Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
१४८२
व्यवहारकाण्डम् पयुक्तं चापास्य परिहृत्य राजगामि भवतीति संबन्धः।। नित्यानुवादो द्वयोः प्रणयन्तीत्याद्यर्थवादपालोचनयो. अस्यापवादः उत्तरार्धे । श्रोत्रियद्रव्यं च योषिद्भत्यौल- पात्र वपन्तीति मध्यमयोरेव वरुणप्रघाससाकमेधपर्वणोदेहिकमपास्य श्रोत्रियायोपपादयेदिति । तदप्यवरुद्धस्त्री- रुत्तरवेदिं विधत्त इति दर्शितम्।। विषयम् । योषिद्ग्रहणात् । नारदवचनं च 'अन्यत्र ब्राह्म- | यदपि मतं 'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव णारिक तु राजा धर्मपरायणः । तत्स्त्रीणां जीवनं वा' इति (मस्मृ.९।१८५) मनुस्मरणात् , तथादद्यादेष दायविधिः स्मृतः॥' इत्यवरुद्धस्त्रीविषयमेव । 'स्वर्यातस्य ह्यपुत्रस्य भ्रातृगामि द्रव्यं तदभावे पितरौ स्त्रीशब्दग्रहणात् । इह तु पत्नीशब्दादूदायाः संयताया | हरेयातां ज्येष्ठा वा पत्नी' इति शंखस्मरणाच्च, अपुत्रस्य धनग्रहणमविरुद्धम् । तस्माद्विभक्तासंसृष्टिन्यपुत्रे स्वर्याते | धनं भ्रातृगामीति प्राप्तं, 'भरणं चास्य कुर्वीरन्स्त्रीणामापत्नी धनं प्रथमं गृह्णातीत्ययमर्थः सिद्धो भवति । विभा- जीवनक्षयात्' इत्यादिवचनाच्च भरणोपयुक्तं धनं पत्नी गस्योक्तत्वात्संसृष्टिनां तु वक्ष्यमाणत्वात् । एतेनाल्पधन- लभत इत्यपि स्थितम् । एवं स्थिते बहुधने अपुत्रे स्वयर्यात विषयत्वं श्रीकरादिभिरुक्तं निरस्तं वेदितव्यम् । तथा | भरणोपयुक्तं पत्नी गृह्णाति शेषं च भ्रातरः। यदा तु ह्यौरसेषु पुत्रेषु सत्स्व पि जीवद्विभागे अजीवद्विभागे च | पत्नीभरणमात्रोपयुक्तमेव द्रव्यमस्ति ततो न्यूनं वा तदा पल्याः पुत्रसमांशग्रहणमुक्तम्--'यदि कुर्यात्समानंशान् किं पत्न्येव गृह्णात्युत भ्रातरोऽपीति विरोधे पूर्वबलीयस्त्वपल्यः कार्याः समांशिकाः' इति । तथा- 'पितुरूज़ | ज्ञापनार्थ 'पत्नी दुहितर' इत्यारब्धमिति । तदप्यत्र भगविभजतां माताऽप्यंशं समं हरेदिति च । तथा वानाचार्यों न मष्यति । यतः-'पिता हरेदपुत्रस्य रिक्थं सत्यपुत्रस्य स्वर्यातस्य धनं पत्नी भरणादतिरिक्तं न भ्रातर एव वा' (मस्मृ.९/१८५) इति विकल्पस्मरणान्नेदं लभत इति व्यामोहमात्रम् । अथ 'पत्न्यः कार्याः | क्रमपरं वचनमपि तु धनग्रहणेऽधिकारप्रदर्शनमात्रसमांशिकाः' इत्यत्र 'माताऽप्यंशं समं हरेत्' इत्यत्र च परम् । तच्चासत्यपि पल्यादिगणे घटत इति व्याचजीवनोपयुक्तमेव धनं स्त्री हरतीति मतं, तदसत् । अंश- चक्षे । शंखवचनमपि संसृष्टभ्रातृविषयमिति । अपि चाशब्दस्य समशब्दस्य चानर्थक्यप्रसङ्गात् । स्यान्मतम् ।। ल्पविषयत्वमस्माद्वचनात्प्रकरणाद्वा नावगम्यते। 