________________
१५०३
व्यवहारकाण्डम्
संसृष्टिधनग्रहणपरामर्शकत्वेऽपि सोऽयमनपत्यसंसृष्टिस्वा | इति । एतद्विषययकमेव नारदवचनं' - यावत्यो विधवाः मिकधनग्रहणरूपो धर्मों भार्यापितरहितस्यासंसृष्टिनोऽ साध्व्यो ज्येष्ठेन श्वशुरेण वा । गोत्रजेनापि वान्येन भर्त्तमनपत्यस्य प्रमीतस्य । असंसृष्टिविभक्तप्रमीतस्य धनं व्याश्छादनाशनैः॥' इति । भर्तृधनग्राहिणेति सर्वत्र शेषः । तुमार्या पितृसहितस्यैवानपत्यस्य सोदरो गृह्णीयान्न भार्या | धनग्रहणनिमित्तत्वाद्भरणं स्यात् । साध्व्य इत्यनेन सर्वत्र पित्रन्यतरवत इति वाक्यार्थोपपत्तेः । चकारोऽप्येवमनु | साध्वीनामेव भरणमसाध्वीनां तु पत्नीनां च न । तदपि क्तासंसृष्टिसमुच्चयार्थो व्याख्येयः । अतश्वासंसृष्टविषयेणा- 'आच्छिन्द्युरितरासु तु' इति प्रागुक्तनारदवचनवाक्यनेन प्रकरणविच्छेदे जाते 'संसृष्टानां तु यः कश्चित् शेषादिभ्यः । अत एव साध्वीनां जीवनार्थ श्वशुरादिभिर्दइत्यग्रिमवाक्ये संसृष्टपदोपादानमपि सार्थकं भवति । तमन्यैरपि दायादैर्नापहरणीयमित्यप्याह बृहस्पतिः -- अन्यथा प्रक्रमादेवात्रापि तल्लाभे तन्मन्दप्रयोजनं स्यात् । 'स्थावरादि धनं स्त्रीभ्यो यद्दत्तं श्वशुरेण तु । न तच्छक्यअत एव तार्त्तीये निविद धिकरणेऽसंबद्ध निर्विद्विच्छिन्न- मपाहर्तुं दायादैरिह कर्हिचित् ॥' इति । अन्यादृशीनां सामिधेन्यवान्तरप्रकरणाग्राह्यमुपवीतं न सामिधेन्यङ्गमपि तु दत्तमप्यपहर्त्तव्यमित्याह कात्यायनः -- भोक्तुमर्हति तु महाप्रकरणाद्दर्शपूर्ण मासाङ्गम् । ये तु पश्चात्तना गुणास्ते क्लृप्तांशं गुरुशुश्रूषणे रता । न कुर्याद्यदि शुश्रूषां चैल-पुनर्वचनादेव दूरस्थानुवादेनैव द्वादशोपसत्त्ववत्सामिधे । पिण्डे नियोजयेत् ॥ अपकारक्रियायुक्ता निर्लज्जा चार्थन्यनुवादेन विधीयन्त इति भट्टमतेन सिद्धान्तितम् । नाशिका । व्यभिचाररता या च स्त्रीधनं न च सार्हति ॥ ' नार्हतीत्यनेन न देयं जीवनपर्याप्तमपि दत्तमपि च तादृश्याः सकाशादपहरणीयमिति द्वयमप्युक्तं भवति । यत्तु 'तस्मात् स्त्रियोऽनिन्द्रिया अदायादा' इति श्रुतिवचनं, तन्मूलकं च- 'निरिन्द्रिया ह्यदायादाः स्त्रियो नित्यमिति स्थितिः।' (मस्मृ.९।१८) इति मनुवचनं, तद्द्द्वयमपि यासां शृङ्गग्राहिकया धनग्रहणं नोक्तं तद्विषयमवसेयम् । गौतममिताक्षरायां हरदत्तोऽप्येवमेवाह ।
।
वस्तुतस्तु 'या तस्य भगिनी' इत्यनेन सोदराभावे यो भगिन्यधिकारः संसृष्टिधने प्रतीयते तस्यैवाव्यवहितस्यानपत्यस्येति वाक्यशेषस्थेनायमिति सर्वनाम्ना परामर्शस्तत्र च न कोऽपि विरोधः । स्मृतिचन्द्रिकायामप्येव मेवोक्तम् | अविभक्तापुत्रपतिस्वामिककृत्स्नधनग्रहणं तु पत्न्याः कात्यायनवचनविरुद्धम् । यदाह – 'स्वर्याते स्वामिनि स्त्री तु ग्रासाच्छादनभागिनी । अविभक्ते धनशे तु प्राप्नोत्यमरणान्तिकम् ॥' इति । तुशब्दो वाशब्दार्थे । तथा चायमर्थः । ग्रासाच्छादनमेव साक्षालभते आमरणान्तिकं यावज्जीवं यावता धनेन जीवनं त्र्यधिकारिकमावश्यकं च कर्म सिध्यति तावन्तं धनांशं वा प्राप्नोति । धनांशमामरणान्तिकमित्युक्तेः कृत्स्नं धनमविभक्तस्य पत्युर्लभत इति निरस्तम् । न च स्त्रीशब्दश्रवणात्पत्नीव्यतिरिक्तस्त्रीपरमिदम - पीति वाच्यम् । अविभक्त इति विशेषणानर्थक्यापत्तेः । विभक्तेऽपि भर्त्तरि पत्नीभिन्नाया अपुत्राया भरणमात्रोक्तेः । अत एव कृतेऽप्यंश इत्यनुवृत्तौ बृहस्पतिः'प्रदद्यात्त्वेव पिण्डं च क्षेत्रांश वा यदीच्छति ।' इति । अस्य व्याख्यानं स्मृतिचन्द्रिकायाम् । पिण्डग्रहणमशनाच्छादनोपलक्षणार्थम् । तत्पर्याप्तं धनं तत्संपादकं क्षेत्रांश वा स्वरुच्या भर्त्रशार्हपत्नीव्यतिरिक्तविधवायै भ्रात्रा
केचित्तु निरिन्द्रियपदसमभिव्याहारान्निन्दामात्रपरं तदित्याहु: । तन्न । दायादत्वांशे निन्दाया निषेधकल्पनावश्यम्भावात् रागाद्दायग्रहणप्राप्तेर्नित्यानुवादासंभवात् । अनिन्द्रियत्वं तु पुम्पारतन्त्र्यात्कथञ्चिदनुवादः । वस्तुस्वभावविपरीतनिषेधकल्पनस्य बाधात् । तस्मात्पूर्वोक्त एव समाधिः । पराशरस्मृतिटीकायां विद्यारण्य श्रीचरणास्तु श्रुतिमेवैनामन्यथा व्याचख्युः । पात्नीव्रतग्रहे पत्न्या अंशो नास्तीत्यदायादपदस्यार्थः । तत्र हेतुरनिन्द्रिया इति । 'इन्द्रियं वै सोमपीथ' इति सोमेऽपीन्द्रियशब्दप्रयोगात्ततो निर्गता इति सोमपानानधिकृता इति पानीव्रतग्रहप्रशंसेति । व्यप्र. ५१०-७ पत्न्यभावे दुहितरोऽपुत्राविभक्तासंसृष्टिधनभाजः ।
व्यप्र. ५१७
जीमूतवाहनस्तु, पुत्रवती संभावितपुत्रा वा दिस्तद्धनग्राही प्रदद्यात् । एवकारः प्रदानस्यावश्यकत्वार्थ । दुहिता धनाधिकारिणी । तदपि चिन्त्यम् । प्राथमिक