Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
दायभाग:-मृतापुत्रधनाधिकारक्रमः
१५०१
मात्रंशे विशेषणासंबन्धेऽपि योग्यतया पित्रंशे संबन्धा- यतः संसष्टिधनग्रहणं 'संसृष्टिनां तु यो भागः स दचोद्यम् ।
तस्या नेष्यते बुधैः' इति नारदेन साक्षादेव तद्भा- वस्तुतस्तु साक्षान्मात्रा विभागाभावेऽपि जीवद्विभागे | र्यायाः प्रतिषिद्धम् । 'संसृष्टिनां तु यो भागस्तेषापित्रिच्छया तस्या अपि भागसद्भावादजीवद्विभागे मेव स इष्यते' इति कल्पतर्वादिधृतपाठेऽप्येवकारेण तु साक्षादेव विभागोक्तेः प्रीत्याऽभिसंधिविशेषपूर्वक
पत्न्यादिप्रतिषेध आयात्येव । न चैवं नारदवचनं पुत्रैः सह संसर्गसंभवात् । न चैवं 'विभक्तो य' इत्यादि- 'भ्रातृणामप्रजा' इत्यस्य प्रक्रमबलात् 'संसृष्टिनां बृहस्पतिवचनविरोधः, अत एव मिताक्षराकृताप्युक्तम्
तु यो भाग' इत्यनेन पौनरुक्त्यं स्यादतः स्त्रीशब्दस्यात्र 'संसर्गश्च न येन केनापि किन्तु पित्रा भ्रात्रा पितव्येण श्रवणादन्यत्र च पत्नीशब्दस्य पत्नीविषयत्वेन व्यवस्थैव वा' इत्यत्र संमतित्वेन तद्वचनमुपन्यस्यतेति वाच्यम् ।
साधीयसीति वाच्यम् । पूर्वोक्तविवरणेन स्त्रीधनाविभायतस्तथा सति सकललोकव्यवहारसिद्धो दौहित्रादि
ज्यत्वतद्भरणमात्रविधानपरतया तंदप्रसक्तेः । स्त्रीमात्रस्य संसर्गोऽप्यन्याय्यः स्यात् । तस्माद्येषां परस्परविभाग
तद्धनग्रहणस्य पत्नीत्यादिवाक्यैः पत्नीपदोपेतैरप्रसक्तत्वेन स्तेषामेव तत्पूर्वकः परस्परसंसर्गोऽप्यभिसंधिविशेषपूर्वको तत्प्रतिषेधासंभवाच्च । वसिष्ठवचने च रिक्थलोभादिति न परस्परद्रव्य मिश्रीकरणमात्रेण वणिगादीनामिवेत्यत्र नियोगविशेषणं भवन्मतेऽनुपपन्नम् । पुत्रादिरहिततद्धनबृहस्पतिवचनतात्पर्य न मात्रादि निवृत्तौ । त्रिदोष- ग्रहणे यदि विभागाविभागसंसर्गाद्यविशेषेणैव तस्याः परियाने। अत एव मात्रा वा पितयेणा. सर्वादौ(?), तर्हि रिक्थलोमेन नियोगाङ्गीकारस्तस्याः कदा थ वा' इत्यनास्थायां वादिशब्दस्तत्रोपात्तः । रत्नाकरे प्रसक्तो यो निषिध्यते । मन्मते तु संसृष्टाविभक्तभ्रातृसत्वे चण्डेश्वरेणाप्युक्तम् । अनास्थायां वाकारः । तेन पितृव्य
नारदादिवचनात्तस्या अपुत्रभर्तृधनसंबन्धाभावेन पुत्रद्वाजेनांशिना कृतविभाग एकत्र स्थितः संसृष्टः सर्व- रैव तत्संबन्धात्प्रसक्तो रिक्थलोभेन नियोगस्वीकारः प्रतिलोकगृहीतो लभ्यत इति । वाचस्पतिरप्येवमेवाह । षिध्यते । न चात्रापि पत्नी भिन्नाया भार्याया भर्तृधनान__ यत्तु तेनोक्तं पृथग्धनानामेकत्र मेलनमेव संसर्गों
