Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1007
________________ दायभाग:--मृतापुत्रधनाधिकारक्रमः १५१५ त्रान्ताभावे तद्धनारे। विचि.२३७ । तां विना तस्या अप्यभाव इत्यर्थः। शरीरा. (६) अत्र केचित् विवाहसंस्कृता जाया पत्नीत्युच्यत वयवसंबन्धेन दुहिता पुत्रसमा । पुत्रे हि पित्रवयवा इति चन्द्रिकाकारोक्तमित्यनुपपन्नम् । विवाहसंस्कारस्य । बाहुल्येन संक्रामन्ति । दुहितरि त्वल्पाः 'पुमान्पुंसो. पत्नीत्वोपपादकत्वाभावात् । पत्नीत्वं नाम पतिभार्यासं- | ऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः' इति स्मरणात्तेन किबन्धव्यतिरेकेण न किञ्चिदस्ति । तच्चाार्जकरूपक्रिया-ञ्चित्साम्यात्पुत्रवदित्युक्तम् । अन्यः पुत्रपत्नीव्यतिरिक्तः । गर्भः संबन्धः । स च लौकिक एव । अत एव महापात-पित्रादिः मानवः तिष्ठन्त्यां दुहितरि कथमपुत्रधनं गृह्णीकादौ भार्यात्वस्य निवृत्तिः। भूतपूर्वगत्या भार्या मि- तेत्यर्थः । नन्वेवमपि गौणपुत्रपल्योरभावे दुहितेति क्रमे मानः। न च विवाहे मन्त्रनियमो भार्यात्वोत्पादकः, तस्य | न्यायो नोक्तः । औरसाभावमात्रे दुहितेत्येतावन्मात्रवैधदान सिद्धत्वादित्युक्तं लिप्सासूत्रे गुरुणेत्याहुः । तन्न, साधकत्वादुक्तन्यायस्य । सत्यम् । किन्त्वेवमेव गौणगुरुणा तु पत्नीगतं स्वत्वमेव लौकिकमित्युक्तं न पत्नीत्वं, पुत्रपन्योरभावे दुहितेत्यत्रापि क्रमे न्याय ऊहनीय स्वत्वपत्नीत्वयोर्भेदात्, यज्ञसंयोगात् पत्नी, स्वामिसंब- इत्यभिप्रायेणोक्तम् । न्धात्स्वमिति । महापातकादौ भार्यात्वस्यापि वियोग इति। दुहितृषु संतानमुखेनादृष्टोपकारसंबन्धनेनासन्नता । गुरुग्रन्थस्यायमर्थः-भार्यात्वं नाम स्वत्वं, न तु पत्नीत्वं, न चैतावता निमित्तेन पुत्राभावे तिष्ठन्त्यां पल्यां दुहिता अन्यथा प्रायश्चित्ते कृते पुनः पत्नीत्वं न स्यादित्युक्तं धनमर्हति । पत्न्याः साक्षादग्निहोत्रादिजन्यादृष्टोपकारसभारुचिना। अयमेवाभिप्रायः चन्द्रिकाकारादीनामिति हकारित्वात् । मुष्ठत ब्राह्मादिविवाहे संस्कृता जाया पत्नीत्युच्यत ___एवं सोपपत्तिकी पल्यभावे दुहितृगामितां अवता इति । सवि.४०७ बृहस्पतिनैव यदुहितगामि धनमिति विधायकं वच. (७) दापयेद्विप्रद्वारा कारयेन्न स्वयं कुर्यादिति स्मृत्य- नजातं तत्पुत्रिकाविषयमेव न पुनरपुत्रिकादुहितविषयर्थसारः। 'अनुपेतश्च पत्नी च वाहमात्रममन्त्रकम् ।। मिति धारेश्वरदेवस्वामिदेवरातमतम् । स्मृतितन्त्राभिज्ञकुर्यातामितरत्सर्व कारयेदन्यमेव हि ॥' इति सुमन्तूक्तेः। त्वाभिमानोन्मादकल्पितं निरस्तं वेदितव्यम् । विता.३८४ । तथाहि 'तृतीयः पुत्रः पुत्रिका विज्ञायते' इति (बस्मृ. पत्न्यभावे दुहिता दौहित्रश्चापुत्रमृतधनभाक् १७।१५) वसिष्ठस्मृत्या गौणपुत्रकोटिनिविष्टायाः पुत्रिभर्तुर्धनहरी पत्नी तां विना दुहिता स्मृता। काया: पत्न्यां सत्यामपि क्षेत्रजादिरिव 'न भ्रातरोन अङ्गादङ्गात्संभवति पुत्रवद्दुहिता नृणाम् । पितरः पुत्रा ऋक्थहराः पितुः' इत्यादिवचनान्तरैरेव तस्मात् पितृधनं त्वन्यः कथं गृहीत मानवः॥ औरसाभावे ऋक्थग्राहिण्याः पल्या अभावे दण्डापूप. (१) मिता.२।१३५; दा.१७८ स्मात् (स्याः) अन्या. न्यायेन धनभागित्वे सिद्धे पुनः किं सोपपत्तिकं धनभार्धद्वयम्; अप.२।१३५ स्मात् (स्यां) अन्त्याद्वियम्; स्मृच. | गित्वं स्मर्तु बृहस्पत्यादीनां वचनान्तरारम्भेण, तेन तैरेव २९४:२९९ द्वितीयार्धम् ; चिर.५९१ दावत्, अन्त्यार्धद्वयम्; तन्मतं निरस्तमिति अलं धारेश्वरादिमतान्तरनिराकरणस्मृसा.१२९,१४१ दावत्, अन्त्याद्वयम्; पमा-५२४; यत्नेनाश्राद्धीयेन । यत्तु नारदेन पुत्रहीनपत्नीमधिकृरत्न.१५४ अन्त्यार्धद्वयम् ; विचि.२३८ दावत् , अन्त्याध- त्योक्तं स्यात्तु चेदुहिता तस्याः पित्र्योंऽशो भरणे मंतः। दयम्; व्यनि. भर्तुर्धन (पत्युरर्थ) स्मात् (स्याः); नृप्र. आसंस्काराद्धरेद्भागं परतो बिभृयात्पतिः ॥' इति । ४. प्रथमार्धद्वयम्; सवि.४१२ वति (वन्ती) पितृ (पितुः); तस्यार्थः । तस्याः पत्न्याः पुत्ररहिताया गताया यदि वीमि.२।१३५ तृतीयाधे (तस्यामात्मान जीवन्त्यां कथमन्यो दुहिता विद्यते तदा दुहितुर्भरणाय पित्रंशोऽभिमतः । धनं हरेत्) अन्त्यार्धद्वयम्; व्यप्र.५१७ अन्त्यार्धद्वयम्; व्यउ. १५४ प्रथमाः, मनुः; विता.४०० पित (पितुः) अन्त्यार्ध तस्मादाविवाहसंस्काराद्भरणार्थमेव दुहिता पितृभागदयम् । बाल.२ १३५ (पृ.२ २३) गृहीत (गृह्णाति); समु. हरा न पुनर्यथेष्टवियोगार्थमिति । एवं च सर्वासामेव ९ १४१. कन्यानां पितृभ्रातृरहितानां पितृधनप्राप्तिरुत्सर्ग इति

Loading...

Page Navigation
1 ... 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084