________________
१५०४
-
व्यवहारकाण्डम्
माताऽरुन्धत्यादिवत्समस्तपतिव्रतागुणोपेता पिता तु जन्म- | न्यप्रयोजनत्वात्प्रत्यासत्तितारतम्यवत् धनस्वाम्युपकारातिमात्रप्रदः तत्र मातैव पितुरपेक्षयाभ्यधिकमान्या। चिर- शयानतिशयगुणवत्त्वागुणवत्त्वादिभिर्यथावचनं स सर्वोकारिकोपाख्यानादौ महाभारतादिष्वेवमुपाख्यानस्वरसा- ऽपि क्रमविपर्यासः समाधेयोऽन्ये तु समाधयः कुशदयमर्थ उन्नीयते। तदत्रापि मन्वादिवचनेष्वपुत्रपुत्रधन. काशावलम्बनमात्रतुल्या अनुपादेया इति । एवमग्रेऽपीति ग्रहणाधिकारः कचिन्मातुः प्रथमं क्वचित्पितुः प्रतीयमान | सर्वे सुस्थम् । एवमेव व्यवस्थापयितुमर्हः। तथाहि -'अनपत्यस्य | भ्रात्रभावे तत्सुता भ्रातृसुता धनभाजः । न च 'तथा पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां तत्सुता' इति तथाशब्देन भ्रातृभ्रातपुत्रयोः सादृश्यप्रतिपितुर्माता हरेद्धनम् ॥' (मस्मृ.९।२१७) इति मनुः। पादनात् 'अनेकपितृकाणां तु पितृतो भागकल्पना' इति 'भार्यासुतविहीनस्य तनयस्य मृतस्य च । माता रिक्थहरी वचनाच तयोः पित्रभावे विभज्य धनग्रहणमस्त्विति ज्ञेया भ्राता वा तदनुज्ञया।' इति बृहस्पतिः । पुनर्मनुरेव | वाच्यम् । विष्णुवचनाविरोधेन तथाशब्दस्य चशब्दार्थ'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा।(मस्मृ.९।१८५) त्वात् । अन्यथा तथापदस्य पूर्वत्राप्यन्वयसंभवेन पित्रोइति । तदभावे पिता तदभावे माता' इति प्राग्द- तणां च विभज्य ग्रहणमित्यपि कुतो न स्यात् । तच्चेर्शितबृहद्विष्णुवचनात् । योगीश्वरवचने तु पितरावित्यत्र द्विष्णुवचनविरोधान्नेत्युच्यते सोऽत्रापि तुल्यः। बिज्ञानेश्वरोक्तरीत्या प्राङ्माता तदनु पिता । अन्यमते
__ +व्यप्र.५२४-७ संभूय विभागः पितुर्वा प्राथम्यमिति विप्रतिपत्तौ (१४) पितुरभावे मातगामि । मातुरभावे पितामही । पितुरधिकमान्या या माता सा पितुरपेक्षया प्रथमाधि- पितामह्यभावे सवर्णा भ्रातरो गृह्णीयुः । तदभावे भ्रातृ. कारिणी । या तु पितुरपेक्षया न्यूनमानभाक् सा पितुः गामी ति विष्णुस्मृतेः । 'भ्रातरो ये च संसृष्टा भगिन्यश्च पश्चात् । युक्तं चैतत् । वृत्त्या दिसंविधानमकुर्वतः पितुर- सनाभय' इति स्मृत्या संसृष्टिधने सनाभय इत्यनेन पेक्षया मातुरेवाधिकोपकारकत्वाद्धनग्रहणम् । वृत्त्यादि. सोदरभगिनीनां समानांशग्राहकत्वं, 'सवर्णा भ्रातरो माता संविधानकर्तुस्तु तस्य यावज्जीवं भरणपोषणादिनाति- पितृभार्या चेति ट्रेवलस्मरणात्सापत्नमातापि अंशं गह्णी. शयितोपकारकस्य धनग्रहणमिति सर्वस्मृतीनां सर्व निब- यात् । तदभावे असवर्णो भ्रातेति । व्यउ.१५४-५ धानां चादुःस्थता भातीत्यादि सुधीभिर्विभाव्यम्। (१५) तत्र विभक्तस्यासंसृष्टिनो धनग्रहणे क्रममाह 'पित्रोरभावे भ्रातरो धनभाजः। मम तु प्रतिभाति याज्ञवल्क्यः -पत्नी दुहितर इति । व्यम.६० मातर्यपि च वृत्तायां' इति मनुवाक्ये 'तदभावे माता
पत्नी पतिव्रता धनहारिणी न व्यभिचारिणी। पितरौं इति शंखपैठीन सिवचनयोः, 'ततो दायम
व्यम.६१ पुत्रस्य विभजेरन् सहोदराः। तुल्या दुहितरो वापि तस्या अभावे दुहिता । दुहित्रभावे दौहित्रः । ध्रियमाणः पितापि वा ॥ सवर्णा भ्रातरो माता भार्या दौहित्राभावे पिता । तदभावे माता। व्यम.६२ चेति यथाक्रमम्। तेषामभावे गृह्णीयुः कुल्यानां सह- मातुरभावे भ्राता सोदरः। तदभावे तत्पुत्रः। यत्तु वासिनः॥ इति देवलवचने सर्वत्रापि 'वृत्तायां' 'तदभावे विज्ञानेश्वरादयः 'सोदराभावे भिन्नोदराः। तदभावे यथाक्रमम्' इत्यादिपदैः क्रमप्रतीतेोगीश्वरबृद्विष्णु- सोदरसुताः' इत्याहुः । तन्न । भ्रातृपदस्य सोदरे शक्त्या बचनयोरेव क्रमपरत्वमितरेषां त्वधिकारमात्रपरत्वेन भिन्नोदरे च गौण्या वृत्तिद्वयविरोधात्। केचित्तु भ्रातर तदविरोधेन तत्तत्स्थान निवेशेऽप्यक्षतिरिति समाधि व इत्यत्र 'भ्रातृपुत्रौ स्वसूदुहितृभ्याम्' इत्यनुशासनात् साधुः । किन्तु क्षेत्रजादिपुत्रस्थले यथा स्मृतिवचनक्रम
+ दायग्रहणोपयोगि सपिण्डत्वं सकुल्यत्वं च दावत् । विपर्यास औरसानुकूल्यप्रातिकूल्यगुणवत्त्वागुणवत्वादि
अपुत्रपदस्य अपुत्रपौत्रप्रपौत्रपरत्वं दावत् । पत्नीदुहितॄणामुपभिर्व्यवस्थापितस्तथात्रापि दायभागप्रकरणे पुत्रादीनां कारकत्वं स्मृचवत् । दुहितृपदार्थः मितावत् रमृचवच्च.। पित्राद्यपकारकत्वकीर्तनस्य गुणवत्त्यादिकीर्तनस्य वाऽन- * अन्यत् सर्व मितागतम् । अपुत्रपदार्थः दवित् ।