Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1005
________________ दायभागः-मृतापुत्रधनाधिकारक्रमः १५१३ शरीराध स्मृता जाया पुण्यापुण्यफले समा ॥ । जङ्गमं स्थावरं हेम कुप्यं धान्यं रथाम्बरम् । यस्य नोपरता भार्या देहाध तस्य जीवति । आदाय दापयेच्छ्राद्धं मासषाण्मासिकादिकम् ।। जीवत्यर्धशरीरेऽथं कथमन्यः समाप्नुयात्॥ पितृव्यगुरुदौहित्रान् भर्तुः स्वस्रीयमातुलान् । कुल्येषु विद्यमानेषु पितृभ्रातृसनाभिषु । पूजयेत्कव्यपूर्तीभ्यां वृद्धानाथातिथीन स्त्रियः ॥ असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ।। व्यप्र.४८९ प्रमीता (मृता त्व) विन्दे (लभे) प्रजापतिः; व्यम, पूर्व प्रमीताग्निहोत्रं मृते भर्तरि तद्धनम् । ६१ व्यप्रवत, प्रजापतिः; विता.३८३.४ एष (एव) प्रजाविन्देत्पतिव्रता नारी धर्म एष सनातनः ॥ पतिबृहस्पती; बाल.२।१३५ (पृ.२३०) व्यप्रवत् , प्रजापतिः समु.१४० व्यप्रवत् , प्रजापतिः : १४० (पूर्व मृता हरेदग्नि१६० स्मृच.२९०, ममु.९.१८७; विर.५८९; स्मृसा. मन्वारूढा हरेदधम्) पू. १३४ धं स्मृता (धहरा: १४०, रत्न.१५२; व्यनि. (१) दा.१५० रथा (रसा); अप.२१३५ कुष्यं धान्य प्रचेताः; स्मृचि.३२, सवि.४० ६.(=); व्यप्र.४९३; विता. रथा (रूप्यधान्यरसा); व्यक.१६० कुष्यं धान्यं रथा (कुप्य३८३ ई (धः) जाया (भार्या); समु.१४० जाया (भार्या) धान्यरसा); स्मृच.२९१ दावत्, प्रजापतिः; ममु.९.१८७ समा (षु च). रथा (अथा); विर.५९० कुप्यं (रूप्यं); स्मृता.१३४ रथा (१) दा.१४९; अप.२।१३५; व्यक.१६०; स्मृच. (रसा) दापये (दद्यात्त) : १४१ कुप्यं धान्यं रथा (कुप्यधानरसा) २९०ऽर्थ (च); ममु.९११८७ऽर्थ (तु) समा (स्वमा); विर. दापये (दद्यात्त); पमा.५२४ रथा (अथा) पाण्मासिका (संव५८९; स्मृसा.१३४ऽर्थ (तु) : १४०;. रत्न.१५२ रेऽर्थ त्परा) प्रजापतिः: ५३६ कुप्यं धान्यं रथा (रूप्यं धान्यरसा) (रस्य); स्मृचि.३२ऽर्थ (a); व्यनि. प्रचेताः; सवि.४०६ | पाण्मासिका (संवत्सरा); रत्न.१५२ प्रजापतिः विचि.२३६ (= )ऽथ (ऽपि); व्यप्र.४९३; विता.३८३ हार्ध (हार्ध:) 4. दावत् व्यनि. द्धं (द्धे) दिकम् (दिके) शेष अपवत् नृप्र.४० शरीरेऽर्थ (धै शरीरस्य); बाल.२।१३५ (पृ.२०६) र्धशरीरेऽर्थ द्धं... कम् (ढे माससांवत्सरादिके) शेषं व्यकवत् । सवि.४०८ (धे शरीरे तु); समु.१४० रता (हता)ऽर्थ (च). कुप्यं धान्यं रथा (रौप्यधान्यरसा) प्रजापतिः : ४०९ व्यकवत् । (२) मिता.२।