________________
पायभागः:-मृतापुत्रधनाधिकारक्रमः
१५२९ 'पितुः पितृष्वसुः पुत्राः पितुर्मातृष्वसुः सुताः। । केनेदानीं ग्रहीतव्यं इत्येतन्मनुनोच्यते॥ .. पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः ।। भ्रातृषु प्रविभक्तेषु संसृष्टेष्वप्यसत्सु च । मातुः पितृष्वसुः पुत्रा मातुर्मातृष्वसुः सुताः। गुर्वादेशानियोगस्था पत्नी धनमवाप्नुयात् ॥ मातुर्मातुलपुत्राश्च विज्ञेया मातृबान्धवाः ॥ तादृक्पत्न्या अभावे तु पुत्रिका धनमर्हति+।
तावदुहित्रभावे तु माता धनमवाप्नुयात् । माता धनहारिणी। पत्नी श्राद्धकरी । अविभक्तमृता- विद्यमानेऽपि पितरि सपत्नीसुतसंततौ ।। पुत्रधनहरी पत्नी । विधवा भरणारे। .
तादृङ्मातुरभावेऽपि पितुर्माता हरेद्धनम् । 'पितुः सकाशादन्येभ्यो येभ्यो माता गरीयसी ॥
विद्यमानेऽपि पितरि क्षत्रियासुतसंततौ ॥ सर्वेषां पुत्रहीनानां स्वभर्तृणाममन्त्रकम् । 'पितामह्या अभावेऽपि पिता धनमवाप्नुयात् ।। सर्वबन्धुविहीनस्य पत्नी कुर्यात्सपिण्डनम् ॥
सुतसंततावित्यत्र विद्यमानायामित्यध्याहारे कृते अविभक्तपत्नीनां तदायहरत्वम् ।
सति अस्यार्थः सुगमः। तदेतद्धारेश्वरोत्प्रेक्षितन्यायमूल. . अनिर्दिष्टकर्तृकवचने ।
त्वात् विश्वरूपादिमिस्तन्न्यायनिराकरणान्मूलभूतन्यायेऽमाता मृतापुत्रधनभाक् । दाय: साप्तपौरुषः । ...
सति अनादर्तव्यमेव। . . . . . स्मृच:३०० स्वर्यातस्य ह्यपुत्रस्य माता दायमवाप्नुयात्।। आसप्तमाक्थाविच्छित्तिः।
.... मृतापुत्रधनभाजः क्रमेण सोदराः पितृसंततिः पितामह
संततिः सपिण्डाः सकुल्याः आचार्यः शिष्यः सब्रह्मचारी संग्रहकारः (स्मृतिसंग्रहः)
श्रोत्रियश्च ब्राह्मणे । सोदकाभावे राजा शुद्रे । आचार्याभावे विभक्तासंसृष्टापुत्रमृतधनभाजः क्रमेण पत्नी नियोगकीं
राजा क्षत्रियवैश्ययोः । पुत्रिका माता पितामही पिता च अशेषात्मजहीनस्य मृतस्य धनिनो धनम् ।
सोदर्याः सन्त्यसोदर्या भ्रातरो द्विविधा यदि । - + स्मृच., व्यप्र. व्याख्यानं 'पत्नी दुहितरश्चव' इति विद्यमानेऽप्यसोदर्ये सोदर्या एव भागिनः ॥ याज्ञवल्क्यवचने क्रमेण (पृ.१४९२,१५८४) द्रष्टव्यम् । - (१) मिता.२।१३६ (-); स्मृच.३०१ स्मृत्यन्तरम्। * स्मृच. व्याख्यानं 'पिता हरेदपुत्रस्य' इति मनुवचने स्मृसा.१३३(-)तृष्व (तुः स्व); पमा.५२८ बौधायनः;मपा. (पृ.१४७६ । द्रष्टव्यम् । सवि. स्मृचवत् । । ६७४ स्मृसावत् रत्न.१५५ स्मृत्यन्तरम् ; विचि.२४२ (=) . x स्मृच. व्याख्यानं पत्नी दुहितरश्चैव' इति याशवल्क्यस्मृसावत् ; ब्यनि. बौधायनः; दात.१९६ (= ) स्मृसावत् | वचने (पृ.१४९२) द्रष्टव्यम् ।। सवि.४१८ स्मृत्यन्तरम् ; व्यप्र.५३० स्मृतिः; व्यउ.१५६. + स्मृच. व्याख्यानं पत्नी भर्तुर्धनहरी' इति कात्यायनस्मृतिः व्यम.६४ स्मृत्यन्तरम् ; समु.१४२ बौधायन: । वचने (पृ.१५२१) द्रष्टव्यम् । ..(२).मिता.२।१३६ (-); स्मृच.३०१ स्मृत्यन्तरम् । | सवि. स्मृचवत् । स्मृसा:१३३ (=) पितृष्व (मातुः स्व) तुर्मातृष्व (तु: पितृस्व) | ४१५ पू. समु. १४० सविवत्. तुर्मातु (तृमातु); पमा.५२८ बौधायनः; मपा.६७४तृष्व (तुः (१) स्मृच.२९४; पमा.५३३ च (वा) देशान्नि (देशनि); स्व), रत्न.१५५ स्मृत्यन्तरम् ; विचि.२४२ (=); व्यनि. समु.१४१. बौधायनः; दात.१९६ (=) पितृष्व (मातुः स्व) तुर्मातृष्व (२) स्मृच.२९६; समु.१४१. (तुः पितुः स्व); सवि.४१८ स्मृत्यन्तरम् ; व्यप्र.५३० स्मृतिः (३) स्मृच.३००, सवि.४१८ तावद् (तासां) तु (ऽपि); व्यउ.१५६ स्मृतिः; ब्यम.६४ स्मृत्यन्तरम् ; समु.१४२ | समु.१४१ तावद् (तादृक्) तु (ऽपि).. बौधायनः.
(३) सवि.४१९, (४) स्मृच.३०० वेऽपि (वे तु) मा (भ्री);सवि.४१८; (४) बाल.२।१३५ (पृ.२३०). (५) सवि.४०५. समु.१.४२. .... (६) स्मृच.२९७, व्यप्र.५२३, समु.१४२. .
(५) स्मृच.३००; सवि.४१८; समु.१४२. (७) स्मृसा.७४.
(६) स्मृच.३००, सवि.४१८; व्यप्र.५२७ एव (धन); (८) स्मृच.२९०, सबि,४०५ न्मनुनो (दधुनो) पू.: । समु.१४२.