________________
.
१५२८
व्यवहारकाण्डम् .. नानुपपत्तः स्वामिभावज्ञापनार्थत्वादस्य, न च स्वांशे । यद्यपि विवाहादेव पतिधने कृत्स्ने च पल्या अपि स्वामिभावज्ञापनमर्हति स्वांशज्ञापनेनैव ज्ञातत्वात् । न च स्वाम्यमाजीवनात् परतन्त्रतया सिद्धं तथापि स्वतन्त्रग्रहणविधानार्थ तदिति वाच्यं, स्वधनग्रहणस्य रागा- | तया स्वामित्वं लभते इत्येवमर्थ चेत्युक्तम् । तत्पिण्ड- . देव प्राप्तत्वात् । न च नियमार्थ वचनमिति वाच्यं, कृत्स्नपदयोरर्थः प्रजापतिना प्रपञ्चितः 'जङ्गमं स्थावरअदृष्टार्थत्वापत्तेः। नियमे च नियोज्यादिकल्पनमपि | मित्यादिना।
__#स्मृच.२९१ स्यात् । यच्चोक्तं न ह्यनन्धादिः पुत्रोंऽशं कृत्स्नं लभेत
(५) अपुत्रस्य द्वादशविधपुत्रशून्यस्य । व्रते विधवाइत्युक्ते पित्र्यं कृत्स्नमंशमिति, किं तर्हि कृत्स्नं स्वांश- नियमे।
विर.५८९ मिति तथात्रापि कृत्स्नं स्वांशापेक्षमिति, तन्न, अनन्धादिः
(६)[पारिजातमते तत्र विधवानियमे या चैवंविधा पुत्रोंऽशं कृत्स्नं लभेतेति वचनाभावात् दृष्टान्तानुपपत्तेः।
न स्यात्तत्सत्वेऽप्यनपत्यधनं मातृगामि। स्मृसा.१३४ भवतु वा तथापि पूर्वोक्तहेतुना स्वांशं लभेतेति विध्यनुपपत्तेः पित्रंशापेक्षमेव वर्णनं युक्तम् । अत एव सर्व
(७) कृत्स्नमंशं जङ्गमस्थावरात्मकम् । तदयं अपुत्रदायग्रहणक्रमः।
पमा.५२४ त्रान्यधन एव अन्यस्वत्वसंबन्धज्ञापनं मुनयः कुर्वन्ति । यथा पितृधने पुत्राणां अपुत्रधने पल्यादीनामित्यादि,
| (८) पत्नी सवर्णा, ज्येष्ठा पत्नीत्यभिधानात् । न पुनः स्वांशग्रहणे प्रेरयन्ति। यच्च संबन्धिशब्दत्वेन
+दात.१९१ स्वसंबन्ध्युपस्थापकत्वं यथा मातेति न परमातावग- (९) [चन्द्रिकामतं खण्डयति तद्धेयम् । क्रमे तात्पम्यते इत्युक्तं तदप्ययुक्तम् । अनुपात्तसंबन्धिविषयत्वात्
र्याभावात् । उभयाधिकारप्रतिपादनमात्रपरत्वादचनस्य । तस्य, न हि डित्थस्य मातरमानयेत्युक्ते प्रयोज्यस्य | अन्यथा यावदंशलाभं भत्रन्त्येष्टिविलम्बोऽपि प्रसज्येत । माता प्रतीयते प्रयोजकस्य वा, तद्वदत्रापि तत्पिण्डमिति स चानेकस्मृतिनिषिद्धः । अदृष्टकल्पनापत्तिश्च । पल्न्येतत्पदोपात्तत्वात् संबन्धिनः कथं पत्न्यपेक्षिता विधाना- वेत्येवकारेणापुत्रस्यान्त्यकर्मण्यपि 'अपुत्रा पुत्रवत् नुपपत्तिश्च पूर्वमुक्तैव । तस्मात्कृत्स्नतदंशग्रहणमेव पल्या पत्नी' इत्यादिवचनाद्भात्रादिसत्त्वेऽपि सैवाधिकारिणीति वृद्धमनुर्बोधयति ।
दा.१५२-४ | दर्शितम् ।
. व्यप्र.४८९ (३) इति वदन्नियोगार्थिन्या नास्ति रिक्थग्राहित्व
- - वृद्धशातातपः मिति स्पष्टयति । तथा हि सति भर्तुः शयनं पालयन्तीति
आत्मबान्धवपितृबान्धवमातृबान्धवाः न वाच्यं स्यात् । तस्मान्नेयं व्यवस्था युज्यते । कथं तर्हि
आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः। विरोधपरिहारः । उच्यते-'अपुत्रा शयनं भर्तुः' इत्यादि
आत्ममातुलपुत्राश्च विज्ञेया आत्मबान्धवाः ।। मनुवाक्योक्तगुणा पत्नी पितृभ्रातृसद्भावेऽपि स्वयमेव पतिधनं समग्रं गृह्णाति, पत्युश्च श्राद्धादि करोति । * सवि. स्मृचवद्भावः ।
- अप.११३६ __x स्वमतं 'अनन्तरः सपिण्डाद्यः' इति मनुवचनव्याख्याने (४) उत्तरार्धे त्वर्थक्रमेण पाठक्रमबाधो द्रष्टव्यः। मन्वर्थमुक्तावल्यां (पृ.१४७७) गतम् ।
* शेषं मितागतम् । + दावद्भावः । ततश्चायमर्थः । उक्तलक्षणा पन्येव भत्रशं कृत्स्नं पूर्व | लभेत् । पश्चात्पिण्डं दद्यात् । न पुनस्तस्यां सत्यां भ्रात्रा
(१) मिता.२।१३६ (-); स्मृच.३०१ स्मृत्यन्तरम्।
स्मृसा.१३३ (=) तृष्व (तुः स्व); पमा.५२८ बौधायनः; दिरिति । भर्तुः शयनं पालयन्ती सुसंयतेत्यर्थः। व्रते
मपा.६७४ स्मृसावत् ; रन.१५५ स्मृत्यन्तरम्। विचि. स्थिता पत्यौ जीवत्यपि भर्तुरनुज्ञया व्रतादिपरा । 'कामं
२४२ (-); व्यनि. बौधायनः; दात.१९६ () स्मृसावत् भर्तुरनुज्ञया व्रतोपवासनियमेज्यादीनामारम्भः स्त्रीधर्मः' ।
सवि.४१८ स्मृत्यन्तरम् ; वीमि.२।१३६ (-); व्यप्र.५३० इति शंखलिखितस्मरणात् । अनेनास्तिकताऽपि पत्यंश- | स्मृतिः; व्यउ.१५६ स्मृतिः; ब्यम.६३ स्मृत्यन्तरम् समु. लाभे प्रयोजिकेति वचोभङ्ग्या शापितमिति मन्तव्यम्। १४२ बौधायनः..