________________
दायभाग:-मृतापुत्रधनाधिकारक्रमः
१५०१
मात्रंशे विशेषणासंबन्धेऽपि योग्यतया पित्रंशे संबन्धा- यतः संसष्टिधनग्रहणं 'संसृष्टिनां तु यो भागः स दचोद्यम् ।
तस्या नेष्यते बुधैः' इति नारदेन साक्षादेव तद्भा- वस्तुतस्तु साक्षान्मात्रा विभागाभावेऽपि जीवद्विभागे | र्यायाः प्रतिषिद्धम् । 'संसृष्टिनां तु यो भागस्तेषापित्रिच्छया तस्या अपि भागसद्भावादजीवद्विभागे मेव स इष्यते' इति कल्पतर्वादिधृतपाठेऽप्येवकारेण तु साक्षादेव विभागोक्तेः प्रीत्याऽभिसंधिविशेषपूर्वक
पत्न्यादिप्रतिषेध आयात्येव । न चैवं नारदवचनं पुत्रैः सह संसर्गसंभवात् । न चैवं 'विभक्तो य' इत्यादि- 'भ्रातृणामप्रजा' इत्यस्य प्रक्रमबलात् 'संसृष्टिनां बृहस्पतिवचनविरोधः, अत एव मिताक्षराकृताप्युक्तम्
तु यो भाग' इत्यनेन पौनरुक्त्यं स्यादतः स्त्रीशब्दस्यात्र 'संसर्गश्च न येन केनापि किन्तु पित्रा भ्रात्रा पितव्येण श्रवणादन्यत्र च पत्नीशब्दस्य पत्नीविषयत्वेन व्यवस्थैव वा' इत्यत्र संमतित्वेन तद्वचनमुपन्यस्यतेति वाच्यम् ।
साधीयसीति वाच्यम् । पूर्वोक्तविवरणेन स्त्रीधनाविभायतस्तथा सति सकललोकव्यवहारसिद्धो दौहित्रादि
ज्यत्वतद्भरणमात्रविधानपरतया तंदप्रसक्तेः । स्त्रीमात्रस्य संसर्गोऽप्यन्याय्यः स्यात् । तस्माद्येषां परस्परविभाग
तद्धनग्रहणस्य पत्नीत्यादिवाक्यैः पत्नीपदोपेतैरप्रसक्तत्वेन स्तेषामेव तत्पूर्वकः परस्परसंसर्गोऽप्यभिसंधिविशेषपूर्वको तत्प्रतिषेधासंभवाच्च । वसिष्ठवचने च रिक्थलोभादिति न परस्परद्रव्य मिश्रीकरणमात्रेण वणिगादीनामिवेत्यत्र नियोगविशेषणं भवन्मतेऽनुपपन्नम् । पुत्रादिरहिततद्धनबृहस्पतिवचनतात्पर्य न मात्रादि निवृत्तौ । त्रिदोष- ग्रहणे यदि विभागाविभागसंसर्गाद्यविशेषेणैव तस्याः परियाने। अत एव मात्रा वा पितयेणा. सर्वादौ(?), तर्हि रिक्थलोमेन नियोगाङ्गीकारस्तस्याः कदा थ वा' इत्यनास्थायां वादिशब्दस्तत्रोपात्तः । रत्नाकरे प्रसक्तो यो निषिध्यते । मन्मते तु संसृष्टाविभक्तभ्रातृसत्वे चण्डेश्वरेणाप्युक्तम् । अनास्थायां वाकारः । तेन पितृव्य
नारदादिवचनात्तस्या अपुत्रभर्तृधनसंबन्धाभावेन पुत्रद्वाजेनांशिना कृतविभाग एकत्र स्थितः संसृष्टः सर्व- रैव तत्संबन्धात्प्रसक्तो रिक्थलोभेन नियोगस्वीकारः प्रतिलोकगृहीतो लभ्यत इति । वाचस्पतिरप्येवमेवाह । षिध्यते । न चात्रापि पत्नी भिन्नाया भार्याया भर्तृधनान__ यत्तु तेनोक्तं पृथग्धनानामेकत्र मेलनमेव संसर्गों
धिकारात्तस्या एव रिक्थलोभेन प्रसक्तो निषिध्यते नियोगलाघवात् । न तु विभागपूर्वकत्वं तत्र विशेषण, पर
स्वीकार इति न भवदुक्तप्रसक्तिप्रतीक्षेति वाच्यम् । स्परानुमतिश्च तत्र हेतुरिति । तन्न । पुनःशब्दविरोधात् ,
पत्न्या एव तत्र प्रस्तुतत्वात्तद्भिन्नभार्यापरत्वानुपपत्तेः विभागेऽपि संसर्गशब्दप्रयोगापत्तेः । जन्मना स्वत्वा
अतश्च धारेश्वरादिभिर्नियोगार्थिपत्नीपरत्वे पत्नीत्यादिनङ्गीकारेण तत्रापि पृथग्धनमेलनात् । अन्यथा विकल्प
वाक्यस्येदमेव वशिष्ठवचनं प्रमाणतयोपन्यस्तम् । तस्माउभयस्य शास्त्रार्थत्वात्पित्रादिसमुच्छितसंसर्गोऽपि सकल- । नारदवसिष्ठ वाक्यबलात् संसष्टिभर्तधनग्रहणप्रतिषेधः लोकसिद्धो व्याहन्येत । मिताक्षराकृतोऽपि न येन पत्न्याः । बृहस्पतिवचने च—'अनपत्यस्य धर्मोऽयमकेनापि' इति वदतो यथाकथञ्चित्तद्रव्यमिश्रणसंसर्ग- भार्या पितृकस्य च' इति कथनात्पल्यां सत्यां सोदरस्यापि व्यावृत्त्या विभागपर्वकाभिसंघिविशेषकृतसंसर्गनियम संसृष्टिभ्रातृधनग्रहणप्रतिषेध इति विरोध आवश्यकः कथएवाभिप्रेतो न मात्रादिव्यावृत्तिः । भ्रात्रधिकारावसरे | ञ्चिद्विषयव्यवस्थथा परिहर्त्तव्योऽपरिहृतोऽन्यैः परिह्रियते । संसष्टिसोदरस्वादिविशेषविधानार्थत्वं च यदस्य 'संसृष्टि- संदंशोत्थितप्रकरणबलात्प्रसक्तमप्यभार्यापितकस्य संसृष्टिनस्तु संसष्टी त्यादिवचनस्य भवताभिहित तत्त्वतितुच्छम्। विशेषणत्वमन्यथासिद्धनारदादिवाक्यानुरोधादसंसष्टिपरपित्रादिषु गोत्रजादिषु चास्य प्रवृत्त्यविरोधात् । तच्च
त्वावश्यकतया बाध्यते।वाक्यविरोधे प्रकरणस्याप्रयोजकतत्रैव विस्तरेण वक्ष्यामः । न च तावन्न्यायविरोधो त्वात् । न चायमिति सर्वनाम्ना संसृष्टिधनग्रहणरूपधर्मस्य दूषणम् । नापि वचनविरोधः । संसृष्टस्याप्यभार्या प्रक्रान्तस्यानेन विशेषाभिधानादनपत्यस्येतिवदभार्यापिपितकस्येति तेन विशेषणादपत्याभाव इव भार्यापिनभाव तृकस्येत्यस्यापि संसृष्टिप्रमीतविशेषणत्वमिति वाक्ययोरेवाएव संसष्टभ्रातधनेऽधिकार आयातीति वाच्यम् । यं विरोधो न वाक्यप्रकरणयोरिति वाच्यम्। सर्वनाम: