Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
व्यवहारकाण्डम्
१४९६
वचनेऽपि तनयशब्दो दौहित्रपितॄणामुपलक्षक इति कथयन्ति । तन्मन्दम् । अनुपपत्त्या हि लक्षकत्वं शब्दानाम् । एवं व सर्वत्राविवादेन दुहितुरभावे दौहित्रस्य धनभाक्त्वं बचनेष्वविशिष्टमिति दुहित्रनन्तरं वचनान्तरविरोधरूपया दुहितृसंततिरूपया चानुपपत्त्या दुहितृदौहित्रयोरे - वोपलक्षको न तु पितुः। तावतैवानुपपत्तेः परिक्षीणत्वात् । परिक्षयश्च मानवादिवचनान्तरेषु पितुर्दोहित्रानन्तर्यस्यानियतत्वेन । अतो यावत्यर्थे लक्षितेऽनुपपत्तिः शाम्यति तावानेव तनयशब्देन लक्ष्यत इति । न पितुर्दोहित्रानन्तरं प्रतीतिः ।
नाभूदतः किमियं गृह्णातु । न च सैवांशप्रतियोगिनी, प्रापकाभावात् । न चैतान्येव वाक्यानि प्रापकाणि । एषां विभक्तधनपरत्वेनाप्युपपत्तेः । अत एव 'भ्रातॄणां दायभागो याश्चानपत्याः स्त्रियस्तासां चापुत्रलाभात् इति वसिष्ठसूत्रं भ्रातृभार्यायां विधवायां पत्याहितगर्भायां तद्देवरादीनां विभागे प्राप्ते तस्या अपि शङ्कितपुत्रप्रसवाया भाग आप्रसवं स्थाप्यः, पुत्रे अनुत्पन्ने देवरादिभिर्ग्राह्य इति रत्नाकरादौ विचि.२३७-८ व्याख्यातम् ।
स च तस्याः
मनुरपि -- 'अनपत्यस्य पुत्रस्य माता दायमवाप्नु
:
भावे पिता हरेत् । भ्राता वा जननी वाऽथ माता वा तत्पितुः क्रमात् ॥' इति । अत्रापि वाशब्दस्य श्रवणान्न क्रमपरता । अपि तु वचनोपात्ता एतेऽधिकारिण इत्यऽधिकारमात्र प्रदर्शनपरतैव । स्वाम्याख्ये सिद्धरूपे वस्तुनि विकल्पाभावादपिशब्दार्था वाशब्दाः । न तु परोक्तरीत्या पूर्वपूर्वाभावपरा वाशब्दाः । अभावे वा शब्दस्य शिष्टप्रयोगाभावात् । अप्यर्थे प्रयोगाच्च । अथशब्दोऽप्यानन्तर्यपरो न मात्रनन्तरमेव पितामह्या धनसंबन्धं बोधयति । वाक्यस्योक्तरीत्या क्रमपरत्वाभावात् । अतो भ्रातृसुतानन्तरमेवाविरोधात् धनसंबन्धं बोधयतु । तथापि स्वार्थाहानात् क्रमादिति च पदं 'पूर्वाभावे परः पर' इति योगीश्वरवचनवाक्यशेषपर्यालोचनया तत्रत्य - मविरुद्धमेतत्क्रमं बोधयति न स्ववाक्यस्थम् । अत्र क्रमादिति सामान्येनाभिधानात् । योगीश्वरेण 'पूर्वाभाव' इति विशेषोपादानात्सामान्यं प्रति विशेषस्य बाधकत्वात् । तस्मादन्यैर्यत्किञ्चिदुक्तमिति मिताचराव्याख्यानमेव युक्ततरमिति सर्वे सुस्थम् । गोत्रजाभावे बन्धवो धनभाज इति । पितामही - पितामह - पितृव्य - तत्पुत्राणां प्रपितामही- प्रपितामह - पितामह - भ्रातृ - तत्पुत्राणां प्रपिता महमातृ–प्रपितामहपितृ —प्रपितामह भ्रातृ - तत्पुत्राणां प्रपितामहपितामही– प्रपितामहपितामह प्रपितामह पितृव्य-तत्पुत्राणां, प्रपितामहप्रपितामही- प्रपितामहप्रपितामह - प्रपितामहपितामह भ्रातृ - तत्पुत्राणां समानोदक्रेष्वप्यनेन न्यायेन तेषां भाव इत्यर्थः । सुबो. (पृ.७३-४) (१०) अविभक्तप्रमीते तु पत्यौ तस्यांश एव
यच्च कात्यायनवचनम् –'विभक्ते संस्थिते द्रव्यं पुत्रायात् । मातर्यपि च वृत्तायां पितुर्माता धनं हरेत् ॥' दुहितृशून्यस्य माता धनं हरेत् । सकुल्यान्तशून्यस्य धनं पितामही हरेदित्यर्थः । मात्रभावे पित्राद्यधिकारस्य व्यवस्थापितत्वात् । 'मात्रभावे पितृगामी' ति विष्णुवचनात् । विचि. २३९-४० तदयं संक्षेपः । पुत्रस्तदभावे पौत्रस्तदभावे प्रपौत्रस्तदभावे साध्वी भार्या तदभावे दुहिता तदभावे माता तदभावे पिता तदभावे भ्राता तदभावे तत्पुत्रः तदभावे आसन्न सपिण्डस्तदभावे यथाक्रमं व्यवहितसपिण्डस्तदभावे आसन्नसकुल्यस्तदभावे यथाक्रमं व्यवहितसकुल्यस्तदभावे मातृकुलादिः, सर्वाभावे ब्राह्मणधनवर्ज राजा । ब्राह्मणधने तु सद्ब्राह्मणान्तरमेव धनाधिकारीति । विचि.२४३-४ (११) ननु पत्नीदुहितरन्यायावलम्बनेन पत्न्याः सवि. ४०५ पत्यंशहरत्वं स्यात् । एवं स्त्रीणां यद्भरणप्रतिपादकं वचनजातं तदविभक्तपत्नीविषयं च वेदितव्यम् । यच्च 'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । भुञ्जीतामरणं क्षान्ता दायादा ऊर्ध्वमाप्नुयुः ॥' इति । 'स्थावरं जङ्गमं चैव कुप्यधान्यरसाम्बरम् । मृते भर्त्तरि भत्रँशं लभते कुलपालिका ॥ यावज्जीवं तु तत्स्वाम्यं दानाधमनविक्रये ॥' इति वचनद्वयं दुहितृरहितपत्नीविषयं वेदितव्यम् । 'दायादा ऊर्ध्वमाप्नुयुरिति 'यावज्जीवं हि तत्स्वाम्यम्' इति स्मरणद्वयसामर्थ्यात् । यद्यपि संतानहीनाया उपरमे ज्ञातीनामेव
**
दुहितृपदार्थों मितागतः । पितृभ्रातृविकल्पः अपवत् विरवच्च । देवलवचनं विरवत् व्याख्यातम् । अपुत्रधनव्यवस्था विरवत् ।

Page Navigation
1 ... 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084