Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 985
________________ दायभाग:-मतापुत्रधनाधिकारक्रमः १४९३ वृत्तायां पितुर्माता धनं हरेत् ॥' (मस्मृ.९।१८५,२१७) | णान्तरं, प्रत्युत भ्रातृतत्सुतसाहचर्यात्पुमांस एव गोत्रजा इति । अपुत्रस्य पुत्रपत्नीदुहितृदौहित्ररहितस्येत्यर्थः। गम्यन्ते। किं च पत्नीदुहित्रादीनां शंखग्रहणेन दायाद___ एवं च कात्यायनमनुप्रतिपादितः पित्रादिपिता- त्वस्मृतेरगत्या 'तस्मास्त्रियो निरिन्द्रिया अदायादीरि'ति मान्तानां धनग्रहणक्रमः वचनैकनिबन्धनत्वविरुद्धनैया- श्रुतेः तेनैव स्वरूपैकशेषतया स्मृतेः सत्यां गतौ श्रुतियिकक्रमबाधक इति न्यायविरोधशङ्का तु न कार्या। विरोधिनी विरूपैकशेषता दूरोत्सारिता। अत एव 'जीवयाज्ञवल्कीयमेव वचनं क्रमपरं तत्परत्वस्य तत्र 'पूर्वा-पुत्रेभ्यो दायं विभजेत्' इत्यापस्तम्बसूत्रव्याचक्षाणेन भावे परः परः' इति कण्ठोक्त्या व्यक्तत्वात् । तेन च तद्भाष्यकारेण पुत्रेभ्य एव दायं विभजन् न स्त्रीभ्यो तद्विरुद्धानि 'पिता हरेदपुत्रस्य' इत्येवमादीन्यधि- | दुहितृभ्य इत्युक्तम् । कारमात्रपराणि न क्रमपराणीति व्याख्याऽप्युपेक्षणीया। यद्यपि 'भ्रातपुत्रौ स्वसदुहितुभ्याम्' इति शाब्दस्मृत्या 'माता वा तत्पितुः क्रममत्' इति 'मातर्यपि च वृत्ता- पुत्रेभ्य इत्यत्र विरूपैकशेषं कृत्वा दुहितृणामनुप्रवेशोऽत्र याम्' इति च, कात्यायनमनुवचनयोरपि कण्ठोक्त्या कर्तुं शक्यते तथापि पुमांसो दायादा न स्त्रियस्तस्मात् क्रमस्मृतेः। मातुः पूर्व भ्राता धनहारीत्यत्र विशेषमाह | 'स्त्रियो निरिन्द्रिया अदायादीरिति श्रुतेरिति, एतेनेदं बृहस्पतिः 'भार्यासुतविहीनस्य तनयस्य मृतस्य तु । माता निरस्तम् । यत्कैश्चिदुक्तम् । गोत्रजाः पितामही तत्सपिऋक्थहरी ज्ञेया भ्राता वा तदनुज्ञया ।।' इति। भार्या- ण्डाः समानोदकाश्च । तत्र पितामही प्रथमं धनभाक् । ग्रहणं न्यायवचनतो बद्धक्रमाणां दुहितृदौहित्रपितणा- 'मातर्यपि च वृत्तायां पितुर्माता धनं हरेत्' इति मातुरमुपलक्षणार्थम् । तेन सुतभार्यादुहितृदौहित्रपितृविहीनस्ये नन्तरं पितामह्या धनग्रहणे प्राप्ते पित्रादीनां भ्रातृसुतपर्यत्यर्थो विज्ञेयः । एवं च 'पितरौ भ्रातरस्तथा' इत्युक्तक्रमस्य न्तानां बद्धक्रमत्वेन मध्येऽनुप्रवेशाभावात् उत्कर्षे तत्सुमातुरनुज्ञाविषये विद्यमानेन पितामहीविषये च कात्या- तानन्तरं पितामही गृह्णाति अविरोधात् इति । भ्रातृसंयनाद्यक्तक्रमेणापवादोऽनुसंधेयः। तानानन्तरमपि तेषां गोत्रजानां च बद्धक्रमत्वाविशेषा. । एतेनेदं निरस्तं यत्कैश्विदुक्तं मातृपितृभ्रातृभ्रातृसुतानां पितामह्या सहैवात्र क्रमो निबध्यते इति संबद्धम् । स्व'पितरौ भ्रातरस्तथा तत्सुता' इति वचनेन बद्धक्रम रूपैकशेषत्वेन पुंसामेव गोत्रजानां भ्रातृसुतसहक्रमबन्ध त्वान्मध्येऽप्यनुप्रवेशाभावात् भ्रातृसुतानन्तरं हि पिता- नात् । न ह्यन्यगोत्रजा पितामही मृतगोत्रजाऽपीत्यलं मही गृह्णाति,तस्याः क्रमविशेषोक्त्यभावेनाविरोधादिति। | बहुना। न हि पितामह्याः क्रमविशेषोक्त्यभावः । कात्यायनवचन- | गोत्रजा इत्येकशेषकरणमपि पितरावितिवत् न्यायपाठस्तद्गतार्थशब्देन मानवीये 'मातर्यपि च वृत्तायां' इति । मूलावान्तरक्रमाभावादेव याज्ञवल्क्यस्येति मन्तव्यम् । पदद्वयेन च पितामह्याः क्रमविशेषोक्तेः प्राक्प्रदर्शितत्वा-न हि भ्रातृसुताभावे पितामहसुतो धनभागित्येवमाद्यदुद्धक्रमत्वान्न्यायमूलस्य मध्ये वचनमूलक्रमविशेषसंभ- वान्तरक्रमे कश्चिन्न्यायोऽस्ति । न हि पितामहमतिक्रम्य वाच । स्मृच.२९७-९ तत्सुतो धनभागिति केनोच्यते। 'भ्रातरस्तत्सुता' इत्यततश्च सोदरभ्रातृसुताभावे सापल्यभ्रातृसुता धन भिधाय गोत्रजा इत्यभिदधता याज्ञवल्क्येनैवोच्यते । भाजः। तेषामप्यभावे के धनभाज इत्यपेक्षिते याज्ञ गोत्रजशब्देनैव भ्रातृतत्सुतयोनिर्देशे गम्यमानेऽपि पृथक् वल्क्यः 'गोत्रजा' इति 'धनभाज' इति शेषः । गोत्रज तयोरभिधानस्य गोत्रजेषु पितामहादिषु तस्य तस्य संततो शब्दोऽत्र गोबलीवर्दन्यायात्पूर्वोक्तपितृभ्रातृतत्सुतव्यतिरि- | पितृसततावाप पितृसंततावपि च पुत्रपौत्रयोर्धनभागित्वज्ञापनार्थत्वात् । क्तपितामहसुतादिगोत्रजेषु वर्तते। तत्रापि स्वरूपैकशेषस्य | मनुनाऽप्ययमेवार्थः सूच्यते 'यो यो ह्यनन्तरः पिण्डात्तस्य स्वतोऽवगतेः पितामहदुहित्रादिस्त्रीव्यतिरिक्तेष वर्तते । तस्य धनं भवेत् । अत ऊर्ध्व सकुल्याः स्युराचार्यः कारणान्तरादेव हि कुक्कुटौ वायसौ मिथुनीकरिष्याम | शिष्य एव वा ॥ इत्येवमादौ विरूपैकशेषावगतिः । न चेह तथास्ति कार.. अत्रायं दायप्राप्तिक्रमः। भ्रातृसुताभावे पितामह

Loading...

Page Navigation
1 ... 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084