________________
दायभागः-मृतापुत्रधनाधिकारक्रमः भ्राता, तदभावे खसा। अत एव-'भ्रातरोये च संसृष्टा | श्वापास्ता। उक्तरीत्यैव निर्वाहात् । तस्मात्तत्र तथैव भगिन्यश्च सनाभयः' इति संसृष्टिधनविषये वक्ष्यमाणं क्रमो युक्तो न व्याख्याकारोक्त इति बोध्यम् । ... संगच्छते इति बोध्यम् ।
बाल.(पृ.२०९) यद्यपि कल्पतरौ दायविभागे च विष्णुवाक्ये 'भ्रातृअनुप्रवेशाभावादिति । यद्यपीदं तदग्रेऽपि तुल्यं पुत्रगामी'त्यग्रे 'तदभावे बन्धुगामि तदभावे सकुल्यगातथापि बन्ध्वाद्युत्तरं तस्याः प्रवेशस्योक्तरीत्याऽन्तरङ्गत्वेन मी ति पाठेन तद्विरोधस्तथापि तदभावे सकुल्यगामि तदचासंभवेन बन्धुशब्देन वक्ष्यमाणरीत्या ग्रहणासंभवेन भावे बन्धुगामी ति मदनरत्नधृतपाठे न विरोधः । युक्तगोत्रजानन्तरं प्रवेशस्य तथैवासंभवेन गोत्रजात्वस्य तत्र श्चायं मूलसंवादात् । संभवतीति न्यायात् । एवं च स सत्वेनान्तर्भावसंभवात् तत्रैव ग्रहणं युक्तमिति भावः। पाठश्चिन्त्य एवेति न कश्चिद्दोषः । गोत्रजपदार्थसकुल्य
बाल.(पृ.२११) पदार्थयोस्तुल्यवात् । एतेन तथा पाठं धृत्वाऽन्यथा [चन्द्रिकादि निराकरणपरसुबोधिन्यामरुचिर्दर्शयति] व्याख्यातं यद् भ्रान्तेन, तदपास्तं इति दिक् । । वस्तुतस्तु प्रागुक्तरीत्या स क्रमो न युक्तः किं तु स 'पितामह्याश्चेति चेन स्नुषायाः समुच्चयः। एवेति प्रागुक्तमेव । एकशेषे क्रमाप्रतीत्या द्वयोर्युगपत्त- यथोक्तमिति । अत्र पुत्रादिग्रहणेन कन्यानामपि ग्रहणं त्वप्रतीतावपि प्रागुक्तविष्णुकात्यायनाभ्यां तथा क्रमस्य प्रागुक्तरीत्येति बोध्यम् । अत एव गार्गीबन्धुः कारीष, स्फुटतया प्रतीतेः। विभक्ते संस्थिते इति कात्यायन- गन्धीबन्धुरित्या दिसंगतिः। बाल. (पृ.२१३-४) वचनमप्युक्तार्थेऽनुकूलतरम् । तस्य चार्थः प्रागुक्त एव तदयं निर्गलितोऽर्थः । तत्रादौ दायग्रहणक्रमः। न भवदुक्तः। मूले एकशेषस्तु लाघवेन छन्दोनुरोधेन च औरसपुत्रस्तत्पुत्रस्तत्पुत्रः । तत एकादश पुत्रिकापुत्राकृतो नोक्ताशयकः । पाञ्चमिकन्यायस्य तुक्तरीत्यैव विषय दयः पूर्वपूर्वाभावे क्रमेण । एवं तत्पुत्रादयोऽपि । अत इति न न्यायमूलकत्वमपि मूलस्य । किं च । प्रागुक्त- | एव मनुशंखलिखिताः-- श्रेयसः श्रेयसोऽलामे पापीरीत्या जननीजनकयोर्जन्यं प्रति संनिकर्षतारतम्यमस्त्ये-- यान् रिक्थमर्हति । बहवश्चेत्तु सदृशाः सर्वे रिक्थस्य वेति तदुक्तमयुक्तमेव । यत्तु गर्भधारणेत्यादि तन्न। भागिनः॥' (मस्म.९।१८४) इति । तदभावे पत्नी । ततो गर्भधारणस्य पोषणस्य चातिप्रसक्तत्वेनाकिंचित्करत्वात् । दुहिता । ततो दौहित्रः। ततो दौहित्री। ततः पिता। अत एव बीजस्यैव प्राधान्यं सिद्धान्तितं मनुना। अत ततो माता। ततो भ्राता। ततो भगिनी । ततस्तयोः एव च माता न स्त्रीत्यादि संगच्छते। यत्तु गोत्रजा क्रमेण सुतः सुता च । ततो गोत्रजादय इति । . इति सरूपैकशेषत्वेन पुंसामेव ग्रहणमिति तन्न । तथा
xबाल.२।१३५(पु.२३६-७) सति पितरावित्यत्रापि तदापत्तेः । अथ अत्र 'पिता मात्रे'- मृतवानप्रस्थयतिब्रह्मचारिणां धनभाजः क्रमेणाचार्य- ... त्येकशेषो विशेषविहित इति चेत्, इहापि 'पुमान्
सच्छिष्यधर्मभ्रात्रेकतीथिनः . ... स्त्रियेति विशेषविहित इति पश्य । यदपि विजातीया
वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः।.. नामपीत्यादि । तदपि न । सरूपैकशेषाभावेनैकविभक्त्यः क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥ .. न्तत्वानुपयोगात् । तत्रापि तस्यानिमित्तत्वाच्च । दृष्टान्ते x उपर्युक्तसुबोधिनीव्याख्यानं बालम्भदृथामनूदितम् ।। द्वन्द्वसत्वेन लिङ्गभेदेऽपि प्रथमान्तत्वस्यावश्यकस्य सत्त्वेन (१) यास्मृ.२११३७; अपु.२५६।२४, विश्व.२।१४१% सतो वैषम्याच्च । गोत्रजानां तत्सुतैः सह बद्धक्रमत्वा- मिता. दा.२१७; अप.; व्यक.१६१७ स्मृच.३०१७ भावस्तूक्तरीत्यैव । बृहस्पतिवचनमप्यस्माकमेवानुकलं विर.६०० स्मृसा.७५,१३८,१४४, पमा.५४२ मपा. न भवताम् । यतो मात्रनन्तरं तत्र भातैवोक्तो न पितेति ।
६७६; रत्न.१५६; विचि.२४४; व्यनिः; स्मृचिं.३३;
सवि.४२० च्छिष्य (च्छिष्या); मच.९।१८५, चन्द्र.९४; तत्र तुशब्दस्य चार्थकत्वेन तनया चेत्यन्वयेन चेन :
वीमि.; व्यप्र.५३१७ व्यउ.१५७; ब्यम.६५, विता. दुहितृदौहित्रदौहित्रीपितृणां समुच्चयेन विरोधलेशोऽपि ४१२, राकौ.४५७; सेतु.४९; समु.१४३, विच.१३५ न । एतेन तनयाशब्दस्योपलक्षकत्वोक्तिः तदूषणोक्ति- रिक्थभागिनः (धनहारिणः).
..