________________
(१) एवं तावद् वर्णाश्रयो विभागविधिरुक्तः।। त्यागेन यावज्जीवमाचार्यकुलनिवासपरिचर्यानिष्ठाया: अधुनाऽऽश्रमाश्रय उच्यते-वानप्रस्थेति । ब्रह्मचारी तेन कृतत्वात्, उपकुर्वाणस्य तु धनं पित्रादिभिरेव . नैष्ठिकोऽभिप्रेतः। एकाचार्यसंबद्धोधर्मभ्राता। एकाश्रम- ग्राह्यम् ।
दा.२१७ संबद्ध एकतीर्थी । स्पष्टमन्यत् । नैष्ठिकवनस्थयति- (४) अथ गृहस्थव्यतिरिक्तानामाश्रमिणां परेतानां व्यतिरिक्तानां तु वर्णानां पारिशेष्यात् प्रागक्तो विभाग- धनग्राहकान् सक्रमकानाह-वानप्रस्थेति । वानप्रस्थाविधिः ।
विश्व.२।१४१ | दीनामन्यतमस्य मृतस्य रिक्थमाचार्यादयः क्रमेण गृह्णीयुः। (२) पुत्राः पौत्राश्च दायं गृह्णन्ति, तदभावे पत्न्या- पूर्वस्य पूर्वस्याभाव उत्तर उत्तरो गृह्णीयादित्यर्थः । दय इत्युक्तं, इदानीं तदुभयापवादमाह-वानप्रस्थेति। सद्गुणवान् शिष्यः सच्छिष्यः। धर्मभ्राता समानाचार्यः । वानप्रस्थस्य यतेब्रह्मचारिणश्च क्रमेण प्रतिलोमक्रमेणा- एकतीर्थी एकसिद्धान्तः । एकवाराणसीप्रभृतितीर्थचार्यः सच्छिष्यो धर्मभ्रात्रेकतीर्थी च रिक्थस्य धनस्य | निवासी वा । वानप्रस्थस्य धनमस्तीति वचनात्भागिनः। ब्रह्मचारी नैष्ठिकः उपकुर्वाणस्य तु धनं
'त्यजेदाश्वयुजे मासि उत्पन्नं पूर्वसंचितम्' इत्यस्माद्गम्यते।। मात्रादय एव गृह्णन्ति । नैष्ठिकस्य तु धनं तदपवाद. | यतिब्रह्मचारिणोरपि कन्थादि किंचिदस्त्येव । +अप. त्वेदाचार्यों गृह्णातीत्युच्यते। यतेस्तु धनं सच्छिष्यो | (५) यत्तु वसिष्ठेनोक्तम्-'अनंशास्त्वाश्रमान्तरगताः' गृह्णाति । सच्छिष्यः पुनरध्यात्मशास्त्रश्रवणधारणतदर्था- इति । तदन्याश्रमिणामन्याश्रमिधनग्रहण निषेधपरम् ।. नुष्ठानक्षमः । दुर्वृत्तस्याचार्यादेरपि भागानहत्वात् । न तु समानाश्रमिणां परस्परऋक्थग्रहण निषेधपरम् । वानप्रस्थस्य धनं धर्मभ्रात्रेकतीर्थी गृह्णाति । धर्मभ्राता
*पमा.५४३ प्रतिपन्नो भ्राता, एकतीर्थी एकाश्रमी, धर्मभ्राता चासा
(६) अस्माकं तु 'वानप्रस्थधनमाचार्यों गृह्णीयात् वेकतीर्थी च धर्मभ्रात्रेकतीर्थी । एतेषामाचार्यादीनाम- शिष्यो वेति विष्णुवाक्यदर्शनात् क्रमशब्दो अनुलोमभावे पुत्रादिषु सत्स्वप्येकतीर्थ्येव गृह्णाति । ननु 'अनंशा- क्रमपर इति प्रतिभाति, शिष्यस्य वानप्रस्थधनग्राहकत्वं स्त्वाश्रमान्तरगताः' इति वसिष्ठस्मरणादाश्रमान्तर. विष्णुक्रम आचार्याभावे ज्ञातव्यम् । रत्न.१५६ : गतानां रिक्थसंबन्ध एव नास्ति कुतस्तद्विभागः । न च । (७) मिताटीका-योगसंभारभेदांश्चेति । योगप्रतिनैष्ठिकस्य स्वार्जितधनसंबन्धो युक्तः। प्रतिग्रहादि निषे-पादकग्रन्थादी नित्यर्थः।
सुबो. धात् । अनिचयो भिक्षुः' इति गौतमस्मरणात् । भिक्षो. (८) नैष्ठिकस्य धनमाचार्य इति । तत्र विद्यासंबरपि न स्वार्जितधनसंबन्धसंभवः। उच्यते । वानप्रस्थस्य न्धस्यैव योनिसंबन्धाद्गरीयस्त्वात् । यतेस्तु धनं सच्छिष्या तावत्-'अहो मासस्य षण्णां वा तथा संवत्सरस्य | गृह्णन्ति । यतिश्चतुर्विधः-कुटीचक-बहूदक हंस-परमहंसवा। अर्थस्य निचयं कुर्यात्कृतमाश्वयुजि त्यजेत् ॥ इति भेदात् । कुटीचकबहूदकहंसानां आचार्याभावे शिष्यस्य वचनाद्धनसंबन्धोऽस्त्येव । यतेरपि-कौपीनाच्छाद- धनग्रहः । परमहंसस्य तु आचार्याभावात् शिष्य एव नार्थ वा वासोऽपि बिभृयाच्च सः। योगसंभारभेदांश्च गृह्णी- गृह्णाति । .
xसवि.४२१ यात्पादुके तथा ॥' इत्या दिवचनाद्वस्त्रपुस्तकसंबन्धो- - () अन्ये तु वानप्रस्थस्यापि 'दीक्षितो गुरुणाऽऽज्ञातो ऽस्त्येव । नैष्ठिकस्यापि शरीरयात्रार्थ वस्त्रादिसंबन्धोऽ- दिशमुपनिष्क्रम्येति वृद्धहारीतेन । 'तत्रैनं विधिवद्राजा स्त्येवेति तद्विभागकथनं युक्तमेव । +मिता. प्रत्यगृह्णाकुरूद्वह । स दीक्षां तत्र संप्राप्य राजा कौरव(३) ब्रह्मचारी च नैष्ठिकोऽभिमतः पित्रादिपरि.
नन्दनः ॥ शतरूपाश्रमे तस्मिन्निवासमकरोत्तदा । तस्मै
सर्वविधि राज्ञे राजा चख्यौ महामतिः॥ इति भारतीय +विर., मपा., विचि., चन्द्र., व्यम., विता. मिता. + स्मृच. अपगतम् । वीमि. वाक्यार्थः अपगतः । गतम् । स्मृतिसारे पारिजातमतं स्वमतं च मितागतम् । व्यव
___* प्रथमपक्षो मितावत्, द्वितीयः अपवत् । हारप्रकाशे स्वमतं मितागतम् ।
xशेषं मितागतम् ।