________________
१५१८
..(४)पारिजातमते मातृपदं पितुरप्युपलक्षणम् ।। अब्राह्मणानां पत्नीभ्रात्रभावे राजाऽपुत्रमृतधनभाक् तदनुज्ञया मातापित्रोरनुज्ञया। स्मृसा.१३५ । 'येऽपुत्राः क्षत्रविशद्राः पत्नीभ्रातृविवर्जिताः। तंदभावे भ्रातरस्तु भातपुत्राः सनाभयः । तेषां धनहरो राजा सर्वस्याधिपतिर्हि सः ।। सकुल्या बान्धवाः शिष्याः श्रोत्रियाश्च धना- पत्नीनां त्वब्राह्मणस्त्रीणामपि कृत्स्नभर्तृधनाधि
हकाः ॥ कारमाह-येऽपुत्राः इति । पत्नीभ्रातृविवर्जिता इति (१) तच्छब्देन दौहित्रस्य पित्रोश्च सूचितयोः परा- सब्रह्मचारिपर्यन्ताभावोपलक्षकम् । तेषां बद्धक्रमत्वान्मध्ये मर्शः। तेनामीषामभावे भ्रात्रादीनामधिकारः । दा.१८३ राज्ञोऽननुप्रवेशात्।
व्यप्र.५१० (२) दुहितृदौहित्रानन्तरं बृहस्पतिः-तदभावे इति । विभक्तापुत्रमृतस्थावरातिरिक्तधनभाक् पत्नी
अप.२।१३५
येद्विभक्त धनं किंचिदाध्यादि विविधं स्मृतम् । (३) [बालरूपमते] इति भ्रातृतत्पुत्रयोः समाना- तज्जाया स्थावरं मुक्त्वा लभेत मृतभर्तृका ।। धिकारः । एतत्पित्रोरनधिकारे। स्मृसा.७२ | वृत्तस्थापि कृतेऽप्यंशे न स्त्री स्थावरमर्हति ॥
(४) तच्छब्दः दौहित्रपितृपरः । विश्वरूपभोजराज- (१) यत्किञ्चिदाध्यादि विविधं धनं स्थावरजङ्गमागोविन्दराजा अप्येवम् । केचित्तु 'भ्रातृपुत्रौ स्वसूदुहित- त्मकं भर्तृस्वामिकं स्मृतं सत्सर्वे पल्या एव । विभक्तभ्यामिति स्वस्त्रा सह भ्रातुरेकशेषाद्भगिन्योऽपि संतत्यर्थ- ग्रहणादविभक्तविषये तु सहवासिन एव पितृभ्रात्रादयो माहुः। ते मूर्खा एव, एकशेषे भ्रातभगिन्योरेकशब्दोक्तः । मृतापुत्रधनं लभेरनिति गम्यते। जाया पत्नी । 'स्थावरं पौर्वापर्याभावेन सहविभागापत्तेः। तत्सुता इत्यत्र स्वस्रीय- मुक्त्वे'त्येतद्दुहितरहितपत्नीविषयम् । पत्नीमात्रविषये भ्रातृपुत्रयोर्भागापत्तेश्च । संसृष्टिभागे 'भगिन्यश्च सना- 'जङ्गमं स्थावरं हेम कुप्यं धान्यं रसाम्बरम् । आदायेति भयः' 'भगिन्यश्च निजादंशादि'त्यत्र पृथनिर्देशवैय- पूर्वोक्तवचनविरोधः स्यात् । न च तद्विरोधादविभक्तर्थ्याच्च।
पत्यंशविषयं वृत्तहीनपत्नीविषयं चेदं वचनमस्त्विति - बेहवो ज्ञातयो यत्र सकुल्या बान्धवास्तथा । वाच्यम् । यत एव प्रकारान्तरव्यवस्था निराकर्तुमाह स यस्त्वासनतरस्तेषां सोऽनपत्यधनं हरेत् ॥ एव-वृत्तस्थापीति। संतानवृत्तिभूतस्थावरलब्धार्हता तु (१) ज्ञातयः सपिण्डाः । सकुल्याः समानोदकाः।
संतानशालित्वायत्तेति तच्छून्या स्त्री वृत्तस्थाऽपि वि. स्मृच.३०१
भक्तविषयेऽपि स्थावरं नाईतीत्यर्थः । स्मृच.२९१-२ (२) बान्धवाः पितृस्वस्रीयादयः। *रत्न.१५५ * व्यम. स्मृचगतं पमागतं च ।
(१) दा.१६८ नहरो (नं हरेत); अप.२।१३५; ब्यक. x विचि. स्मृसागतम् ।
१६१, विर.५९८ दावत् स्मृसा.१२८ धन (अर्थ); रन. * शेषं स्मृचवत् ।
१५५, विचि.२४३; स्मृचि.३३ क्षत्र (ब्रह्म) स्याधि (स्यापि); (१) दा.१८२ श्च धनाई (धनहार); अप.२।१३५; व्यप्र.५१० दावत; व्यउ.१५७ ये5 (अ) भ्रातृवि (प्रात्रादि); ब्यक.१६०; विर.५९५; स्मृसा.७२ पू., १३६,१४२, | व्यम.६५ स्याधि (स्यापि); समु.१४३ व्यमवत्. विता.४०५ स्मृतिः.
(२) स्मृच.२९१; पमा.५३६ नं (ने) विविधं स्मृतम् (२) ब्यक.१६१; स्मृच.३०१ यस्त्वा (यश्चा); विर.
(विधिसंस्मृतम्) मृत (गत); सवि.४०८ क्ते (क्त); व्यप्र. ५९६ यस्त्वा (यो खा); स्मृसा.७३,१३६:१४२ विरवत् ; ४८९-९० भेत (भते); व्यम.६१; विता.३९० क्ते (क्तं) पमा.५२९; रत्न.१५५, नृप्र.४१ यस्त्वा (प्रत्या); दात. मृत (गत); बाल.२११३५ [(पृ.१९३) विविधं स्मृतम् (विधि१९५विरवत् ; चन्द्र.९३; व्यप्र.५२७ त्र (स्य); व्यम.६३, संभवम्) भेत मृत (भते गत) : (पृ.२३८) व्यप्रवत् ]; विता.४०६, बाल.२।१३५ (पृ.२०८,२२२), सेतु.४८
समु.१४०. शा (जा) शेषं विरवत् ; समु.१४२, विच.१३२.३ त्र (स्य) (३) स्मृच.२९२, सवि.४०९; ब्यप्र.४९० (-); व्यम. शेष बिरवत्
६१७ बिता.३९०, बाल.२।१३५ (प.२३८); समु.१४०.