________________
दायभाग:--मृतापुत्रवनाधिकारक्रमः
स्याभावे तु पित्रपेक्षयाऽन्यस्यासन्नत्वाभावात् 'पिता पीत्यप्यर्थतया च निर्देशात् दौहित्रस्थ जघन्यतावगतः। हरेदपुत्रस्य ऋक्थं' इत्युक्तस्यावसरत्वात्पितृगामि धनं अतो दुहित्रनन्तरं दौहित्रस्याधिकार इति सिद्धम् । भवतीति अस्मिन्नेवावसरे मात्रपेक्षयाऽन्यस्यासन्नतर- सत्स्वपि बन्धुष्वित्यनेन पित्रोरधिकारः पल्ल्यभावे त्वाभावात् 'अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् इति न्याय्योऽपि दुहितृदौहित्राभ्यां बाधित इति बाधकाभावे उक्तस्यावसरसत्वान्मातृगामि धनं भवति ।
पित्रोरधिकारः सूचितः।
+दा.१८१-२ स्मृच.२९६-७ (२) कृताकृतदुहित्राधिकारे बृहस्पतिः-यथेति । यथा पितृधने स्वाम्यं तस्याः सत्स्वपि बन्धुषु ।
व्यक.१५६ तथैव तत्सुतोऽपीष्टे मातृमातामहे धने+।। अपुत्रमृतधनमाज: क्रमेण माता भ्राता तत्पुत्रः प्रत्यासन्ना: (१) यथा येन दौहित्रदेय पिण्डेन दुहिता. पितृधना
सपिण्डाः सकुल्या बान्धवाः शिष्याः श्रोत्रियाश्च धिकारिणी तथैव तेनैव पिण्डदानेन दुहितृसुतोऽपि
भार्यासुतविहीनस्य तनयस्य मृतस्य तु । मातामहधने स्वामी सत्स्वपि पित्रादिषु । न च पुत्रिका
माता ऋक्थहरी ज्ञेया भ्राता वा तदनुज्ञया। पुत्राभिप्रायेणेदं वचनं 'कृताऽकृता वाऽपुत्रस्य पितुर्धन
(१) तत् पितृपर्यन्ताभावे बोद्धव्यम् ।न्यायगतं चैतत् हरी तु सा एतद्वचनोपात्तकृताऽकृतदहित्रोरेव तस्या
दौहित्रात् परतो मातृतश्च पूर्व पितुरधिकार इति मृत. इति तत्सुत इति तत्वदेन परामर्शात् प्रत्यासत्त्यतिरेकाद्वा पिण्डमृतभोग्यान्यपिण्डद्वयदातुदौहित्रात् मृतभोग्यान्यअकृतापरामर्श एव युक्तो न तु तत्परित्यागः। पिण्डद्वयमात्रदातृतया पितुर्जघन्यत्वात् , मात्रादिभ्यस्तु
दा.१८०
मृतभोग्यान्यपिण्डद्वयदातृतया 'बीजस्य चैवं योन्याश्च किञ्च स्मृतिषु दौहित्रपदमपुत्रिकाजातपरं नियतम्।। बीजमुत्कृष्टमुच्यते' (मस्मृ.९/३५) इति मनुवचनावगयथा बौधायन:-'अभ्युपगम्य दुहितरि जातं पुत्रिका
तोत्कर्षेण च बलवत्त्वात् ।
दा.१८६ पुत्रम् । अन्यं दौहित्रम् । विद्यादित्यनुवर्तते । अत एव
(२) पित्रोरभावे भ्रातरस्ते तु सोदरा एव प्रत्यासन्नभोजदेवेनापि कृताऽकृतदुहित्रधिकारे बृहस्पतिरित्यभि- तरत्वात् । ते हि मृतभ्रात्रपेक्षयैकस्यैव मातृवर्गस्य श्राद्धधाय 'यथा पितृधने स्वाम्यमिति वचनं लिखितम् । तथा
कारिणो न तु सापत्नाः ।
अप.(पृ.७४४) गोविन्दराजेनापि मनुटीकायाम्—'अपुत्रपौत्रे संसारे
पितुरभावे माता, मात्राऽनुमतो वा भ्रातैव । दौहित्रा धनमाप्नुयुः। पूर्वेषां तु स्वधाकारे पौत्रदौहि
अप.२।१३५(पृ.७४५) त्रकाः समाः ॥' एतद्विष्णुवचनबलेन ऊढातः प्रागेव
(३) भार्याग्रहणं न्यायवचनतो बद्धक्रमाणां दुहितृदौहित्रस्याधिकारो दर्शितः। स चास्मभ्यं न रोचते ।
दौहित्रपितृणामुपलक्षणार्थम् । तेन सुतभार्यादुहितृदौहित्र'सदृशी सदृशेनोढे'त्यादिविरोधात् । किन्तु ऊढायाः
पितृविहीनस्येत्यर्थो विज्ञेयः ।
स्मृच.२९९ प्रागुक्तरूपाया अभाव एव सत्स्वपि पित्रादिषु दौहित्र.
+शेषं पत्नी दुहितरश्चैव' इति याज्ञवल्क्यवचने (पृ.१४८७) स्याधिकारः तथैवेति दहितृवद्भावविधानात् तत्सुतोऽ- । द्रष्टव्यम् । व्यप्र., सेतु. दागतम् ।
* व्यप्र. स्मृचगतं, जीमूतवाहननिरासः ‘पत्नी दुहितरश्चैव' * सुबो. व्याख्यानं 'पत्नी दुहितरश्चैव' इति याशवल्क्यइति याज्ञवल्क्यवचने (पृ.१५०२) द्रष्टव्यः ।
वचने (पृ.१४९५) द्रष्टव्यम् । बाल, सुबोगतम् । . + स्मृतिसारोद्धतबालरूपमतं 'पत्नी दुहितरश्चैव' इति (१) दा.१८६ तु (च); अप.२।१३५व्यक.१६०दावत् याज्ञवल्क्यवचनस्य दा.व्याख्याने गतम् ।
स्मृच.२९९; विर.५९१ दावत् ; स्मृसा.७२-३,१३०, (१) दा.१८०% व्यक.१५६, विर.५६१, स्मृसा.
१३१ उत्त.: १३५ शेया (प्रोक्ता) वृद्धबृहस्पतिः:१४१ दावत् १३०; विचि.२३९, व्यप्र.५२१; व्यउ.१५४ म्यं(मी) स्याः
सुबो.२।१३५, विचि.२३९ सुत (सुता); व्यनि. तनय (स्याऽ); विता.४०२ महे धने (महं धनम्); बाल.२।१३५ (पुरुष); व्यप्र.५२६ दावत्, न्यउ.१५४-५ (=); बाल. (पृ.२०.७) उत्तरार्धे (तथैव तत्सुतानां च तदभावे तु धर्मतः); सेतु. २।१३५ [(पृ.२०९,२१३) नयस्य (नयाऽस्य)]; समु.१४२ ४४ पितृधने (पितृधनं) स्याः (स्या); विच.१२५ तथै (तेनै). तनय (विभक्त) हरी (हरा); विच.१२५-६ विचिवत.