________________
१५१६
व्यवहारकाण्डम्
गम्यते । ततश्चास्यापवादकानि दुहितुः पितृधनप्राप्ति- । मृश्यते, तदेवं सदृशी सदृशेनोढा इत्यादिविशेषणात् न प्रतिपादकानि वचनानि सर्वाणि पुत्रिकाविषयाण्येवेति दुहितृमात्रतया पितृधनाधिकारितेति दर्शयति । अन्यथा वाच्यम् । दौहित्रमातृविषयत्वे तु उत्सर्गवत्सामान्य | 'अङ्गादङ्गात् संभवति पुत्रवहुहिता नृणाम् । तस्याः पितृतया तदपवादाक्षमत्वादनर्थकानि भवेयुः। तस्माद्धारे- धनं त्वन्यः कथं गृह्णीत मानवः।।' इत्यनेन दुहित्रधिकारे श्वरादीनामेव मतमनुसतव्यम् । स्यादेवं यदि नारद- कथिते सहशी सदृशेनोढेत्यादिना तस्यैवाभिधानं पुनरुक्तं वचनं विभक्तविषयं स्यात् । संसृष्टविषयं तु तदिति तस्यैव स्यात् । सामान्यप्राप्तेस्तु विशेषकथनमपुनरुक्तमेव । यत पूर्वापरपालोचनया स्पष्टमवगम्यते । ततश्च विभक्त- एव स्वपुत्रद्वारेण पिण्डदातृतया दुहितुः पितृधनाधिकारः। विषये यानि दुहितृदायप्रतिपादकानि वचनानि तेषां । अत एव पुत्रिकाया अपि पित्रुपरमजातधनसंबन्धायाः तत्र प्रापकत्वमेव नापवादकत्वमिति न पुत्रिकाविषयत्व- पश्चाद्वन्ध्यात्वेन तद्भर्तुर्वा प्रसवासामर्थ्येन विपर्यस्तपुत्राया कल्पने किञ्चिन्मूलमुपलभामहे इत्यलमतिबहुना । मरणे तद्धनं न भर्तुः।
*दा.१७७-८ स्मृच.२९४.६ । (२) सदृशी सवर्णा । अतोऽसवर्णाया दुहितुरनधिसहशी सदृशेनोढा साध्वी शुश्रूषणे रता। कारो दायहरत्वे । कृताऽकृता पुत्रिकेत्यर्थः । अत्र च कृताकृताऽकृता वाऽपुत्रस्य पितुधेनहरी तु सा ॥ कृता वेत्यनेन पुत्रिका दृष्टान्ततयोपादीयते, न पुन
(१) सदृशी पितृसवर्णा । सदृशेनोढेति उत्तमाधम- । स्तस्या अपुत्रपितृधनग्राहित्वं विधीयते । न हि पुत्रिकावर्णपरिणीतानिरासार्थ, उत्तमाधमपरिणीतादुहितजातस्य पिताऽपुत्र इति शक्यते वक्तं, पुत्रिकाया अपि पुत्रअधमोत्तमवर्णमातामहादिश्राद्ध निषेधात् सवर्णनोढायास्तु त्वात् ।
+अप.२।१३५ (पृ.७४३-४) पुत्रद्वारेण पित्रुपकारकत्वात् । पुत्रिकापुत्रस्य तु पुत्रवदे
(३) बृहस्पतिस्तु पल्या ऊर्ध्वमर्थग्राहिणीनां मुख्यवोपकारकत्वातिशयेन पुत्रिकायाः पुत्रतुल्यत्वात् पुत्रिकोर- पुत्राद्यज़मर्थग्राहिणीनां च दुहितणां विशेषणान्याहसयोः समधनाधिकारः, अपुत्रिकायास्तूढायाः पुत्रादिन्यू- सदृशीति । सदृशी पितुः सवर्णा । यानि चत्वारि नोपकारकस्वपुत्रद्वारेणोपकारकत्वमिति कन्यापर्यन्तानाम- विशेषणानि पल्य ऊर्ध्व धनहरीदुहितृविषयाणि । प्रागभाव एव धनाधिकारिता युक्ता । न च वाच्यं एवं तहिं धनग्राहिण्या दहितुर्विशेषणत्वेनावशिष्टकृताकृतेत्यत्र पुत्रवत्या एव प्रथमाधिकारोऽस्तु तदभावे तु संभावित- पुत्रिकेति विशेष्यस्याध्याहारः कार्यः। इतरत्र दुहितेति पुत्राया इति यतस्तस्याः पश्चादुत्पन्नस्य दौहित्रस्यानधि
विशेष्यस्याध्याहारः कार्यः। वाशब्दोऽत्र व्यवस्थितकारापत्तेः, न च तयुक्तं दौहित्रतया द्वयोरप्युपकारावि- विकल्पाभिधानार्थः । एवं चायमर्थः । औरसपुत्रविही. शेषात् । भर्त्तशुश्रूषापरत्वेनावैधव्यं प्रदर्शयन् संभावित- नस्य पितुर्धनं द्विविधाऽपि पुत्रिका पत्न्याः पूर्व गह्नीपुत्रतां प्रदर्शयति । सेति च पूर्ववचनोपात्ता दुहिता परा
यात् । सवर्णादिविशेषगोपेता दुहिता तु ऊर्ध्वमिति ।
एवं च पल्या ऊर्व सवर्णादिविशेषणोपेताप्रतिष्ठितानू___ * शेषं 'पुत्राभावे तु दुहिता' इति नारदवचने (पृ.१५११) द्रष्टव्यम् । सवि. स्मृचवद्भावः । व्यप्र. स्मृचगतम् ।
ढानां दुहितणां समवाये अनूद्वैव गह्णाति । पित्रा भर्त(१) दा.१७६ साध्वी (भर्तृ); अप.२।१३५व्यक.१६०;
व्यत्वात् । तदभावे त्वप्रतिष्ठिता भर्ना भर्तव्यत्वेऽपि भर्तुस्मृच.२९६, विर.५९१; स्मृसा.७१,१३०,१३५ उत्तराधे
भरणसमर्थत्वाभावेनाप्रतिष्ठितत्वात् । तदभावे सवर्णा(अकृता वा कृता वापिपितृधनहरी तु सा) : १४१ कृता...त्रस्य
दिविशेषणोपेता प्रतिष्ठितत्वेऽपि धनग्रहणयोग्यत्वात् । (कृता वाप्यकृता वाऽपि); पमा.५२४ पृ.; रत्न.१५४ सदृशी तदभावे दौहित्रस्तकोटित्वादित्यनुसंधेयम् । दौहित्र. (सदृशा) पू., दीक.४५ रता (तथा); विचि.२३८ तु सा (भवेत); स्मृचि.३२ कृता...त्रस्य (अकृता वा कृता वापि); * विच,, सेतु. दागतम् । वीमि.२११३५ तु सा (मता); व्यप्र.५१९ (); व्यउ. + स्मृसा. अपगतम् । बालरूपमते य ऊढानूढाक्रमः स १५४ पू., सेतु.४४; समु.१४१.२ तु सा (मुता). | स्मृचगतः । विचि. अपगतम् । बालरूपमतं स्मृचगतम् ।