'धनबहुधने जीवनोपयुक्तं धनं गृह्णाति अल्पे तु पुत्रांशसमांशं भागुत्तरोत्तरः' इत्यस्य च पत्नी दुहितर इति विषयद्वये गृह्णातीति । तच्च न विधिवैषम्यप्रसङ्गात् । तथाहि 'पत्न्यः वाक्यान्तरमपेक्ष्याल्पधनविषयत्वं, पित्रादिषु तु धनकार्याः समांशिकाः''माताप्यंशं समं हरेत्' इति च बहु- मात्रविषयत्वमिति पूर्वोक्तं विधिवैषम्यं तदवस्थमेवेति धने जीवनमात्रोपयुक्तं वाक्यान्तरमपेक्ष्य प्रतिपादयति, यत्किंचिदेतत् । यत्तु हारीतवचनम्-'विधवा यौवनस्था अल्पधने तु पुत्रांशसममंशं प्रतिपादयतीति । यथा चेन्नारी भवति कर्कशा । आयुष: क्षपणार्थ तु दातव्यं चातुर्मास्येषु 'द्वयोः प्रणयन्ति' इत्यत्र पूर्वपक्षिणा सौमिक- जीवनं तदा ।।' इति, तदपि शङ्कितव्यभिचारायाः सकप्रणयनातिदेशे हेतुत्वेन प्राप्ताया उत्तरवेद्या 'न वैश्व- लधनग्रहणनिषेधपरम् । अस्मादेव वचनादनाशङ्कितदेवे उत्तरवेदिमुपकिरन्ति न शुनासीरीये' इत्युत्तरवेदि. व्यभिचारायाः सकलधनग्रहणं गम्यते । एतदेवाभिप्रेप्रतिषेधे दर्शिते राद्धान्तैकदेशिना 'न सौमिकप्रणयनाति- त्योक्तं शंखेन 'ज्येष्ठा वा पत्नी' इति । ज्येष्ठा गुणज्येष्ठा देशप्राप्ताया उत्तरवेद्याः प्रथमोत्तमयोः पर्वणोरयं प्रति- अनाशङ्कितव्यभिचारा, सा सकलं धनं गृहीत्वा अन्यां षेधः किं तूपात्र वपन्तीति प्राकरणिकेन वचनेन प्राप्ताया कर्कशामपि मातृवत्पालयतीति सर्वमनवद्यम् । तस्मादउत्तरवेद्याः प्रतिषेधोऽयमित्यभिहिते पुनः पूर्वपक्षिणोपात्र | पुत्रस्य स्वर्यातस्य विभक्तस्यासंसृष्टिनो धनं परिणीता स्त्री वपन्तीति प्रथमोत्तमयोः पर्वणोः प्रतिषेधमपेक्ष्य पाक्षिकी- संयता सकलमेव गह्नातीति स्थितम् । मुत्तरवेदिं प्रापयति मध्यमयोस्तु निरपेक्षमेव नित्यवदु-. तदभावे दुहितरः, दुहितर इति बहुवचनं समानजातीत्तरवेदिं प्रापयतीति विधिवैषम्यं दर्शितम् । राद्धान्तेऽपि यानामसमानजातीयानां च समविषमांशप्राप्त्यर्थम् । तथा विधिवैषम्यभयात्प्रथमोत्तमयोः पर्वणोत्तरवेदिप्रतिषेधो चकात्यायनः-पत्नीभर्तुर्धनहरी या स्यादव्यभिचारिणी।

Page Navigation
1 ... 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084