Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
१५०८
मात् (गौध. २८/३९) तस्य तत्त्वापत्योक्तदोषापत्तेः । किं च । तादृशस्य तस्य पत्नीसत्त्वे सपिण्डान्तर्गतदूरतरयत्कि - चित्सत्त्वे विभागाभावे मूलाप्रवृत्या - - ' पुत्राभावे प्रत्यासन्नः सपिण्ड' इत्यापस्तम्बात् ( आध. २/१४/२) तस्य तत्त्वापत्योक्तदोषापत्तिरेव । वचनान्तरं तु न साधकमस्ति । उक्तश्रुत्या पत्न्याः प्रत्यासन्नत्वादिना तत्त्वे तु तत्रापि तन्नेदं वारितमित्यलं तदनभिज्ञोक्तिखण्डनेनेति ।
व्यवहारकाण्डम्
बाल. (पृ.२०२-४) यत्तु 'पन्यभावे स्नुषैव न दुहिता । तदधिकारस्य पुत्रपत्न्यभावायत्ततया पत्न्यभावेऽपि पुत्रार्धशरीरसत्वेन पुत्राभावविरहात् । तथा च बृहस्पतिः - 'यस्य नोपरता भार्या देहार्धं तस्य जीवति । जीवत्यद्वै शरीरे तु कथमन्यः समाप्नुयात् ॥' इति । न च दुहितुः साक्षात्पित्रवयवारब्धत्वेन पित्रवयवारब्धपुत्र सहकारिस्नुषापेक्षया संनिकृष्टत्वमिति वाच्यम् । दुहित्रपेक्षया सगोत्रसपि - पडायाः स्नुषायाः प्रत्यासत्यतिशयात् । पित्रादिष्वतिप्रसङ्गस्तु न । तेषां वचनेनैव व्यवस्थानविशेषस्य नियमितत्वात् । यत्रापि पतिमरणानन्तरं पत्न्येव लभते तत्रापि मातृधनत्वेन तद्धनं दुहितृगामीति न भ्रमितव्यम् । जन्मना पुत्रस्येव विवाहात् स्नुषाया अपि भर्तृद्वारा श्वशुरधने स्वत्वोत्पत्या श्वशुरमरणे श्वश्रूस्नुषयोः स्वत्वसाम्येन श्वशुरमरणे स्नुषायाश्च साधारणस्वाम्यात्' इति श्वशुरमरणे भ्रान्तः ।
... तन्न । वस्तुतस्तथा सत्वेऽपि तदभावायत्तत्वस्य तस्या शाब्दत्वात् । पत्नीतः प्रागपि तदधिकारापत्या सकलव्याकुलीभावापत्तेः । 'अर्धो वा एष आत्मनः' इति श्रुतिमूलक स्योक्त बृहस्पतेः प्रत्त्यासत्या तादृशपतिधनविषये पन्या अधिकारबोधकत्वेन प्रकृतेऽप्राप्तेः । तत्प्रयासच्यपेक्षया स्नुषायां तादृशप्रत्त्यासत्यतिशयाङ्गीकारे दुहितुः रपि प्राक् पिचादेरधिकारापत्या स्मृतिविरोधबाहुल्यापत्तेः । स्थान विशेषनियमितत्वस्य स्नुषायामपि तुल्यत्वात् । तस्या अपि गोत्रजत्वात् । एतेन यत्रापीत्याद्यग्रिममपि निरस्तमिति दिक् । बाल. (पृ.२०६) अत्रेदं बोध्यम् । यद्यपि मानवे पुंस्त्वैकवचनाभ्यां दौहित्रस्यैव धनभाक्त्वमायातीति तावदेव विज्ञानेश्वरेण चशब्दसमुच्चेयमुक्तं तथापि दौहित्राभावे दौहित्र्यास्तत्व
