________________
१५२६
वा पिता वेत्यनास्था कीर्तनक्रमस्य देवलवचनेन दर्शिता।
... उशना xदा.१६९
अपुत्रमृतधनमाक् पत्नी (२) यद्यप्यत्राव्यवहितान्वयो वचनसामञ्जस्येनाव- अपुत्रा पुत्रवत्पत्नी। गम्यते तथापि पूर्वोक्तसर्ववचनन्यायाविरोधाय व्यव
प्रजापतिः हितान्वयेनैवार्थोऽवगन्तव्यः । तथाहि अपुत्रस्य दायं
अपुत्रमृतधनभाक् पत्नी भार्या पत्नी अवाप्नुयात् । अथवा तुल्याः सवर्णा
___ *पूर्व प्रमीताग्निहोत्रं मृते भर्तरि तद्धनम् । दुहितरो विभजेरन् । अपि वा ध्रियमाणो विद्यमानः पिता
विन्देत्पतिव्रता नारी धर्म एष सनातनः ॥
जङ्गमं स्थावरं हेम कुप्यं धान्यं रसाम्बरम् । हरेत् । अनर्थकः ध्रियमाणशब्दोऽध्रियमाणे पितरि मातेत्यन्वयावगमाय पितुरभावे माता अवाप्नुयात् । पितुः
आदाय दापयेच्छ्राद्धं मासषाण्मासिकादिकम् ॥ सवर्णा सहोदराश्च भ्रातरो यथाक्रमं पूर्व सहोदरास्तद
पितृव्यगुरुदौहित्रान् भर्तुः स्वस्रीयमातुलान् । भावे सवर्णाः सहोदरा इति क्रमानतिक्रमेण विभजेरनिति ।
पूजयेत् कव्यपूर्ताभ्यां वृद्धानाथातिथीन् स्त्रियः।।
तत्सपिण्डा बान्धवा वा ये तस्याः परिपन्थिनः। मात्रनुशायाः पितामह्याश्चाभाव विषये एव एतद्रष्टव्यम्।
. स्मृच.२९९
हिंस्युर्धनानि तान्राजा चौरदण्डेन शासयेत् ।।
विधवा भरणभाक् . .. (३) तुल्याः सहोदराः । ध्रियमाणः सस्पृहस्यति आढकं भर्तहीनाया दद्यादामरणान्तिकम् ।। शेषः । सवर्णा भ्रातरोऽत्र वैमात्रेयाः। भार्याऽत्र ब्रह्मचर्य
यदपि प्रजापतिवचनम्- आढकमिति । यदपि मात्रस्था, अपकृष्टवर्णा वा । कुल्यानां मध्ये यः संनिकृष्टः
| स्मृत्यन्तरे-'अन्नार्थ तण्डुलप्रस्थमपराह्ने तु सेन्धनम्' इति शेषः।
स्मृसा.१३५-६ इति । तदेतद्वचनद्वयं हारीतवचनेन ('विधवा यौवअदायिकमब्रामणधनं राजा हरति । ब्रह्मस्वं श्रोत्रियाः। नस्था' इत्यादि) समानार्थम् । पमा.५३५-६ सर्वत्रादायकं राजा हरेद्ब्रह्मस्ववर्जितम् ।
. यमः अदायकं तु ब्रह्मस्वं श्रोत्रियेभ्यः प्रदापयेत् ।। अपुत्रमृतधनभाजः क्रमेण भ्राता पितरौ ज्येष्ठपत्नी सगोत्राः अदायिक यथोक्तपल्यादिदायग्राहकरहितम् ।
शिष्याः सब्रह्मचारिणश्च स्मृसा.१४३
__ अपुत्रस्य स्वर्यातस्य भ्रातृगामि द्रव्यं तदभावे मृतसंस्कर्ता धनहारी
पितरौ हरेतां पत्नी वा ज्येष्ठा सगोत्रशिष्यसब्रह्म
चारिणः अथ चेद्दक्षिणार्थी स्यात्संस्कर्ता मृतवित्ततः।
- वृद्धहारीतः अंश हरेत्तदशमं पञ्चमं सर्वमेव वा।
विभक्तापुत्रमृतधनभाजः क्रमेण पत्नी दुहितरः पितरौ गोसहस्रं शतं वार्थात् गृह्णीयात्तस्य दक्षिणाम् ॥
भ्रातरः तत्सुताः सपिण्डाः संबन्धिबान्धवाश्च
"विभक्तस्यास्य पुत्रस्य पत्नी दुहितरस्तथा। x दात. दागतम् ।
* 'पूर्व प्रमीते'त्यादिचतुर्णा श्लोकानां व्याख्यासंग्रहः स्थला(१) विर.५९७ तु (च) मनुः; स्मृसा.७४ यकं (यादक)
दिनिर्देशश्च एष्वेव बृहस्पतिवचनेषु (पृ.१५१३.५) द्रष्टव्यः। भ्यः प्रदाप (प्रतिपाद) उत्त., विष्णुः : १३७,१४३ य (यि);
___x व्याख्यासंग्रहः अस्मिन्नेव शंखलिखितवचने (पृ.१४७२) रत्न.१५६ यकं तु (यिकं तु); विचि.२४३; स्मृचि.३३ त्रा
द्रष्टव्यः । (स्य) उत्तरार्धे (आदाय तत्तु सर्वस्वं नाददीत कथंचन); चन्द्र.
(१) बाल.२।१३५ (पृ.२३४,२३६,२४२). ९३ भ्यः प्रदाप (प्रतिपाद) उत्त.: ब्यम.६५ य (यि) नारदः;
(२) पमा.५३५; व्यनि. दद्यादामरणा न्तिकम् (दातव्यं विता.४१० वा (त्र) य (यि); समु.१४३ नारदः.
विधवाऽशनम् ); बाल.२।१३५(पृ.१९७) मरणान्तिकम् (भरणं - (२) व्यनि.; समु.१४३ थीं स्यात् (देया) तह (त् द) खियाः) समु.१४१ न्तिकम् (खियाः). (३) दा.९५४ अपवादवार
शंखलिखितपैठीनसिध्यमाः. (४) वृहास्य.२६१-१.