________________
दायभाग:--मृतापुत्रधनाधिकारक्रमः
१५१५
त्रान्ताभावे तद्धनारे।
विचि.२३७ । तां विना तस्या अप्यभाव इत्यर्थः। शरीरा. (६) अत्र केचित् विवाहसंस्कृता जाया पत्नीत्युच्यत वयवसंबन्धेन दुहिता पुत्रसमा । पुत्रे हि पित्रवयवा इति चन्द्रिकाकारोक्तमित्यनुपपन्नम् । विवाहसंस्कारस्य । बाहुल्येन संक्रामन्ति । दुहितरि त्वल्पाः 'पुमान्पुंसो. पत्नीत्वोपपादकत्वाभावात् । पत्नीत्वं नाम पतिभार्यासं- | ऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः' इति स्मरणात्तेन किबन्धव्यतिरेकेण न किञ्चिदस्ति । तच्चाार्जकरूपक्रिया-ञ्चित्साम्यात्पुत्रवदित्युक्तम् । अन्यः पुत्रपत्नीव्यतिरिक्तः । गर्भः संबन्धः । स च लौकिक एव । अत एव महापात-पित्रादिः मानवः तिष्ठन्त्यां दुहितरि कथमपुत्रधनं गृह्णीकादौ भार्यात्वस्य निवृत्तिः। भूतपूर्वगत्या भार्या मि- तेत्यर्थः । नन्वेवमपि गौणपुत्रपल्योरभावे दुहितेति क्रमे मानः। न च विवाहे मन्त्रनियमो भार्यात्वोत्पादकः, तस्य | न्यायो नोक्तः । औरसाभावमात्रे दुहितेत्येतावन्मात्रवैधदान सिद्धत्वादित्युक्तं लिप्सासूत्रे गुरुणेत्याहुः । तन्न, साधकत्वादुक्तन्यायस्य । सत्यम् । किन्त्वेवमेव गौणगुरुणा तु पत्नीगतं स्वत्वमेव लौकिकमित्युक्तं न पत्नीत्वं, पुत्रपन्योरभावे दुहितेत्यत्रापि क्रमे न्याय ऊहनीय स्वत्वपत्नीत्वयोर्भेदात्, यज्ञसंयोगात् पत्नी, स्वामिसंब- इत्यभिप्रायेणोक्तम् । न्धात्स्वमिति । महापातकादौ भार्यात्वस्यापि वियोग इति। दुहितृषु संतानमुखेनादृष्टोपकारसंबन्धनेनासन्नता । गुरुग्रन्थस्यायमर्थः-भार्यात्वं नाम स्वत्वं, न तु पत्नीत्वं, न चैतावता निमित्तेन पुत्राभावे तिष्ठन्त्यां पल्यां दुहिता अन्यथा प्रायश्चित्ते कृते पुनः पत्नीत्वं न स्यादित्युक्तं धनमर्हति । पत्न्याः साक्षादग्निहोत्रादिजन्यादृष्टोपकारसभारुचिना। अयमेवाभिप्रायः चन्द्रिकाकारादीनामिति हकारित्वात् । मुष्ठत ब्राह्मादिविवाहे संस्कृता जाया पत्नीत्युच्यत ___एवं सोपपत्तिकी पल्यभावे दुहितृगामितां अवता इति ।
सवि.४०७ बृहस्पतिनैव यदुहितगामि धनमिति विधायकं वच. (७) दापयेद्विप्रद्वारा कारयेन्न स्वयं कुर्यादिति स्मृत्य- नजातं तत्पुत्रिकाविषयमेव न पुनरपुत्रिकादुहितविषयर्थसारः। 'अनुपेतश्च पत्नी च वाहमात्रममन्त्रकम् ।। मिति धारेश्वरदेवस्वामिदेवरातमतम् । स्मृतितन्त्राभिज्ञकुर्यातामितरत्सर्व कारयेदन्यमेव हि ॥' इति सुमन्तूक्तेः। त्वाभिमानोन्मादकल्पितं निरस्तं वेदितव्यम् ।
विता.३८४ । तथाहि 'तृतीयः पुत्रः पुत्रिका विज्ञायते' इति (बस्मृ. पत्न्यभावे दुहिता दौहित्रश्चापुत्रमृतधनभाक् १७।१५) वसिष्ठस्मृत्या गौणपुत्रकोटिनिविष्टायाः पुत्रिभर्तुर्धनहरी पत्नी तां विना दुहिता स्मृता। काया: पत्न्यां सत्यामपि क्षेत्रजादिरिव 'न भ्रातरोन अङ्गादङ्गात्संभवति पुत्रवद्दुहिता नृणाम् । पितरः पुत्रा ऋक्थहराः पितुः' इत्यादिवचनान्तरैरेव तस्मात् पितृधनं त्वन्यः कथं गृहीत मानवः॥ औरसाभावे ऋक्थग्राहिण्याः पल्या अभावे दण्डापूप. (१) मिता.२।१३५; दा.१७८ स्मात् (स्याः) अन्या.
न्यायेन धनभागित्वे सिद्धे पुनः किं सोपपत्तिकं धनभार्धद्वयम्; अप.२।१३५ स्मात् (स्यां) अन्त्याद्वियम्; स्मृच. | गित्वं स्मर्तु बृहस्पत्यादीनां वचनान्तरारम्भेण, तेन तैरेव २९४:२९९ द्वितीयार्धम् ; चिर.५९१ दावत्, अन्त्यार्धद्वयम्; तन्मतं निरस्तमिति अलं धारेश्वरादिमतान्तरनिराकरणस्मृसा.१२९,१४१ दावत्, अन्त्याद्वयम्; पमा-५२४; यत्नेनाश्राद्धीयेन । यत्तु नारदेन पुत्रहीनपत्नीमधिकृरत्न.१५४ अन्त्यार्धद्वयम् ; विचि.२३८ दावत् , अन्त्याध- त्योक्तं स्यात्तु चेदुहिता तस्याः पित्र्योंऽशो भरणे मंतः। दयम्; व्यनि. भर्तुर्धन (पत्युरर्थ) स्मात् (स्याः); नृप्र. आसंस्काराद्धरेद्भागं परतो बिभृयात्पतिः ॥' इति । ४. प्रथमार्धद्वयम्; सवि.४१२ वति (वन्ती) पितृ (पितुः);
तस्यार्थः । तस्याः पत्न्याः पुत्ररहिताया गताया यदि वीमि.२।१३५ तृतीयाधे (तस्यामात्मान जीवन्त्यां कथमन्यो
दुहिता विद्यते तदा दुहितुर्भरणाय पित्रंशोऽभिमतः । धनं हरेत्) अन्त्यार्धद्वयम्; व्यप्र.५१७ अन्त्यार्धद्वयम्; व्यउ. १५४ प्रथमाः, मनुः; विता.४०० पित (पितुः) अन्त्यार्ध
तस्मादाविवाहसंस्काराद्भरणार्थमेव दुहिता पितृभागदयम् । बाल.२ १३५ (पृ.२ २३) गृहीत (गृह्णाति); समु.
हरा न पुनर्यथेष्टवियोगार्थमिति । एवं च सर्वासामेव
९ १४१.
कन्यानां पितृभ्रातृरहितानां पितृधनप्राप्तिरुत्सर्ग इति