धिकारात्तस्या एव रिक्थलोभेन प्रसक्तो निषिध्यते नियोगलाघवात् । न तु विभागपूर्वकत्वं तत्र विशेषण, पर
स्वीकार इति न भवदुक्तप्रसक्तिप्रतीक्षेति वाच्यम् । स्परानुमतिश्च तत्र हेतुरिति । तन्न । पुनःशब्दविरोधात् ,
पत्न्या एव तत्र प्रस्तुतत्वात्तद्भिन्नभार्यापरत्वानुपपत्तेः विभागेऽपि संसर्गशब्दप्रयोगापत्तेः । जन्मना स्वत्वा
अतश्च धारेश्वरादिभिर्नियोगार्थिपत्नीपरत्वे पत्नीत्यादिनङ्गीकारेण तत्रापि पृथग्धनमेलनात् । अन्यथा विकल्प
वाक्यस्येदमेव वशिष्ठवचनं प्रमाणतयोपन्यस्तम् । तस्माउभयस्य शास्त्रार्थत्वात्पित्रादिसमुच्छितसंसर्गोऽपि सकल- । नारदवसिष्ठ वाक्यबलात् संसष्टिभर्तधनग्रहणप्रतिषेधः लोकसिद्धो व्याहन्येत । मिताक्षराकृतोऽपि न येन पत्न्याः । बृहस्पतिवचने च—'अनपत्यस्य धर्मोऽयमकेनापि' इति वदतो यथाकथञ्चित्तद्रव्यमिश्रणसंसर्ग- भार्या पितृकस्य च' इति कथनात्पल्यां सत्यां सोदरस्यापि व्यावृत्त्या विभागपर्वकाभिसंघिविशेषकृतसंसर्गनियम संसृष्टिभ्रातृधनग्रहणप्रतिषेध इति विरोध आवश्यकः कथएवाभिप्रेतो न मात्रादिव्यावृत्तिः । भ्रात्रधिकारावसरे | ञ्चिद्विषयव्यवस्थथा परिहर्त्तव्योऽपरिहृतोऽन्यैः परिह्रियते । संसष्टिसोदरस्वादिविशेषविधानार्थत्वं च यदस्य 'संसृष्टि- संदंशोत्थितप्रकरणबलात्प्रसक्तमप्यभार्यापितकस्य संसृष्टिनस्तु संसष्टी त्यादिवचनस्य भवताभिहित तत्त्वतितुच्छम्। विशेषणत्वमन्यथासिद्धनारदादिवाक्यानुरोधादसंसष्टिपरपित्रादिषु गोत्रजादिषु चास्य प्रवृत्त्यविरोधात् । तच्च
त्वावश्यकतया बाध्यते।वाक्यविरोधे प्रकरणस्याप्रयोजकतत्रैव विस्तरेण वक्ष्यामः । न च तावन्न्यायविरोधो त्वात् । न चायमिति सर्वनाम्ना संसृष्टिधनग्रहणरूपधर्मस्य दूषणम् । नापि वचनविरोधः । संसृष्टस्याप्यभार्या प्रक्रान्तस्यानेन विशेषाभिधानादनपत्यस्येतिवदभार्यापिपितकस्येति तेन विशेषणादपत्याभाव इव भार्यापिनभाव तृकस्येत्यस्यापि संसृष्टिप्रमीतविशेषणत्वमिति वाक्ययोरेवाएव संसष्टभ्रातधनेऽधिकार आयातीति वाच्यम् । यं विरोधो न वाक्यप्रकरणयोरिति वाच्यम्। सर्वनाम:

Page Navigation
1 ... 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084