Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
१५१६
व्यवहारकाण्डम्
गम्यते । ततश्चास्यापवादकानि दुहितुः पितृधनप्राप्ति- । मृश्यते, तदेवं सदृशी सदृशेनोढा इत्यादिविशेषणात् न प्रतिपादकानि वचनानि सर्वाणि पुत्रिकाविषयाण्येवेति दुहितृमात्रतया पितृधनाधिकारितेति दर्शयति । अन्यथा वाच्यम् । दौहित्रमातृविषयत्वे तु उत्सर्गवत्सामान्य | 'अङ्गादङ्गात् संभवति पुत्रवहुहिता नृणाम् । तस्याः पितृतया तदपवादाक्षमत्वादनर्थकानि भवेयुः। तस्माद्धारे- धनं त्वन्यः कथं गृह्णीत मानवः।।' इत्यनेन दुहित्रधिकारे श्वरादीनामेव मतमनुसतव्यम् । स्यादेवं यदि नारद- कथिते सहशी सदृशेनोढेत्यादिना तस्यैवाभिधानं पुनरुक्तं वचनं विभक्तविषयं स्यात् । संसृष्टविषयं तु तदिति तस्यैव स्यात् । सामान्यप्राप्तेस्तु विशेषकथनमपुनरुक्तमेव । यत पूर्वापरपालोचनया स्पष्टमवगम्यते । ततश्च विभक्त- एव स्वपुत्रद्वारेण पिण्डदातृतया दुहितुः पितृधनाधिकारः। विषये यानि दुहितृदायप्रतिपादकानि वचनानि तेषां । अत एव पुत्रिकाया अपि पित्रुपरमजातधनसंबन्धायाः तत्र प्रापकत्वमेव नापवादकत्वमिति न पुत्रिकाविषयत्व- पश्चाद्वन्ध्यात्वेन तद्भर्तुर्वा प्रसवासामर्थ्येन विपर्यस्तपुत्राया कल्पने किञ्चिन्मूलमुपलभामहे इत्यलमतिबहुना । मरणे तद्धनं न भर्तुः।
*दा.१७७-८ स्मृच.२९४.६ । (२) सदृशी सवर्णा । अतोऽसवर्णाया दुहितुरनधिसहशी सदृशेनोढा साध्वी शुश्रूषणे रता। कारो दायहरत्वे । कृताऽकृता पुत्रिकेत्यर्थः । अत्र च कृताकृताऽकृता वाऽपुत्रस्य पितुधेनहरी तु सा ॥ कृता वेत्यनेन पुत्रिका दृष्टान्ततयोपादीयते, न पुन
(१) सदृशी पितृसवर्णा । सदृशेनोढेति उत्तमाधम- । स्तस्या अपुत्रपितृधनग्राहित्वं विधीयते । न हि पुत्रिकावर्णपरिणीतानिरासार्थ, उत्तमाधमपरिणीतादुहितजातस्य पिताऽपुत्र इति शक्यते वक्तं, पुत्रिकाया अपि पुत्रअधमोत्तमवर्णमातामहादिश्राद्ध निषेधात् सवर्णनोढायास्तु त्वात् ।
+अप.२।१३५ (पृ.७४३-४) पुत्रद्वारेण पित्रुपकारकत्वात् । पुत्रिकापुत्रस्य तु पुत्रवदे
(३) बृहस्पतिस्तु पल्या ऊर्ध्वमर्थग्राहिणीनां मुख्यवोपकारकत्वातिशयेन पुत्रिकायाः पुत्रतुल्यत्वात् पुत्रिकोर- पुत्राद्यज़मर्थग्राहिणीनां च दुहितणां विशेषणान्याहसयोः समधनाधिकारः, अपुत्रिकायास्तूढायाः पुत्रादिन्यू- सदृशीति । सदृशी पितुः सवर्णा । यानि चत्वारि नोपकारकस्वपुत्रद्वारेणोपकारकत्वमिति कन्यापर्यन्तानाम- विशेषणानि पल्य ऊर्ध्व धनहरीदुहितृविषयाणि । प्रागभाव एव धनाधिकारिता युक्ता । न च वाच्यं एवं तहिं धनग्राहिण्या दहितुर्विशेषणत्वेनावशिष्टकृताकृतेत्यत्र पुत्रवत्या एव प्रथमाधिकारोऽस्तु तदभावे तु संभावित- पुत्रिकेति विशेष्यस्याध्याहारः कार्यः। इतरत्र दुहितेति पुत्राया इति यतस्तस्याः पश्चादुत्पन्नस्य दौहित्रस्यानधि
विशेष्यस्याध्याहारः कार्यः। वाशब्दोऽत्र व्यवस्थितकारापत्तेः, न च तयुक्तं दौहित्रतया द्वयोरप्युपकारावि- विकल्पाभिधानार्थः । एवं चायमर्थः । औरसपुत्रविही. शेषात् । भर्त्तशुश्रूषापरत्वेनावैधव्यं प्रदर्शयन् संभावित- नस्य पितुर्धनं द्विविधाऽपि पुत्रिका पत्न्याः पूर्व गह्नीपुत्रतां प्रदर्शयति । सेति च पूर्ववचनोपात्ता दुहिता परा
यात् । सवर्णादिविशेषगोपेता दुहिता तु ऊर्ध्वमिति ।
एवं च पल्या ऊर्व सवर्णादिविशेषणोपेताप्रतिष्ठितानू___ * शेषं 'पुत्राभावे तु दुहिता' इति नारदवचने (पृ.१५११) द्रष्टव्यम् । सवि. स्मृचवद्भावः । व्यप्र. स्मृचगतम् ।
ढानां दुहितणां समवाये अनूद्वैव गह्णाति । पित्रा भर्त(१) दा.१७६ साध्वी (भर्तृ); अप.२।१३५व्यक.१६०;
व्यत्वात् । तदभावे त्वप्रतिष्ठिता भर्ना भर्तव्यत्वेऽपि भर्तुस्मृच.२९६, विर.५९१; स्मृसा.७१,१३०,१३५ उत्तराधे
भरणसमर्थत्वाभावेनाप्रतिष्ठितत्वात् । तदभावे सवर्णा(अकृता वा कृता वापिपितृधनहरी तु सा) : १४१ कृता...त्रस्य
दिविशेषणोपेता प्रतिष्ठितत्वेऽपि धनग्रहणयोग्यत्वात् । (कृता वाप्यकृता वाऽपि); पमा.५२४ पृ.; रत्न.१५४ सदृशी तदभावे दौहित्रस्तकोटित्वादित्यनुसंधेयम् । दौहित्र. (सदृशा) पू., दीक.४५ रता (तथा); विचि.२३८ तु सा (भवेत); स्मृचि.३२ कृता...त्रस्य (अकृता वा कृता वापि); * विच,, सेतु. दागतम् । वीमि.२११३५ तु सा (मता); व्यप्र.५१९ (); व्यउ. + स्मृसा. अपगतम् । बालरूपमते य ऊढानूढाक्रमः स १५४ पू., सेतु.४४; समु.१४१.२ तु सा (मुता). | स्मृचगतः । विचि. अपगतम् । बालरूपमतं स्मृचगतम् ।

Page Navigation
1 ... 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084