________________
१५१२
र्थम् ।
स्मृसा. १३० (४) पुत्रग्रहणं पत्न्या अभ्युपलक्षणम्। केचिदाहुः दुहितृक्थभाक्त्वबोधकान्येतानि वचनानि पुत्रिकाविषयाणीति तदसत्, 'तृतीयः पुत्रः पुत्रिका विज्ञायते' इति वसिष्ठवचनात् पुनकोटिनिविद्यायाः पुत्रिकायाः औरसपुत्रवत् सत्यामपि पल्यां पितृविषहरायाः परम्यभावे रिक्थग्राहिताबोधकेषु पत्नीदुहितरश्चेत्यादिषु वचनेषु दुहितृशब्देन ग्रहीतुमुपयुक्तत्वात् । रत्न. १५४
(५) पुत्राभावे सर्वाननुक्रम्य वचनात् सर्वाभावे दुहिता हरेत् । अपुत्रस्य पुत्रिकापुत्रेण तुल्यसंतानदर्शनात्। ' तस्यामात्मनि तिष्ठन्त्यां कथमन्योधनं हरेत्' इति, ' (स) दौहित्रोऽप्यमुत्रैनं संतारयति पौत्रवत्' इति चोक्तः । द्वापि संतानकारको । तस्मात् पुत्राभावे तत्तुस्यत्वादन्येभ्यः प्रत्यासत्तेर्दुहिता हरेत् । नाभा. १४१४७ (६) पत्न्या व्यभिचारिणीत्वे त्वाह नारदः - पुत्राभाव इति । बीमि. २।१२६ येथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा । तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥ अभावे तु दुहितृणां सकुल्या बान्धवास्तथा । ततः सजात्याः सर्वेषामभावे राजगामि तत् ॥ अन्यत्र माझणात् किन्तु राजा धर्मपरायणः । तस्त्रीणां जीवनं दद्यादेष दायविधिः स्मृतः ॥
व्यवहारकाण्डम्
६ (१) दा. १७५ तिष्ठ (जीव) धनं हरेत् (हरेद्धनम् ) मनु. नारदी अप. २१३६ व्यनि विच. १२४ दा
15
(२) नासं. १४४८ तु दुहितृणां दुहितृणां तु नास्. १६।५१ था (तः) त्याः (तिः); अप. २।१३६ तु (च); व्यक. १६१) वि२.५९७ सा १३६-७ व्यकवत् : १४३; स्मृचि. ३३ अभावे तु (पुत्राभावे); बाल. २११३५ (४.१९६) तु दुहितृणां ).
(२) नासं. १४४९ (तु) किन्तु (तु) नास्ट. १६। ५२ गात् किन्तुभ्यः स्वाद) स्त्री (ख) मिता. २ १२६। दा. १६८३ अप. २।१२६ गीमि. १८१९ महस्पति उ. २।१४ २ बृहस्पतिः; स्मृच. ३०२; विर. ५९७; स्मृसा. १२८,१३७,१४३; पमा. ५३५ किन्तु (किञ्चित् ); व्यनि. (=); नृप्र.४१ दाय (दान); व्यप्र.५१०; व्यड. १५३ दाय. विधिः स्मृतः (धर्मः सनातनः); व्यम. ६१ पमावत् विता. ३८६ पमावत् समु. १४३.
(१) इत्यवरुद्ध स्त्रीविषयम् । स्त्रीशब्दग्रहणात् । Xमिता. २।१३५ (२) तदीयस्त्रीणामपत्नीनां वर्त्तनधनदानं पत्नीनां पुनः कृत्स्नधनेऽधिकारितेत्यविरोधः । दा. १६८
(२) अत्र अभावे दुहितृणामिति पित्रोरप्यभाव उपलक्ष्यते । तत्स्त्रीणामपरिणीतानां स्वैरिणीनां वा पुनव वा ।
अप. २।१३६
(४) तत्स्त्रीणां ब्राह्मणेतरधनस्वामिस्त्रीणां धनभागित्वानहणामित्यर्थः । + स्मृच. ३०२ (५) सकुल्याः पितृव्यपुत्रादयः, सजात्या एक. जातीयाः, किन्चित्यादिनिर्धनत्राह्मणस्त्रीविषयम् । विर. ५९७
(६) दुहित्रभावे सकुल्याः सपिण्डाः । तदभावे बान्धवाः संबन्धिनः । तदभावे संजात्याः समानजातीया मित्रभूताः । तदभावे राजा हरेत् । राजगामीत्युक्तं, तदन्यत्र ब्राह्मणात् । तत्तु ब्राह्मणेभ्य एव देयं न भाण्डागारं प्रवेशयेद् धार्मिकः । इतरो हरेदपि धर्मनिरपेक्षः । यदेतरेषां हरति तदा स्त्रीणां जीवनं दत्त्वा | शेषं हरेत् । एष दायधर्मः । नाभा. १४।४९ ब्राह्मणार्थस्य तन्नाशे दायादश्चेन्न कञ्चन । ब्राह्मणायैव दातव्यमेनस्वी स्यान्नृपोऽन्यथा ॥ तन्नाशे अर्थस्वामिनाशे । स्मृच.३०२ क्षेत्रियादेस्तु राजैव गृहीयात् ब्राह्मणस्य न । बृहस्पतिः
अपुत्रमृतसर्वधनभाक् पत्नी साध्वी एव
● आम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः ।
X पमा, व्यउ., व्यम मितागतम् । स्मृसा. बालरूपमतं हलायुधमतं मितागतम् । पारिजातमतं विरगतम् ।
+ व्यप्र स्मृचगतम् ।
* एषां सप्तश्लोकानां ममु. व्याख्यानं 'अनन्तरः सपिण्डाद्यः ' इति मनुवचने (५.१४७७)
म्
(१) मिता. २।१३६ स्मृच. ३०२; पमा. ५३०६ मपा. ६७५ र्थस्य (थं च ); सवि. ४२०; व्यप्र. ५३१ णायै (णस्यै ); व्यउ.१५६; विता.४१०६ राकौ. ४५७; बाल. २।१३५ (पृ. २२४) प्रथमपादः समु. १४३.
(२) विव्य. ३०.
(३) दा. १४९ अप. २/११५ आया (भार्या व्यक