Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
दायभागः — मृतापुत्रधनाधिकारक्रमः
कन्याधिकारस्य 'अपुत्रमृतस्य कुमारी रिक्थं गृह्णीयात्त दभावे चोढा' इति पराशरवचनात् ' कन्याभ्यश्च पितृ द्रव्यात्' इति देवलवचनाच्च तेनैव प्रथमं कन्यैवैका पितृधनाधिकारिणीत्यनेन ग्रन्थेनाभिधानात् । तदानीं च पुत्रसंभावनानिश्चयाभावात् । हेतु निर्देशस्य प्रत्यासत्यति शयमात्रप्रदर्शकतयाप्युपपत्तेः । किं च स्वयमेव कन्याया असंभवे संभावितपुत्रायाः पुत्रवत्याश्चाधिकार इति वदन् हेतोरव्यभिचारितां दर्शयति । व्यप्र. ५१८-९
यत्तु सकल पितृधनग्रहणाधिकारप्रतिपादकतया 'कन्याभ्य' इत्यादि देवलवचनं जीमूतवाहनेनोपन्यस्तं तत्पूर्वापरविरुद्धम् । जीवद्विभागे कन्यानां विवाहमात्रोपयुक्त धने तस्य प्रमाण तयोपन्यासात् । दुहितुरभावे दौहित्रः । चशब्दादनुक्तसमुच्चयार्थात्।
व्यप्र. ५२०
व्यप्र. ५२१ व्यप्र. ५२२
१५०३
न्वये द्वन्द्वाच्छान्दरीत्या प्रतीयते । तेन पितरौ धनभाजावित्यनेन युगपदन्वयोऽपि । वस्तुगत्या तयोः क्रमेऽपि
.
वाक्यदोषः । सर्वैश्च श्रीकरमिश्रादिभिस्तदभ्युपगमात्सर्वं समाधेयमिदम् । एकशेषाभावपक्षे च मातापितरौ मातरपितरावित्यत्र मातृशब्दस्य पूर्व श्रवणात्समासैकशेषयोश्च तुल्यप्रतीतिजनकत्वाभावे विकल्पायोगादत्रापि तथा प्रतीतिरभ्युपेया । विग्रहवाक्ये यद्यपि पूर्वनिपातनियमो नानुशासनसिद्धस्तथापि व्याख्यातृसंप्रदायसिद्धोऽस्त्येव । न हि क्वापि पिता च माता च पितराविति विगृह्णन् दृश्यते किन्तु माता च पिता च पितरावित्येवेत्यणुरपि विशेषोऽध्यवसायकर इति न्यायेन तस्यापि विनिगमकता संभवतीत्यनेनाशयेन तथोक्तेः संभवः । पितुः पुत्रान्तरसाधारण्यं मातुस्त्वसाधारण्यमिति प्रत्यासत्तिरपि जनकताया अव्यासज्य वृत्तित्वेऽपि तदभिप्रायेणैवोक्ता । साधारण्यासाधारण्ये हि संबन्धकृते व्यपदेशप्रतीतिविलम्बाविलम्बने भवत एव तथानुभवात् । वाक्यार्थबोधे क्रमाभावे किमिति वस्तुक्रम आश्रीयत इति श्रीकरोक्तिस्तु वचनान्तरे निरपेक्षस्वाम्यावगत्या क्रमापेक्षया स्मृतिचन्द्रिकाकारादिभिरप्यवश्यं निरस्यैव । बृहद्विष्णुवचनविरोधः परं दुरुत्तरोऽवशिष्यते । तत्रापि यथाशक्ति प्रतिविधीयते । गौरवप्रतिपादकानि वचनानि तावन्मातापितृविषयाणि विरुद्धानि दृश्यन्ते । तानि विषयव्यवस्थायावश्यमविरोधं नेयानि । तथाहि - ' उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता सहस्रं तु पितुर्माता गौरवेणातिरिच्यते ॥ गर्भधारणपोषाभ्यां तेन माता गरीयसी ॥' इत्यादीनि मातुरभ्यर्हितत्वप्रतिपादकानि । ' तयोरपि पिता श्रेयान्बीजप्राधान्यदर्शनात्' इत्यादिस्मृतिवचनानि, पित्राज्ञया परशुरामेण मातुः शिरश्छिन्नं, रघुनाथेन कौशल्यया निवारितेनापि पित्राज्ञया राज्यं विहाय वनवास आहत इत्यादिपौराणिकान्यर्थदर्शनानि च पितृपूज्यताप्रत्यायकानि । तेषां चायमविरोधप्रकारः । यथा पिता महागुरुलक्षणोपेतः 'स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति' इत्यादियोगीश्वरादिवचोभिः प्रतिपादितो माता च तदा
1
|
दौहित्राभावे पितरौ धनभाजौ । : नैयायिकक्रमस्यात्राव्यवस्थितत्वाद्बृहद्विष्णुवचनोक्तः क्रम आदरणीयः । तत्र च दुहितृगामीत्युक्त्वा तदभावे पितृगामि तदभावे मातृगामीत्युक्तम् । मिताक्षराकारस्य तु प्रथमत एव तादृशपाठेनैव बृहद्विष्णुवचनं लिखतस्तद्विः रुद्धन्यायमात्रावलम्बनेन पितरावित्यत्र पितृतः प्राङ्मातुः पुत्रधनाधिकारं सिद्धान्तयतो महत्येव हृदयशून्यता प्रतिभाति । दौहित्रस्यापि दुहितृकोटिनिविष्टत्वाद्बृहद्विष्णुना पृथगभिधानम् । तेन दौहित्राभावोऽपि दुहित्रभावेनो पलक्ष्यत इति मन्तव्यम् । तस्मात् स्मृतिचन्द्रिकामदन - रत्नाकर कल्पतरु रत्नाकरपारिजातकारप्रभृतीनां बहूनां पितुरभावे मातुः पुत्रधनाधिकार इत्येव सिद्धान्तः । वाचस्पतिना तु 'तदभावे मातृगामि तदभावे पितृगामि' इति बृहद्विष्णुवचनं पठित्वा यथामिताक्षरमेव सिद्धान्तितम् । तत्तु कुत्रापि तदतिरिक्तग्रन्थे तथापाठस्यालिखनाद् भ्रान्तिविलसितमेव । विग्रहवाक्ये मातृशब्दस्य पूर्वनिपातादित्यपि मिताक्षराग्रन्थो दुष्टः, विग्रहवाक्ये पूर्वनिपातनियमा भावात्, समासे हि तन्नियमः शाब्दिकैः स्मर्यते न तु विग्रहवाक्य इत्यादिविज्ञानेश्वरोक्तन्याये यदूषणमन्यैरुक्तं तत्परिहाराय पराक्रम्यते । युगपदधिकरणवच -
नता तावद्द्द्वन्द्वस्य वचनाधिकरणे वार्तिके तन्त्ररत्ने च ज्ञावशवर्त्तित्वादिपतिव्रतात्वप्रयोजकसमस्तलक्षणरहिता । महता प्रबन्धेन निरस्ता । इतरेतरयोगोऽपि पदान्तरा
तयोर्मध्ये मातुरपेक्षया पितैवाधिकोऽभ्यर्हितः । यत्र तु
ब. का. १८९

Page Navigation
1 ... 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084