Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
दायभागः-मृतापुत्रधनाधिकारक्रमः
१४९१ तत्पितृधनानुपघातेनार्जित(ता)विभक्तधनेषु भ्रातष द्रष्ट- । त्वोत्पत्ती विधेयायां यथाऽऽह भगवान्—पल्या दुहितणां व्यम् । अतादृशभ्रातृभावे च पितरौ ज्येष्ठा वा पत्नी स्वामितोत्पन्नैव न तूत्पाद्या 'पाणिग्रहणाद्धि सहत्वम्' उक्तलक्षणभ्रातृविलक्षणास्तु भ्रातरो याज्ञवल्क्योक्तक्रमा- इत्यादिनाऽऽपस्तम्बवाक्येन भर्तधने स्त्रीणां स्वामित्वं नतिक्रमेण रिक्थभाजो मन्तव्या इति सर्वमविरुद्धम् । पाणिग्रहणमेव साधयतीति विधीयते । दुहितृणां पुत्रव• यदपि देवलेनोक्तं-'ततो दायमपुत्रस्य विभजेरन्स- | ज्जन्मनैव पितृधने स्वामिभाव सिद्धिरिति वेदितव्यम् । होदराः । तुल्या दुहितरो वाऽपि ध्रियमाणः पिताऽपि | ततश्च पल्यां दुहितरि सत्यां तयोः स्वामित्वं बाधित्वा वा ॥ सवर्णा भ्रातरो माता भार्या चेति यथाक्रमम् ॥ पित्रादिस्वामित्वविधिरनेन वाक्येन कार्यः। अभावे तु इति । तत्रापि शंखवचनव्यवस्थाप्रकारेण सोदराणां पूर्व पत्नीदुहित्रोर्बाधनिरपेक्षं विधायकत्वमस्येति वैरूप्यमापदायग्राहित्वं ज्ञातव्यम् । भ्रात्रभावे तत्सुतास्तदभावे | द्यते, ततस्तत्परिहारार्थ पत्न्याद्यभाव एव पित्रादीनां धनगोत्रजाः। .
अप. (पृ.७४४) भाक्त्वमिह प्रमेयम् । यत्तु शंखादिभिः पित्राद्यभावे पल्या एवं भ्राता तत्पुत्रस्तत्पौत्र इति पितृसंततौ त्रयः धनग्राहकत्वमुच्यते, तत्कारणान्तरेण भर्तृधने यस्या 'अप्रत्यासन्नाः सपिण्डाः। एवं पितामहसंततौ प्रपितामहसंततौ धिकारादिपदास्पदं स्वामित्वमपेतं तद्विषयं द्रष्टव्यम् । च । एषामभावे पित्रादित्रयस्य ये प्रपौत्रास्तेषां पुत्रादित्रयं उक्तं च कारणान्तरं --'हृताधिकारां मलिनां' सापिण्डयाद्धनग्राहकम् । गोत्रजाभावे बन्धुः पितष्वसा इत्यत्र भर्तृधने पत्न्याः स्वामित्वभ्रंशं प्रति । तस्मादुक्तैव मातुष्वसा मातुलसुतादिः। तदभावे शिष्य उपनीय वेद- व्यवस्था युक्ता । यदुक्तं स्त्रीणां खनिर्वाहसमर्थादधिमध्यापितो धनभाग्भवति । तदभावे सब्रह्मचारी एका- कोऽर्थो निरर्थक इति, तदपि नैव युक्तम् । उक्तं हि चार्यकः। यत्त कात्यायनेनोक्तं-'विभक्ते संस्थिते द्रव्यं स्त्रीणामभर्तृकाणां मन्त्राग्निसाध्यधर्मादन्यत्र धर्मे दानादापुत्राभावे पिता हरेत् । भ्राता वा जननी वाऽथ माता |
वस्त्यधिकार इति । तेन स्वतन्त्रोपयुज्यमानेऽर्थे तासामुवा तत्पितुः क्रमात् ॥ इति । तत्र पुत्राभाव इत्ये
पयोगः ।
अप. (पृ.७४६-७) तत्प्रदर्शनार्थम् । तेन पन्या दुहितणामभाव इति द्रष्ट- (५) एवं च पन्येव कृत्स्नमंशं लभेतेति विभक्ताव्यम् । पितुरभावे माता, मात्राऽनुमतो वा मा(भ्रा) संसृष्टविषय मिति मन्तव्यम् । तथा संग्रहकारः-'भ्रातृषु तैव' । 'माता रिक्थहरी ज्ञेया भ्राता वा तदनुज्ञया' इति प्रविभक्तेषु संसृष्टेष्वप्यसत्सु च । गुर्वादेशानियोगस्था वचनात् । एपामभावे मृतस्य पितामही। अप. (पृ.७४५) | पत्नी धनमवाप्नुयात् ॥' इति । गुर्वादेशान्नियोगस्थति
पत्नी दुहितर इत्यत्र वाक्ये केचित्पर्यनयञ्जते. धारेश्वरमतं विश्वरूपादिभिः सम्यक् दूषितत्वादुपेक्षणीयम् । यथा-स्त्रियाः सभर्तकाया एवेष्टापूर्तयोरधिकारो न ततश्च संग्रहकारोक्तविषये वृद्धमनूक्तगुणविशिष्टा पत्नी तु केवलायास्तस्या भर्तरहितत्वादेव च तया न कामः | भर्तधनमखिलमवाप्नुयादित्येतदेव मतमादर्तव्यम् । सेवनीयः किन्तु तपस्तीत्रम् । न च धर्मकामयोरनुपयुज्य- यत्तु श्रुतौ च उक्तं-'तस्मास्त्रियो निरिन्द्रिया अदामानोऽर्थो भवति पुरुषार्थः। तस्मात्पित्रादिषु धर्मकामो- | यादा' इति । तदपि न. वृद्धमन्वादिवचनबाधकम् । निरिपयोगिधनभाजनेषु सत्सु न पन्या धनभाक्त्वं, तस्मा- न्द्रियपुत्रसाहचर्यादपत्यभूतस्त्रीविषयत्वावगतेः । भवतु दपुत्रस्य मृतकस्य धनं पत्नी निर्वाहमात्रसमर्थमादद्या- वा सर्वस्त्रीविषयत्वावगतिः तथापि दायादतया शङ्गग्राहोनाधिक, तद्विषयं पल्या धनभाक्त्ववचनम् । यस्य
* 'एषामभावे' इति श्लोकव्याख्यानं मितागतम् । धारेश्वरतु पत्नीरहितस्य धनं दुहितृविवाहमात्रपर्याप्तं तद्विषयं
मतं तन्निरसनं च मितागतम् । दुहितृपदार्थों दावत् । धनस्य दुहितणां धनग्राहित्वमनेनोच्यते । अतोऽधिकस्य मृतक- पुरुषार्थत्वविचारो मितावत् । विशेषश्च 'त्रयाणामुदकं कार्यम्' धनस्य पत्नीदुहितसद्भावेऽपि सपिण्डाः पित्रादय एव इति मनुवचने (पृ.१३१५) द्रष्टव्यः । ममु. अपवद्भावः । ग्राहकाः शंखादिवाक्यसामर्थ्याद्भवन्तीति मन्तव्यमिति । | विशेषश्च 'अनन्तरः सपिण्डायः' इति मनुवचने (पृ.१४७७) तदयुक्तं, धनस्वामिनःप्रमये सति तद्धनेऽन्यस्य स्वामि- | द्रष्टव्यः । मच, ममुगतम् ।

Page Navigation
1 ... 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084