Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
१५०४
-
व्यवहारकाण्डम्
माताऽरुन्धत्यादिवत्समस्तपतिव्रतागुणोपेता पिता तु जन्म- | न्यप्रयोजनत्वात्प्रत्यासत्तितारतम्यवत् धनस्वाम्युपकारातिमात्रप्रदः तत्र मातैव पितुरपेक्षयाभ्यधिकमान्या। चिर- शयानतिशयगुणवत्त्वागुणवत्त्वादिभिर्यथावचनं स सर्वोकारिकोपाख्यानादौ महाभारतादिष्वेवमुपाख्यानस्वरसा- ऽपि क्रमविपर्यासः समाधेयोऽन्ये तु समाधयः कुशदयमर्थ उन्नीयते। तदत्रापि मन्वादिवचनेष्वपुत्रपुत्रधन. काशावलम्बनमात्रतुल्या अनुपादेया इति । एवमग्रेऽपीति ग्रहणाधिकारः कचिन्मातुः प्रथमं क्वचित्पितुः प्रतीयमान | सर्वे सुस्थम् । एवमेव व्यवस्थापयितुमर्हः। तथाहि -'अनपत्यस्य | भ्रात्रभावे तत्सुता भ्रातृसुता धनभाजः । न च 'तथा पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां तत्सुता' इति तथाशब्देन भ्रातृभ्रातपुत्रयोः सादृश्यप्रतिपितुर्माता हरेद्धनम् ॥' (मस्मृ.९।२१७) इति मनुः। पादनात् 'अनेकपितृकाणां तु पितृतो भागकल्पना' इति 'भार्यासुतविहीनस्य तनयस्य मृतस्य च । माता रिक्थहरी वचनाच तयोः पित्रभावे विभज्य धनग्रहणमस्त्विति ज्ञेया भ्राता वा तदनुज्ञया।' इति बृहस्पतिः । पुनर्मनुरेव | वाच्यम् । विष्णुवचनाविरोधेन तथाशब्दस्य चशब्दार्थ'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा।(मस्मृ.९।१८५) त्वात् । अन्यथा तथापदस्य पूर्वत्राप्यन्वयसंभवेन पित्रोइति । तदभावे पिता तदभावे माता' इति प्राग्द- तणां च विभज्य ग्रहणमित्यपि कुतो न स्यात् । तच्चेर्शितबृहद्विष्णुवचनात् । योगीश्वरवचने तु पितरावित्यत्र द्विष्णुवचनविरोधान्नेत्युच्यते सोऽत्रापि तुल्यः। बिज्ञानेश्वरोक्तरीत्या प्राङ्माता तदनु पिता । अन्यमते
__ +व्यप्र.५२४-७ संभूय विभागः पितुर्वा प्राथम्यमिति विप्रतिपत्तौ (१४) पितुरभावे मातगामि । मातुरभावे पितामही । पितुरधिकमान्या या माता सा पितुरपेक्षया प्रथमाधि- पितामह्यभावे सवर्णा भ्रातरो गृह्णीयुः । तदभावे भ्रातृ. कारिणी । या तु पितुरपेक्षया न्यूनमानभाक् सा पितुः गामी ति विष्णुस्मृतेः । 'भ्रातरो ये च संसृष्टा भगिन्यश्च पश्चात् । युक्तं चैतत् । वृत्त्या दिसंविधानमकुर्वतः पितुर- सनाभय' इति स्मृत्या संसृष्टिधने सनाभय इत्यनेन पेक्षया मातुरेवाधिकोपकारकत्वाद्धनग्रहणम् । वृत्त्यादि. सोदरभगिनीनां समानांशग्राहकत्वं, 'सवर्णा भ्रातरो माता संविधानकर्तुस्तु तस्य यावज्जीवं भरणपोषणादिनाति- पितृभार्या चेति ट्रेवलस्मरणात्सापत्नमातापि अंशं गह्णी. शयितोपकारकस्य धनग्रहणमिति सर्वस्मृतीनां सर्व निब- यात् । तदभावे असवर्णो भ्रातेति । व्यउ.१५४-५ धानां चादुःस्थता भातीत्यादि सुधीभिर्विभाव्यम्। (१५) तत्र विभक्तस्यासंसृष्टिनो धनग्रहणे क्रममाह 'पित्रोरभावे भ्रातरो धनभाजः। मम तु प्रतिभाति याज्ञवल्क्यः -पत्नी दुहितर इति । व्यम.६० मातर्यपि च वृत्तायां' इति मनुवाक्ये 'तदभावे माता
पत्नी पतिव्रता धनहारिणी न व्यभिचारिणी। पितरौं इति शंखपैठीन सिवचनयोः, 'ततो दायम
व्यम.६१ पुत्रस्य विभजेरन् सहोदराः। तुल्या दुहितरो वापि तस्या अभावे दुहिता । दुहित्रभावे दौहित्रः । ध्रियमाणः पितापि वा ॥ सवर्णा भ्रातरो माता भार्या दौहित्राभावे पिता । तदभावे माता। व्यम.६२ चेति यथाक्रमम्। तेषामभावे गृह्णीयुः कुल्यानां सह- मातुरभावे भ्राता सोदरः। तदभावे तत्पुत्रः। यत्तु वासिनः॥ इति देवलवचने सर्वत्रापि 'वृत्तायां' 'तदभावे विज्ञानेश्वरादयः 'सोदराभावे भिन्नोदराः। तदभावे यथाक्रमम्' इत्यादिपदैः क्रमप्रतीतेोगीश्वरबृद्विष्णु- सोदरसुताः' इत्याहुः । तन्न । भ्रातृपदस्य सोदरे शक्त्या बचनयोरेव क्रमपरत्वमितरेषां त्वधिकारमात्रपरत्वेन भिन्नोदरे च गौण्या वृत्तिद्वयविरोधात्। केचित्तु भ्रातर तदविरोधेन तत्तत्स्थान निवेशेऽप्यक्षतिरिति समाधि व इत्यत्र 'भ्रातृपुत्रौ स्वसूदुहितृभ्याम्' इत्यनुशासनात् साधुः । किन्तु क्षेत्रजादिपुत्रस्थले यथा स्मृतिवचनक्रम
+ दायग्रहणोपयोगि सपिण्डत्वं सकुल्यत्वं च दावत् । विपर्यास औरसानुकूल्यप्रातिकूल्यगुणवत्त्वागुणवत्वादि
अपुत्रपदस्य अपुत्रपौत्रप्रपौत्रपरत्वं दावत् । पत्नीदुहितॄणामुपभिर्व्यवस्थापितस्तथात्रापि दायभागप्रकरणे पुत्रादीनां कारकत्वं स्मृचवत् । दुहितृपदार्थः मितावत् रमृचवच्च.। पित्राद्यपकारकत्वकीर्तनस्य गुणवत्त्यादिकीर्तनस्य वाऽन- * अन्यत् सर्व मितागतम् । अपुत्रपदार्थः दवित् ।

Page Navigation
1 ... 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084