मपि चसमुच्चेयम् । 'अप्रजः स्त्रीधनं भर्तुरिति वक्ष्यमाणनाप्रजः स्त्रीधनोद्देशेन भर्तुर्दुहितृदौहित्र्यादेश्व संबन्धविधानेनोद्देश्य विशेषणत्वेन स्त्रीत्वादेरविवक्षितत्वेन दुहितृणां प्रसूता चेदि' त्यस्य पितृधनेऽपि तुल्यत्वात् । एवंरीत्या 'मातुर्दुहितर' इति नारदस्याप्यत्रानुकूलत्वात् । युक्तं चैतत् । यथा मातृधनग्रहणे दुहितृदौहित्रपुत्रपौत्रादिक्रमस्तथा पितृधने पुत्रपौत्रप्रपौत्र पत्नीदुहितृदौहित्र दौहि-त्र्यादिक्रमस्य प्रत्यासत्तितारतम्येन न्यायप्राप्तत्वात् । 'स्त्रीधनं दुहितृणामप्रत्तानामप्रतिष्ठितानां चे 'ति (गौध. २८/२२) गौतमवचनस्य पितृधनेऽपि समानत्वादित्यनुपदमेवोक्तवता विज्ञानेश्वरेण सूचितत्वात्तत्संमतमपीदम् । अन्यथा दौहित्र्याः पूर्वत्र वक्ष्यमाणेषु च स्वतो नोक्तत्वादनन्तर्भावाच्च पितृधनविषये तस्या अनधिकारस्यैवापत्तिरिति महान् दोषः । अग्रे यथाकथंचिदन्तर्भावे तु ' प्रथमं धनग्रहणे प्रत्यासत्तेर्नियामकत्वबोधकमन्वादिविरोधः स्पष्ट एव । अत एवाग्रे भ्रात्रनन्तरमेव तत्सुतोक्तिरितीति । बाल. (पृ.२०७) वस्तुतस्तु आदौ पिता तदभावे मातेति क्रमों युक्तः । किं चेत्यस्यावतरणोक्तयुक्तेः । किं चेत्याद्युक्तः तारतम्यसत्त्वेऽपि पुत्रे 'पित्रवयवबाहुल्यान्मात्रपेक्षया तत्र प्रत्यासत्यतिशयात् तदपेक्षया तस्य अभ्यर्हितत्वात् । क्षेत्रजविशेषविषये उक्तवैपरीत्यस्य सत्त्वेन तथा तस्यापि दुर्वचत्वाच्च । किं च । तदेव हि प्रत्त्यासत्तेर्मूलकारणं, 'मातुर्दुहितर' इत्यत्रापि तथैव विज्ञानेश्वरेण प्रतिपादितं च । अग्रे बन्धुपदव्याख्यावसरे 'आत्मबान्धवाः पितृबान्धवा मातृबान्धवाः वृद्धशातातपाद्युक्तक्रमेणैव प्रतिपादिताः । स्त्रीधनविभाग वैपरीत्येनात्रैवमेवोचितं च । अतएव च विष्णुकात्यायनौ प्रागुक्तौ, 'अपुत्रधनं पत्न्यभिगामि तदभावे दुहितृगामि तदभावे दौहित्रः गामि तदभावे पितृगामि तदभावे मातृगामी 'ति । 'अपुत्रस्याथ कुलजा पत्नी दुहितरोऽपि वा । तदभावें पिता माता भ्राता पुत्राश्च कीर्तिताः ॥' इति च । अन्यथा तयोरपि क्रमबोधकत्वेन तद्विरोधो दुष्परिहर एव । एतदनुरोधेन तयोरन्यथानयनस्य कर्तुमशक्यत्वात् । इदं तु तदनुरोधेनोक्तरीत्या सुयोजमेव ।
T
'भ्रातृपुत्रौ' इत्येकशेषेण प्रागुक्तसिद्धान्तरीत्या पूर्वे

Page Navigation
1 ... 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084