Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
१५१८
..(४)पारिजातमते मातृपदं पितुरप्युपलक्षणम् ।। अब्राह्मणानां पत्नीभ्रात्रभावे राजाऽपुत्रमृतधनभाक् तदनुज्ञया मातापित्रोरनुज्ञया। स्मृसा.१३५ । 'येऽपुत्राः क्षत्रविशद्राः पत्नीभ्रातृविवर्जिताः। तंदभावे भ्रातरस्तु भातपुत्राः सनाभयः । तेषां धनहरो राजा सर्वस्याधिपतिर्हि सः ।। सकुल्या बान्धवाः शिष्याः श्रोत्रियाश्च धना- पत्नीनां त्वब्राह्मणस्त्रीणामपि कृत्स्नभर्तृधनाधि
हकाः ॥ कारमाह-येऽपुत्राः इति । पत्नीभ्रातृविवर्जिता इति (१) तच्छब्देन दौहित्रस्य पित्रोश्च सूचितयोः परा- सब्रह्मचारिपर्यन्ताभावोपलक्षकम् । तेषां बद्धक्रमत्वान्मध्ये मर्शः। तेनामीषामभावे भ्रात्रादीनामधिकारः । दा.१८३ राज्ञोऽननुप्रवेशात्।
व्यप्र.५१० (२) दुहितृदौहित्रानन्तरं बृहस्पतिः-तदभावे इति । विभक्तापुत्रमृतस्थावरातिरिक्तधनभाक् पत्नी
अप.२।१३५
येद्विभक्त धनं किंचिदाध्यादि विविधं स्मृतम् । (३) [बालरूपमते] इति भ्रातृतत्पुत्रयोः समाना- तज्जाया स्थावरं मुक्त्वा लभेत मृतभर्तृका ।। धिकारः । एतत्पित्रोरनधिकारे। स्मृसा.७२ | वृत्तस्थापि कृतेऽप्यंशे न स्त्री स्थावरमर्हति ॥
(४) तच्छब्दः दौहित्रपितृपरः । विश्वरूपभोजराज- (१) यत्किञ्चिदाध्यादि विविधं धनं स्थावरजङ्गमागोविन्दराजा अप्येवम् । केचित्तु 'भ्रातृपुत्रौ स्वसूदुहित- त्मकं भर्तृस्वामिकं स्मृतं सत्सर्वे पल्या एव । विभक्तभ्यामिति स्वस्त्रा सह भ्रातुरेकशेषाद्भगिन्योऽपि संतत्यर्थ- ग्रहणादविभक्तविषये तु सहवासिन एव पितृभ्रात्रादयो माहुः। ते मूर्खा एव, एकशेषे भ्रातभगिन्योरेकशब्दोक्तः । मृतापुत्रधनं लभेरनिति गम्यते। जाया पत्नी । 'स्थावरं पौर्वापर्याभावेन सहविभागापत्तेः। तत्सुता इत्यत्र स्वस्रीय- मुक्त्वे'त्येतद्दुहितरहितपत्नीविषयम् । पत्नीमात्रविषये भ्रातृपुत्रयोर्भागापत्तेश्च । संसृष्टिभागे 'भगिन्यश्च सना- 'जङ्गमं स्थावरं हेम कुप्यं धान्यं रसाम्बरम् । आदायेति भयः' 'भगिन्यश्च निजादंशादि'त्यत्र पृथनिर्देशवैय- पूर्वोक्तवचनविरोधः स्यात् । न च तद्विरोधादविभक्तर्थ्याच्च।
पत्यंशविषयं वृत्तहीनपत्नीविषयं चेदं वचनमस्त्विति - बेहवो ज्ञातयो यत्र सकुल्या बान्धवास्तथा । वाच्यम् । यत एव प्रकारान्तरव्यवस्था निराकर्तुमाह स यस्त्वासनतरस्तेषां सोऽनपत्यधनं हरेत् ॥ एव-वृत्तस्थापीति। संतानवृत्तिभूतस्थावरलब्धार्हता तु (१) ज्ञातयः सपिण्डाः । सकुल्याः समानोदकाः।
संतानशालित्वायत्तेति तच्छून्या स्त्री वृत्तस्थाऽपि वि. स्मृच.३०१
भक्तविषयेऽपि स्थावरं नाईतीत्यर्थः । स्मृच.२९१-२ (२) बान्धवाः पितृस्वस्रीयादयः। *रत्न.१५५ * व्यम. स्मृचगतं पमागतं च ।
(१) दा.१६८ नहरो (नं हरेत); अप.२।१३५; ब्यक. x विचि. स्मृसागतम् ।
१६१, विर.५९८ दावत् स्मृसा.१२८ धन (अर्थ); रन. * शेषं स्मृचवत् ।
१५५, विचि.२४३; स्मृचि.३३ क्षत्र (ब्रह्म) स्याधि (स्यापि); (१) दा.१८२ श्च धनाई (धनहार); अप.२।१३५; व्यप्र.५१० दावत; व्यउ.१५७ ये5 (अ) भ्रातृवि (प्रात्रादि); ब्यक.१६०; विर.५९५; स्मृसा.७२ पू., १३६,१४२, | व्यम.६५ स्याधि (स्यापि); समु.१४३ व्यमवत्. विता.४०५ स्मृतिः.
(२) स्मृच.२९१; पमा.५३६ नं (ने) विविधं स्मृतम् (२) ब्यक.१६१; स्मृच.३०१ यस्त्वा (यश्चा); विर.
(विधिसंस्मृतम्) मृत (गत); सवि.४०८ क्ते (क्त); व्यप्र. ५९६ यस्त्वा (यो खा); स्मृसा.७३,१३६:१४२ विरवत् ; ४८९-९० भेत (भते); व्यम.६१; विता.३९० क्ते (क्तं) पमा.५२९; रत्न.१५५, नृप्र.४१ यस्त्वा (प्रत्या); दात. मृत (गत); बाल.२११३५ [(पृ.१९३) विविधं स्मृतम् (विधि१९५विरवत् ; चन्द्र.९३; व्यप्र.५२७ त्र (स्य); व्यम.६३, संभवम्) भेत मृत (भते गत) : (पृ.२३८) व्यप्रवत् ]; विता.४०६, बाल.२।१३५ (पृ.२०८,२२२), सेतु.४८
समु.१४०. शा (जा) शेषं विरवत् ; समु.१४२, विच.१३२.३ त्र (स्य) (३) स्मृच.२९२, सवि.४०९; ब्यप्र.४९० (-); व्यम. शेष बिरवत्
६१७ बिता.३९०, बाल.२।१३५ (प.२३८); समु.१४०.

Page Navigation
1 ... 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084