________________
दायभागः-मृतापुनधनाधिकारक्रमः
१५०५ भ्रातरश्च स्वसारश्च भ्रातर इति विरूपैकशेषेण भ्रात्रभावे । दौहित्रसमुच्चयः। 'भ्रातर' इत्यत्रैकशेषेण भगिनीनामपि भगिन्य इत्याहुः । तन्न। विरूपैकशेषे मानाभावात् । ग्रहणं बोध्यम् । तथेति भ्रातृविशेषणं विभक्ता असंसृष्टिभ्रातपुत्राभावे गोत्रजाः . सपिण्डाः । तत्राप्यादौ नश्चेत्यर्थकम् । अत एव सफलम् । न तु समुच्चयाद्यर्थपितामही तदभावे. भगिनी। 'अनन्तरः सपिण्डा- कम् । तं विनाऽप्यन्यत्रेवात्रापि तत्प्रतीत्या तथा. साफद्यस्तस्यः तस्य धनं भवेत्' इति मनूक्तेः (मस्मृ.९। ल्याभावात् । 'तत्सुता' इत्यत्र तयोः सुता इत्यर्थः। 'सुता २८७) । 'बहवो ज्ञातयो यत्र सकुल्या बान्ध- इत्यत्र तथैकशेषेण तयोः कन्यानामपि ग्रहणम् । बन्धुमास्तथा । यस्त्वासन्नतरस्तेषां सोऽनपत्यधनं हरेत् ॥ शब्देन बान्धववदाचार्यस्य गुरोरपि ग्रहणम् । तस्याने. इति बृहस्पत्युक्तेः। तस्या अपि भ्रातगोत्र उत्पन्न- कार्थत्वात् । हि: त्वर्थे, पूर्वतो वैलक्षण्यसूचकः । 'अपु. ग्वेन गोत्रजत्वाविशेषाच्च । सगोत्रता परं नास्ति । न त्रस्य' इत्यत्र मुख्यपुत्रशून्यत्वमात्रं न विवक्षितं प्रकरणच साऽत्र धनग्रहणप्रयोजकत्वेनोक्ता । तदभावे पितामह विरोधात्, किन्तु मुख्यगौणपुत्राणां अभाव एव । सापत्नभ्रातरौ विभज्य गृह्णीतः स्वजनकजनकत्वेन. अत्र पुत्रग्रहणं पौत्रप्रपौत्रयोरप्युपलक्षणम् । जीवति स्वजनकजन्यत्वेन च समानप्रत्यासत्तेः । प्रत्यासत्तिसाम्ये | मृते च पुत्रे पौत्राणां भागस्य 'भूर्या पितामहे'ति 'अनेकपाठक्रमाद्यणुविशेषान्तराभावे वा अन्यत्राप्येवमेव । तेन पितृकाणामिति चोक्तत्वात् । 'अविभक्तविभक्तानां तयोरभावे प्रपितामहपितृव्य भिन्नोदरभ्रातपुत्रा विभज्य कुल्यानां वसतां सह । भूयो दायविभागः स्यात् आचतुर्थागृह्णीयुः। ..
व्यम.६३ दिति स्थितिः॥ इति देवलात । अपुत्रपौत्रसंताने दौहित्रा. .. ननु पत्न्यादीनां सर्वेषां मृतनिरूपितानामेव धनभा- धनमाप्नुयुः।' इति विष्णुः । पिता 'सवर्णायाः पुत्रः पौत्र: क्वम् । बान्धवानामपि तथैवास्तु । अतः कथं पितुर्मातुश्च पुत्रपौत्र' इत्युपक्रम्य 'सत्स्वन्येषु तद्गामी ति बौधायनोबान्धवानां धनसंबन्धः । पितुः पितृष्वसुः पुत्रा' इत्यादि क्तेश्च (बौध.१।५।९५,९७)। विवाहसंस्कृतेति । धर्मविवातु संज्ञासंज्ञिसंबन्धमात्रार्थ न धनसंबन्धार्थमिति चेत् । हपूर्वकश्रौतस्मार्तकर्मसहाधिकारवतीत्यर्थः। तदेतत् ध्वनउच्यते । विनाप्येतद्वचनं पितृमातुलपितृव्यादिष्विव यन्नाह--पत्युनों यज्ञेति । स्मरणात्, पाणि निस्मृतेः पितृमातृबान्धवेष्वपि योगेनैव तच्छब्दप्रवृत्तिसंभवे संज्ञा- (व्यासू.४।१।१३३)। पतिशब्दस्य नकारादेशो भवति संज्ञिसंबन्धबोधनानर्थक्यापत्तिः । तेन बन्धूनुद्दिश्य धन- यज्ञसंयोगे गम्ये । दम्पत्योः सहाधिकारेण यज्ञसाधनत्वासंबन्धविधौ पितृमातृबन्धुप्रापणेनैव वचोऽर्थवत्ता । बन्धू- त्तत्कर्तकयज्ञफलभोक्त्रीत्वाच्च तस्या यज्ञसंयोगः । 'यज्ञद्देशेनाशौचादिविधावप्येवमेवेति दिक् । *व्यम.६४ संयोगे' इत्यस्य यज्ञेन संबन्धे इत्यर्थः । स्त्रिया इति शेषः । ... (१६) अपरार्कस्तु पितृमातबन्धुषु तच्छब्दपूर्वक- संयोगपदं संबन्धोपलक्षणम् । संबन्धश्च यज्ञफलप्रतियोगि: सोपपदबन्धुशब्दोक्तानां न केवलेनात्र बन्धुशब्देन ग्रहणं कैश्वर्यवत्वम् । तथा च विलक्षणविवाहसंस्कृतैव यज्ञयुक्तम् । न चाशौचे 'पितबन्धौ मातबन्धौ मण्डलेऽधिपतौ | साधनं नान्येति सैव पत्नीत्युच्यत इति भावः। 'सवर्णासु तथेति तद्विशेषग्रह्णमस्ति । न च मुख्यगौणयोर्युगपद् विधौ धम्र्ये' इत्युक्त्या ज्येष्ठां विनाऽन्यासामनधिकारेऽपि. ग्रहणं युक्तम् । मुख्यासंभवकृतत्वादितरस्य युगपत्संभ तया सहाधिकारात् तदभावेऽप्यधिकारात्तासामपि तत्संवासंभवविरोधात् । परंपरयात्मसंबन्धः शिष्येऽपि तुल्यः। बन्धो बोध्यः। सवर्णाया अमावेऽसवर्णाऽपि पत्नी । तेन तेनात्मबन्धूनामेव ग्रहणमित्याह । +विता.४०८-९ शूद्राव्यवच्छेदः। तस्याः परिणीतात्वेऽप्यपत्नीत्वात् । अव
(१७)मिताटीका-पत्नीत्यत्र एवकारस्य सर्वत्र प्रत्येकं एव विष्णुः—'सवर्णाऽभावे त्वनन्तरया चापदि न त्वेव संबन्धः । तेनाद्यादिसत्वे द्वितीयादिव्यावृत्तिः। चेन द्विजः शूद्रयेति धर्मकार्य कुर्यादित्यनुवर्तते । आचा.* शेष मितागतम् ।
राध्याये मूले चोक्तमिदम् । अतस्तस्या जीवनोपयुक्तां• + अन्वत् सर्व मितामतम् । अत्रोद्धतमपरार्कमत पत्नी शभागित्वं, न कृत्स्नांशभागित्वमिति बोध्यम् । ... दुहितर इति श्लोकव्याख्याने मोपलभ्यते । ... ... ... .....
....... बाल.(पृ.१८७-९)