________________
दायभागः-मृतापुत्रधनाधिकारक्रमः
१५११ पुराकल्पार्थवादेन च, वानप्रस्थस्याप्याचार्यसत्वात्तद्धनमा- | कारकत्वेन अन्यसंतानादसतानाच्चाविशेषात् ।। चार्यो गृह्णीयादित्याहुः। व्यउ.१५७
... दा.१७५ (१०) मिताटीका-यद्यपि वानप्रस्थस्याचार्यः संभवति अत्र पुत्रपदं पत्नीपर्यन्तपरम् । दा.१८३ 'दीक्षितो गुरुणाऽऽज्ञातो दिशमुपनिष्क्रम्य' इति वृद्ध. (२) नारदेन तयोरप्यभावे दुहितेति क्रमानुसारिहारीतलिङ्गात् । 'तत्रैवं विधिवदाजा प्रत्यगलात्कुरूद्वह' न्यायः स्वयमूहितो मन्दानुग्रहाय प्रदर्शितः। 'पुत्राइत्यादि । धृतराष्ट्रस्य तत्त्वे भारताच्च । एवं च तत्र भावे' इति स्वयमेव न्यायं विवृणोति 'पुत्रथेति । दीक्षयिता यः स तदाचार्यः । यतेरपि महावाक्योपदेष्टा उभौ स्वपितृश्रेयस्करसंतानकारकावित्यर्थः । तथाहि सः । 'संन्यस्याचार्यमुपतिष्ठेत ब्रह्मजिज्ञासायामिति पौत्रदौहित्रयोः पुत्रदुहितृसंतानयोः स्वरूपतस्तुल्यत्वाशंखात् । एवं चाचार्यादिचतुर्णा द्वन्द्वे क्रमेणेत्यस्या
भावात्कार्यतोऽत्र तुल्यत्वमभिप्रेतम् । न ऋणागकरणचार्यक्रमेणेत्यर्थसंभवः, आदावाचार्यादिस्तत: शिष्य
ऋक्थग्रहणलक्षणकार्यतस्तुल्यत्वं संभवति । 'पुत्रपौत्रैस्ततो धर्मभ्राता तत एकतीर्थीति । अत एव शिष्यसब- ऋणं देयम्' इति स्मरणात् । तथा पितामहद्रव्यमधिझेत्येकवाक्यता । 'वानप्रस्थधनमाचार्यों गृह्णीयाच्छि
कृत्य 'तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः' ध्यो वेति विष्णुसंगतिश्च, तथापि वानप्रस्थस्य ब्रह्म- इति स्मरणाच्च पौत्रस्याधिक्यप्रतीतेः। तेनादृष्टकार्यत. चारिणश्च शिष्याभावात्तथा व्याख्यानस्यात्रासंभवः। स्तुल्यत्वमभिप्रेतं तत्र श्राद्धदातृत्वं 'पूर्वेषां तु स्वधाकारे
. बाल.
पौत्रा दौहित्रका मता' इति विष्णुस्मरणात् । एवं च नारदः .
दुहितुषु संतानमुखेनादृष्टोपकारकसंबन्धनेनासन्नता। न अनपत्यमृतधनभाक् पतिव्रता पत्नी
चैतावता निमित्तेन पुत्राभावे तिष्ठन्त्यां पत्न्यां दुहिता रक्षेत शय्यां भर्तुर्या नित्यमेव व्रते स्थिता। | धनमर्हति । पल्याः साक्षादग्निहोत्रादिजन्यादृष्टोपकारदद्यात्तस्यैव तत्पिण्डं कृत्स्नमथे लभेत सा ।। सहकारित्वात् । तेन पुत्राभावे दुहितेत्यत्र पुत्रग्रहणं अपुत्रमृतधनभाजः क्रमेण दुहिता सकुल्या बान्धवाः सजातीया पन्या अपि प्रदर्शनार्थमिति मन्तव्यम् । ननु पिता राजा च । ब्रह्मस्वं ब्राह्मणानामेव । तस्त्रियो प्रजीवनमात्रभाजः। श्राद्धदानेन स्वयमेवादृष्टोपकारक इति दुहितुरपेक्षया पुत्राभावे तु दुहिता तुल्यसंतानदर्शनात् । आसन्नत्वात् पल्यभावे 'पिता हरेदपुत्रस्य' इत्यस्यावसर पुत्रश्च दुहिता चोभौ पितुः संतानकारकौ ॥ इति कथं दुहितुरर्थग्रहणम् । मैवम्। 'तस्यामात्मनि
(१) दुहितुरधिकारे संतानदर्शनं हेतुतया निग- तिष्ठन्त्यां कथमन्यो हरेद्धनम् इत्यनेनैवादातृत्वात् । दितं, संतानश्च पिण्डदोऽमिमतः अपिण्डदस्य अनुप- तथाहि यद्यदृष्टोपकारकसंबन्धेन व्यवहिता तथापि (१) अभा.४१.
शरीरसंबन्धेनाव्यवहितेति उभयथा दुहितैवाग्रेसरी । (२) नासं.१४।४७ भौ (क्तौ); नास्मृ.१६।५० दर्श-|
एवं तर्हि दुहित्रभावे 'पिता हरेत्' इत्यस्यावसरत्वात् नात् (कारणात); दा.८१ तु (च) पू.: १७५ तु (च) भौ (भे) रकौ (रिके): १८३ पू., अप.२।१३६, स्मृच.२९५
नाधुनाऽपि तस्यावसरः । दुहित्रभावेऽपि दौहित्रस्य पितुः (तुल्य); विर.५९१ भौ (भे) रको (रिके); स्मृसा.७१,
तत्कोटित्वेन पित्राद्यपेक्षयाऽऽसन्नत्वात् । 'अपुत्रपौत्रसं१३०:१३४ मनुः:१४१ मनुनारदौ; दीक.४५, रत्न.१५४ ताने दौहित्रा धनमाप्नुयुः । पूर्वेषां तु स्वधाकारे पौत्रा वे तु (वेऽपि); विचि.२३८ विरवत् ; व्यनि., स्मृचि.३२, दौहित्रका मताः ॥ इति विष्णुस्मरणाच्च। .. दात.१८५ पू., सवि.४१३ स्मृचवत; वीमि.२११३६ पू.;
. +स्मृच.२९५ ज्यप्र.५१८ तुः (१); व्यउ.१५४ स्मृचवत्, उत्त.; विता. (३) [बालरूपमते] पुत्रतुल्यतया स्तुतिपरमिदं ४००, बाल.२।१३५ (पृ.२०६ नास्मृवत्, २२३): २॥ वचनं, न पुनः पत्नीसद्भावेऽपि पुत्रवद्दुहितसंबन्धा१४५ (पृ.२६०) तु (च) पू., सेतु.४४ विरवत् : ५६ पू. x अप., विर., विचि. दा (पृ.१८३) वद्भावः । दात., समु.१४१ स्मृचवतः विच.११५ पू., देवलः:१२४ भौ । सेतु. दागतम् । (भे) को (के).
| + सवि., व्यप्र. स्मृचगतम् । व्य. का. १९०