१३५, दा.१४९.५० : १७० पूर्वार्धे व्यप्र.४८९ दावत्, प्रजापतिः; ब्यम.६१ हेम (सर्व) धान्यं ( सकुल्यै विद्यमानस्तु पितृमातृसनाभिभिः अप.२।१३५ रथा (हेमरसा) दिकम् (न्दिकम् ) प्रजापतिः विता.३८४ द्धं कुल्येषु विद्यमानेषु (सकुल्यै विद्यमानैस्तु) भिषु (भिभिः); (द्धे) दिकम् (दिके) शेष व्यकवत् , प्रजापतिबृहस्पती; बाल. व्यक.१६० पूर्वार्धं (सकुल्यैविधमानस्तु पितृभ्रातृसनामिभिः); २११३५ [(पृ.१९३) दावत् : (पृ.२३०) व्यमवत् , प्रजास्मृच.२९०; ममु.९।१८७ सुत (पुत्र) शेषं दावत् ; विर. पतिः : (प.२३८) हेम कुप्यं धान्यं रथा (सर्वं हेम रूप्यं रसा) ५९० दावत् ; स्मृसा.७१ अपवत् : १२८,१३४ दावत्: दिकम् (ब्दिकम् ) प्रजापतिः] समु.१४० धान्यं रथा (धान्य१४०-४१ ममुवत् पमा.५२३ तद्भाग (तद्धन); दीक. रसा) प्रजापतिः. ४५ (-) दावत् रत्न.१५२, विचि.२३६ सुत (पुत्र) शष (२) दा.१५०,१७३; अप.२।१३५ भर्तुः स्वस्रीय अपवत्; व्यनि. पितामहः; स्मृचि.३२ अपवत्; नृप्र.४० | (स्वसृभत्रीय); व्यक.१६० त्रान् (त्र); स्मृच.२९१ स्त्रियः पमावत्, सवि.४०६ (-) पत्नी तद्भा (तत्पत्नी भा); मच. (तथा) प्रजापतिः; ममु.९।१८७ तुः (र्तृ) नाथा (नप्य); ९।१८७ ममुवत्; व्यप्र.४९३ पू. ४९४ उत्त., ममुवत्; | विर.५९०, स्मृमा.१३४,१४१ भर्तुः (भ्रातृ); पमा. व्यउ.१५२ तद्भा (स्याद्भा); विता.३८३; राकौ.४५५ ५२४ स्वस्त्रीय (श्वशुर) स्त्रियः (तथा) शेष ममुवत्, प्रजासनाभि (सुतादि); समु.१४०. पतिः: ५३६ (-) भर्तुः (भर्तृ) स्त्रियः (तथा); रत्न.१५२ (३) दा.१५० प्रमी (प्रणी) नारी (साध्वी); अप.२।१३५ द्धानाथा (द्धांश्चाप्य) प्रजापतिः, विचि.२३६ स्मृसावत् नृप्र. प्रमीता (मृता त्व); ग्यक.१६०, स्मृच.२९१ पूर्व (पूर्व) ४० तुः स्वस्रीय (ति॒श्वशुर) स्त्रियः (तथा); सवि.४०८ नृप्रवत् , विन्दे (लभे) प्रजापतिः, ममु.९।१८७ पूर्व (पूर्व); विर. प्रजापतिः; ब्यप्र.४८९ रत्नवत्, प्रजापतिः व्यम.६१ रत्नवत्, ५९०; स्मृसा.१३४ एष (एवं) : १४१; रत्न.१५२ विन्दे | प्रजापति:; विता.३८४ (-) पू. बाल.२।१३५ (पृ.१९३ : (लभे) शेषं अपवत्, प्रजापतिः; विचि.२३६, व्यनि. (पूर्व २३० प्रजापतिः, २३८ प्रजापतिः) रत्नवत् ; समु.१४० मृता हरेदग्निमनूढा च हरेदघम्) पू.; मच.९।१८७ ममुवत् | स्मृचवत्, प्रजापतिः; विच.१२२ स्मृचवत्, प्रजापतिः

Loading...

Page Navigation
1 ... 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084