________________
१५००
व्यवहारकाण्डम्
विभागस्य पूर्वमुक्तत्वात् संसृष्टिविभागस्य च सर्वाप- त्वात् । न चाश्रुतविभक्तासंसृष्टविषयत्वं पत्नीत्यादिवाक्यावादेनाग्रे वक्ष्यमाणत्वादाद्यवतिष्ठत इति विज्ञाने- नामप्रमाणकम् । विरुद्धनारदादिवचनानां व्यवस्थान्तश्वरलक्ष्मीधरस्मृतिचन्द्रिकाकारविश्वरूपमेधातिथिमदनर-रासंभवे पूर्वोपपादितन्यायोपष्टब्धार्थापत्तरेव प्रमाणनकारादीनां भूयसां संमतम् । व्यप्र.५०३ त्वात् । व्यवस्थान्तरासंभवं च वक्ष्यामः । न च यथा
[विभक्ताविभक्तसंसृष्टासंसृष्टसाधारणापुत्रधनाधिकारः विभागस्योक्तत्वात्संसृष्टिनां च वक्ष्यमाणत्वादाद्विभक्तापत्न्याः , इति जीमूतवाहनमतं पूर्वोपन्यस्तं खण्डयति ।] संसृष्टिधनपरत्वं पत्नीत्यादेरायातीति तदनुपादानं, तथा
तत्रेदमालोचनीयम् । नारदशङ्खादिवचनानाम- मुख्यगौणपुत्रविभागमुक्त्वा पत्नीत्यादिवचनारम्भादविभक्तसंसृष्टिविषयत्वेन या व्यवस्था तत्र न्यायविरोधो पुत्रधनविषयत्वमपि सिध्यति, तेषामित्यपुत्रस्येत्यपि न वा दूषणं वचनविरोधो वा ? न तावन्न्यायविरोधः। वाच्यमिति वाच्यम् । 'एक एवौरसः पुत्रः' 'न भ्रातरो बाधकन्यायस्याभावात् । प्रत्युत साधको न्यायोऽस्ति । न पितरः पुत्रा रिक्थहराः पितुः' इत्यस्यार्थस्य स्मृत्यतथाहि-अविभक्तप्रमीते तावत्तस्यांश एव नाभूत्किमियं न्तरोक्तस्य योगीश्वरेण वचनान्तरेणानुक्तेस्तदवबोधनार्थगृह्णातु, संसृष्टे जातोऽप्यंशः पुनः साधारणस्वत्वा- त्वात् । अन्यथा जीवदजीवद्विभागयोः सत्स्वपि पुत्रेषु त्पन्या अपगतः । न च साधारणस्वत्वाश्रयोऽप्य पितृपत्नीनां यथांशभाक्त्वं तथात्रापीति शङ्का स्यात् । विविक्तस्तद्भागोऽस्त्येवेति वाच्यम् । अस्तु, तावतापि पुत्रविभागपर्यवसान उक्तत्वान्न तच्छङ्कावसर इति यदि; यत्प्रतियोगिकं साधारणं स्वत्वं तदपगमे विद्य- | तर्हि, स्मृत्यन्तरेषु-'एक एवौरसः' 'न भ्रातरो न मानस्वत्वकः संक्रम एवोचितो न त्वन्यस्वत्वोत्पत्ति पितर' इति स्वतन्त्रस्य मुख्यगौणपुत्रसत्त्वे पल्याद्यनकल्पना । 'पाणिग्रहणाद्धि सहत्वं कर्मसु तत्फलेषु द्रव्य धिकारप्रतिपादकशास्त्रस्य सुतरामानर्थक्यं स्यात् । परिग्रहेषु च।' इति गौतम(१)वचनात्पल्या अपि तद्भागे- स्पष्टीकरणार्थमर्थन्यायसिद्धमपि निबध्यते व्यवहारशास्त्र ऽविविक्तेऽपि स्वत्वमुत्पन्नं तन्नाशः किमिति तत्सत्त्वे | इति समाधिः पदमात्रे सुतरां सुवदः। सष्टार्थ विभक्तासंसकल्प्यत इति चेत् ।न। औपपत्तिकोऽस्ति न तु तात्त्विकः। ष्टत्वे अपि कुतो नोपात्ते इति चेत्, स्वतन्त्रेच्छत्वापल्याः पतिद्रव्ये स्वत्वं क्षीरनीरवदेकलोलीभावा- | न्मुनीनाम् । आरोपे सति निमित्तानुसरणमिति न्याये पन्नं सहाधिकारिककर्मोपयोगि न तु भ्रातणा- च यत्र न्यायार्थसिद्धनिबन्धनमस्ति तत्र सिद्धस्य गति. मिव परस्परम् । तत एव तेषां विभागो न तु जाया. श्चिन्तनीयेति रीत्या स्पष्टीकरणार्थतया वैयर्थ्य परिह्रियते पत्योः । एतन्न्यायमूलकमेव 'जायापत्योर्न विभागो न तु तदभिधानापादनं सर्वत्रोचितम् । विद्यते' इति वचनम् । तथा च पत्युः स्वत्वापगमे | यच्च 'संसष्टिनस्तु संसृष्टी' इत्यस्य भ्रात्रधिकारावसरे तस्याः स्वत्वापगमस्तत्रावश्यकः । एवं चाविभक्तसंसृष्टि विशेषविधानमात्रार्थत्वं न पल्याद्यपवादकत्वमित्युक्तं, पतिस्वापतेये पत्न्याः स्वत्वोत्पत्तिः कल्प्यतामविभक्त तदतिवार्तम् । तुशब्दविरोधात्, उत्तरोत्तरं पूर्वपूर्वा-- संसृष्टिस्वत्वस्य सतोऽसाधारण्यं वेति वीक्षायामुत्तरपक्ष पवादसंदर्भाच्च । अत एव प्रतिवाक्यं तुशब्दोपादानम् । कक्षीकरणमेवोचितं लाघवात् । न च पत्न्येव विभाग- क्लीबादिवाक्यं पुत्रादिसकलदायग्रहणाधिकारिणां क्लीबप्रतियोगिनी । प्रापकप्रमाणाभावात्। न चैतान्येव वच- त्वादिनाधिकारापवादकमिति । अत एव मिताक्षराकृता नानि प्रापकाणि । तेषां विषयविवादाद्विभक्तासंसृष्टि तथैव तानि वचनान्यवतारिता ने व्याकृतानि च । विषयत्वेनाप्युपपत्तेः । अत एवान्योन्याश्रयोऽपि दवी यत्तु किञ्चेत्यादिना शङ्खलिखितवचने भ्रात्रभावे पित्रो. यान् । विमर्शदशायां तदप्रसङ्गात् । सति विमर्श तद्वि- | रधिकारो विकल्प्य खण्डितः, तदप्यतिफल्गु । भवद्वन्म षयत्वनिश्चयादेव । अविभागसंसर्गवतामपीत्यादि च यापि व्युत्क्रमेण विभक्तासंसृष्टपितृपरत्वेन तस्य व्याख्यातुं यदुक्तं तन्नास्मत्पक्षक्षतिक्षमम् । प्रतिनियताविविक्तस्वत्व शक्यत्वेनैकापर्य्यनुयोगात् । यच्चापि चेत्यादि । तदपि स्वीकारेऽपि संसृष्टाविभक्तविषयताया न्यायान्तरसिद्ध तुल्ययोगक्षेममित्युपेक्ष्यम् । यद पि किञ्चेत्यादि । तदपि.