________________
दायभागः — मृतापुत्रधनाधिकारक्रमः
कन्याधिकारस्य 'अपुत्रमृतस्य कुमारी रिक्थं गृह्णीयात्त दभावे चोढा' इति पराशरवचनात् ' कन्याभ्यश्च पितृ द्रव्यात्' इति देवलवचनाच्च तेनैव प्रथमं कन्यैवैका पितृधनाधिकारिणीत्यनेन ग्रन्थेनाभिधानात् । तदानीं च पुत्रसंभावनानिश्चयाभावात् । हेतु निर्देशस्य प्रत्यासत्यति शयमात्रप्रदर्शकतयाप्युपपत्तेः । किं च स्वयमेव कन्याया असंभवे संभावितपुत्रायाः पुत्रवत्याश्चाधिकार इति वदन् हेतोरव्यभिचारितां दर्शयति । व्यप्र. ५१८-९
यत्तु सकल पितृधनग्रहणाधिकारप्रतिपादकतया 'कन्याभ्य' इत्यादि देवलवचनं जीमूतवाहनेनोपन्यस्तं तत्पूर्वापरविरुद्धम् । जीवद्विभागे कन्यानां विवाहमात्रोपयुक्त धने तस्य प्रमाण तयोपन्यासात् । दुहितुरभावे दौहित्रः । चशब्दादनुक्तसमुच्चयार्थात्।
व्यप्र. ५२०
व्यप्र. ५२१ व्यप्र. ५२२
१५०३
न्वये द्वन्द्वाच्छान्दरीत्या प्रतीयते । तेन पितरौ धनभाजावित्यनेन युगपदन्वयोऽपि । वस्तुगत्या तयोः क्रमेऽपि
.
वाक्यदोषः । सर्वैश्च श्रीकरमिश्रादिभिस्तदभ्युपगमात्सर्वं समाधेयमिदम् । एकशेषाभावपक्षे च मातापितरौ मातरपितरावित्यत्र मातृशब्दस्य पूर्व श्रवणात्समासैकशेषयोश्च तुल्यप्रतीतिजनकत्वाभावे विकल्पायोगादत्रापि तथा प्रतीतिरभ्युपेया । विग्रहवाक्ये यद्यपि पूर्वनिपातनियमो नानुशासनसिद्धस्तथापि व्याख्यातृसंप्रदायसिद्धोऽस्त्येव । न हि क्वापि पिता च माता च पितराविति विगृह्णन् दृश्यते किन्तु माता च पिता च पितरावित्येवेत्यणुरपि विशेषोऽध्यवसायकर इति न्यायेन तस्यापि विनिगमकता संभवतीत्यनेनाशयेन तथोक्तेः संभवः । पितुः पुत्रान्तरसाधारण्यं मातुस्त्वसाधारण्यमिति प्रत्यासत्तिरपि जनकताया अव्यासज्य वृत्तित्वेऽपि तदभिप्रायेणैवोक्ता । साधारण्यासाधारण्ये हि संबन्धकृते व्यपदेशप्रतीतिविलम्बाविलम्बने भवत एव तथानुभवात् । वाक्यार्थबोधे क्रमाभावे किमिति वस्तुक्रम आश्रीयत इति श्रीकरोक्तिस्तु वचनान्तरे निरपेक्षस्वाम्यावगत्या क्रमापेक्षया स्मृतिचन्द्रिकाकारादिभिरप्यवश्यं निरस्यैव । बृहद्विष्णुवचनविरोधः परं दुरुत्तरोऽवशिष्यते । तत्रापि यथाशक्ति प्रतिविधीयते । गौरवप्रतिपादकानि वचनानि तावन्मातापितृविषयाणि विरुद्धानि दृश्यन्ते । तानि विषयव्यवस्थायावश्यमविरोधं नेयानि । तथाहि - ' उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता सहस्रं तु पितुर्माता गौरवेणातिरिच्यते ॥ गर्भधारणपोषाभ्यां तेन माता गरीयसी ॥' इत्यादीनि मातुरभ्यर्हितत्वप्रतिपादकानि । ' तयोरपि पिता श्रेयान्बीजप्राधान्यदर्शनात्' इत्यादिस्मृतिवचनानि, पित्राज्ञया परशुरामेण मातुः शिरश्छिन्नं, रघुनाथेन कौशल्यया निवारितेनापि पित्राज्ञया राज्यं विहाय वनवास आहत इत्यादिपौराणिकान्यर्थदर्शनानि च पितृपूज्यताप्रत्यायकानि । तेषां चायमविरोधप्रकारः । यथा पिता महागुरुलक्षणोपेतः 'स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति' इत्यादियोगीश्वरादिवचोभिः प्रतिपादितो माता च तदा
1
|
दौहित्राभावे पितरौ धनभाजौ । : नैयायिकक्रमस्यात्राव्यवस्थितत्वाद्बृहद्विष्णुवचनोक्तः क्रम आदरणीयः । तत्र च दुहितृगामीत्युक्त्वा तदभावे पितृगामि तदभावे मातृगामीत्युक्तम् । मिताक्षराकारस्य तु प्रथमत एव तादृशपाठेनैव बृहद्विष्णुवचनं लिखतस्तद्विः रुद्धन्यायमात्रावलम्बनेन पितरावित्यत्र पितृतः प्राङ्मातुः पुत्रधनाधिकारं सिद्धान्तयतो महत्येव हृदयशून्यता प्रतिभाति । दौहित्रस्यापि दुहितृकोटिनिविष्टत्वाद्बृहद्विष्णुना पृथगभिधानम् । तेन दौहित्राभावोऽपि दुहित्रभावेनो पलक्ष्यत इति मन्तव्यम् । तस्मात् स्मृतिचन्द्रिकामदन - रत्नाकर कल्पतरु रत्नाकरपारिजातकारप्रभृतीनां बहूनां पितुरभावे मातुः पुत्रधनाधिकार इत्येव सिद्धान्तः । वाचस्पतिना तु 'तदभावे मातृगामि तदभावे पितृगामि' इति बृहद्विष्णुवचनं पठित्वा यथामिताक्षरमेव सिद्धान्तितम् । तत्तु कुत्रापि तदतिरिक्तग्रन्थे तथापाठस्यालिखनाद् भ्रान्तिविलसितमेव । विग्रहवाक्ये मातृशब्दस्य पूर्वनिपातादित्यपि मिताक्षराग्रन्थो दुष्टः, विग्रहवाक्ये पूर्वनिपातनियमा भावात्, समासे हि तन्नियमः शाब्दिकैः स्मर्यते न तु विग्रहवाक्य इत्यादिविज्ञानेश्वरोक्तन्याये यदूषणमन्यैरुक्तं तत्परिहाराय पराक्रम्यते । युगपदधिकरणवच -
नता तावद्द्द्वन्द्वस्य वचनाधिकरणे वार्तिके तन्त्ररत्ने च ज्ञावशवर्त्तित्वादिपतिव्रतात्वप्रयोजकसमस्तलक्षणरहिता । महता प्रबन्धेन निरस्ता । इतरेतरयोगोऽपि पदान्तरा
तयोर्मध्ये मातुरपेक्षया पितैवाधिकोऽभ्यर्हितः । यत्र तु
ब. का. १८९