________________
१५२०
व्यवहारकाण्डम् दर्शितम् ।
स्मृच.२९१ । अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । (२) पिण्डदान इति शेषः । सवि.४०८ भुञ्जीतामरणात् क्षान्ता दायादा ऊर्ध्वमाप्नुयुः ॥ श्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा। (१) गुरौ श्वशुरादौ भर्तृगृहे स्थिता यावज्जीवं सह पिण्डक्रियां कृत्वा कुर्यादभ्यदयं ततः ॥ भर्तृधनं भुञ्जीत न तु स्त्रीधनवत् स्वच्छन्दं दानाधानविधवायाः प्रजीवनस्वरूपम्
विक्रयानपि कुर्वीत, तस्यां तु मृतायां पल्यभावे ये अन्नार्थ तण्डुलप्रस्थमपराह्ने तु सेन्धनम् ।। दुहित्रादयो दायाधिकारिणस्ते गृह्णीयुः, न पुनर्शातयः, वसनं त्रिपणक्रीतं देयमेकं त्रिमासतः ।
तेषां दुहित्रादिभ्यो जघन्यत्वात् तदाधकत्वानुपपत्तेः, एतावदेव साध्वीनां चोदितं विधवाधनम् ॥
पत्नी हि तेषां बाधिका तदधिकारस्य प्रागभावे प्रध्वंसे वसनस्याऽशनस्यैव तथैव रजकस्य च । च बाधकामावस्याविशेषात् बाधानुपपत्तेः। दा.१७१ धनं व्यपोह्य तच्छिष्टं दायादानां प्रकल्पयेत् ।।
(२) क्षान्ता दायादकारितधनविनियोगप्रतिबन्धं सहधूमावसानिकं ग्राह्यं सभायां स्नानतः पुरा। मानेत्यर्थः । तदविभक्तदशायां रक्षणभरणासमर्थेषु कार्यावसनाशनवासांसि विगणय्य धवे मृते ॥
न्तरव्यग्रेषु वा श्वशुरादिषु पल्या स्वयमेव जीवनार्थमु. मिताटीका-तथा च सर्वेषामभावे ब्राह्मणात्तदीयधना- पात्ताविभक्तद्रव्यविषयम् । विभक्तद्रव्यविषयत्वे वृद्धदन्यत्र तद्धनं राजगामि, किन्तु धर्मपरायणो राजा त- मन्वाविनाविरोधाने
. स्मृच.२९२ त्रापि तत्स्त्रीणां जीवनं दद्यादित्यर्थः । साध्वीनामित्युक्त्याऽ
(३) अत्र भर्तदायो भर्तसंबन्धेन स्त्रीस्वत्वाश्रयो साध्वीनां तदपि नेति सूचितम् । एतेनान्यत्र ब्राह्मणादिति
| धनं, तच्च द्विधा, मृते भर्तरि अधिकार्यन्तराभावात्स्त्रीस्वबृहस्पतिः क्षत्रियादिपरिणीतशूद्राविषय इति भ्रान्तोक्त- त्वाश्रयः, जीवत्येव भर्तरि तत्संबन्धेन वा स्त्रीस्वत्वाश्रयः । मपास्तम् । एवं च सामान्यतः परिणीतशूद्राविषयकमपीदं तत्र प्रथमे स्त्री स्थावरादन्यत् यथेष्टं विन्यसेद्वि नियुञ्जीत, द्वयम् । तस्या अप्यपत्नीत्वात् । तथा चावरुद्धग्रहणं गुरुसमीपे स्थिता भर्तुः शय्यां पालयन्ती समयं क्षपयेत् । पत्नीत्वाभाववदुपलक्षणम् । तथा च यत्र पत्नीत्वा
| स्थावरमधिकृत्याह , भुजीतामरणात्, अग्रे दायादा भावः पुनर्वादावपि तत्र सर्वत्र इदमेव ।
आप्नुयुः। द्वितीये त्वाह विद्यमाने तु संरक्षेत् । व्यये बाल.२।१३५ (पृ.१९६-७) भर्तुरनुज्ञां पालयन्ती तद्धनरक्षां कुर्यादिति प्रकाशानुसारः। कात्यायनः
हलायुधपारिजातौ तु भर्तृदायं भर्तृदत्तं स्त्रीधनमाहतुः । मृतापुत्रधनभाक् पत्नी
तदत्रापुत्रसंक्रान्ते स्त्रीस्वत्वाश्रयेऽपि धने आकाङ्भर्तदायं मते पत्यौ विन्यसेत्स्त्री यथेष्टतः ।
x व्यप्र.व्याख्यानं 'पत्नी दुहितरः' इति याज्ञवल्क्यवचने विद्यमाने तु संरक्षेत् क्षपयेत्तत्कुलेऽन्यथा ॥
(पृ.१४९९) द्रष्टव्यम् । * पूर्व संगृहीतोऽपि उत्तर श्लोकस्य अन्वयबोधार्थमत्रोद्धृतो- पुरा) वसना (तथैवा) थवे मृते (धने मृता); उ.२।१४।२; ऽयं श्लोकः । वस्तुत इदं श्लोकद्वयं स्त्रीधनप्रकरणे एव संगतं व्यनि. व्यासः. कल्पतर्वादिसंमतत्वात् । -
(१) दा.१७१ व्रते (गुरौ); व्यक.१४७ दावतः स्मृच. (१) विर.६००, स्मृसा.१३८,१४४ सह पि (स सपि) २९२; विर.५११ दावत्; स्मृसा.६२ नारदः : ७१ उत्त., वृद्धमनुः.
नारदः पमा.५३४ दावत् ; रत्न.१६२; विचि.२१८ दावद (२) गौमि.२८।१९ विधवाधनम् (विधिनाऽशनम्); उ. दवि.३१९, नृप्र.४१ ऊर्ध्व (भाग) शेषं दावत्; दात.१९०; २।१४२ पमा.५३६ प्रथमाधम् ; व्यनि. प्रथमार्धम् ; बाल. सवि.३६३ चतुर्थपादः, स्मृतिः : ४१० णात्: (णं): ४२४ २।१३५ (पृ.१९६); समु.१४१ प्रथमार्धम्.
हारीतः चन्द्र.८२; ब्यप्र.४९० पू. ४९१ उत्त., दावत (३) गौमि.२८।१९कस्य (तस्य) धनं (त्रयं); उ.२।१४।२; विता.३८९ णात् क्षा (णं शा): ४४३ क्षा (शा) शेषं दावत्; बाल.२११३५ (पृ.१९६).
बाल.२०११७ णात् क्षा (णं दा) शेषं दावत्। समु.१४१ (४) गौमि.२८।१९ (धूमावसारिक द्रव्यं सहायास्तानतः। दावत; विच.१२२.