Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
पायभागः:-मृतापुत्रधनाधिकारक्रमः
१५२९ 'पितुः पितृष्वसुः पुत्राः पितुर्मातृष्वसुः सुताः। । केनेदानीं ग्रहीतव्यं इत्येतन्मनुनोच्यते॥ .. पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः ।। भ्रातृषु प्रविभक्तेषु संसृष्टेष्वप्यसत्सु च । मातुः पितृष्वसुः पुत्रा मातुर्मातृष्वसुः सुताः। गुर्वादेशानियोगस्था पत्नी धनमवाप्नुयात् ॥ मातुर्मातुलपुत्राश्च विज्ञेया मातृबान्धवाः ॥ तादृक्पत्न्या अभावे तु पुत्रिका धनमर्हति+।
तावदुहित्रभावे तु माता धनमवाप्नुयात् । माता धनहारिणी। पत्नी श्राद्धकरी । अविभक्तमृता- विद्यमानेऽपि पितरि सपत्नीसुतसंततौ ।। पुत्रधनहरी पत्नी । विधवा भरणारे। .
तादृङ्मातुरभावेऽपि पितुर्माता हरेद्धनम् । 'पितुः सकाशादन्येभ्यो येभ्यो माता गरीयसी ॥
विद्यमानेऽपि पितरि क्षत्रियासुतसंततौ ॥ सर्वेषां पुत्रहीनानां स्वभर्तृणाममन्त्रकम् । 'पितामह्या अभावेऽपि पिता धनमवाप्नुयात् ।। सर्वबन्धुविहीनस्य पत्नी कुर्यात्सपिण्डनम् ॥
सुतसंततावित्यत्र विद्यमानायामित्यध्याहारे कृते अविभक्तपत्नीनां तदायहरत्वम् ।
सति अस्यार्थः सुगमः। तदेतद्धारेश्वरोत्प्रेक्षितन्यायमूल. . अनिर्दिष्टकर्तृकवचने ।
त्वात् विश्वरूपादिमिस्तन्न्यायनिराकरणान्मूलभूतन्यायेऽमाता मृतापुत्रधनभाक् । दाय: साप्तपौरुषः । ...
सति अनादर्तव्यमेव। . . . . . स्मृच:३०० स्वर्यातस्य ह्यपुत्रस्य माता दायमवाप्नुयात्।। आसप्तमाक्थाविच्छित्तिः।
.... मृतापुत्रधनभाजः क्रमेण सोदराः पितृसंततिः पितामह
संततिः सपिण्डाः सकुल्याः आचार्यः शिष्यः सब्रह्मचारी संग्रहकारः (स्मृतिसंग्रहः)
श्रोत्रियश्च ब्राह्मणे । सोदकाभावे राजा शुद्रे । आचार्याभावे विभक्तासंसृष्टापुत्रमृतधनभाजः क्रमेण पत्नी नियोगकीं
राजा क्षत्रियवैश्ययोः । पुत्रिका माता पितामही पिता च अशेषात्मजहीनस्य मृतस्य धनिनो धनम् ।
सोदर्याः सन्त्यसोदर्या भ्रातरो द्विविधा यदि । - + स्मृच., व्यप्र. व्याख्यानं 'पत्नी दुहितरश्चव' इति विद्यमानेऽप्यसोदर्ये सोदर्या एव भागिनः ॥ याज्ञवल्क्यवचने क्रमेण (पृ.१४९२,१५८४) द्रष्टव्यम् । - (१) मिता.२।१३६ (-); स्मृच.३०१ स्मृत्यन्तरम्। * स्मृच. व्याख्यानं 'पिता हरेदपुत्रस्य' इति मनुवचने स्मृसा.१३३(-)तृष्व (तुः स्व); पमा.५२८ बौधायनः;मपा. (पृ.१४७६ । द्रष्टव्यम् । सवि. स्मृचवत् । । ६७४ स्मृसावत् रत्न.१५५ स्मृत्यन्तरम् ; विचि.२४२ (=) . x स्मृच. व्याख्यानं पत्नी दुहितरश्चैव' इति याशवल्क्यस्मृसावत् ; ब्यनि. बौधायनः; दात.१९६ (= ) स्मृसावत् | वचने (पृ.१४९२) द्रष्टव्यम् ।। सवि.४१८ स्मृत्यन्तरम् ; व्यप्र.५३० स्मृतिः; व्यउ.१५६. + स्मृच. व्याख्यानं पत्नी भर्तुर्धनहरी' इति कात्यायनस्मृतिः व्यम.६४ स्मृत्यन्तरम् ; समु.१४२ बौधायन: । वचने (पृ.१५२१) द्रष्टव्यम् । ..(२).मिता.२।१३६ (-); स्मृच.३०१ स्मृत्यन्तरम् । | सवि. स्मृचवत् । स्मृसा:१३३ (=) पितृष्व (मातुः स्व) तुर्मातृष्व (तु: पितृस्व) | ४१५ पू. समु. १४० सविवत्. तुर्मातु (तृमातु); पमा.५२८ बौधायनः; मपा.६७४तृष्व (तुः (१) स्मृच.२९४; पमा.५३३ च (वा) देशान्नि (देशनि); स्व), रत्न.१५५ स्मृत्यन्तरम् ; विचि.२४२ (=); व्यनि. समु.१४१. बौधायनः; दात.१९६ (=) पितृष्व (मातुः स्व) तुर्मातृष्व (२) स्मृच.२९६; समु.१४१. (तुः पितुः स्व); सवि.४१८ स्मृत्यन्तरम् ; व्यप्र.५३० स्मृतिः (३) स्मृच.३००, सवि.४१८ तावद् (तासां) तु (ऽपि); व्यउ.१५६ स्मृतिः; ब्यम.६४ स्मृत्यन्तरम् ; समु.१४२ | समु.१४१ तावद् (तादृक्) तु (ऽपि).. बौधायनः.
(३) सवि.४१९, (४) स्मृच.३०० वेऽपि (वे तु) मा (भ्री);सवि.४१८; (४) बाल.२।१३५ (पृ.२३०). (५) सवि.४०५. समु.१.४२. .... (६) स्मृच.२९७, व्यप्र.५२३, समु.१४२. .
(५) स्मृच.३००; सवि.४१८; समु.१४२. (७) स्मृसा.७४.
(६) स्मृच.३००, सवि.४१८; व्यप्र.५२७ एव (धन); (८) स्मृच.२९०, सबि,४०५ न्मनुनो (दधुनो) पू.: । समु.१४२.

Page Navigation
1 ... 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084