________________
दायभागः-मृतापुत्रधनाधिकारक्रमः
१४९१ तत्पितृधनानुपघातेनार्जित(ता)विभक्तधनेषु भ्रातष द्रष्ट- । त्वोत्पत्ती विधेयायां यथाऽऽह भगवान्—पल्या दुहितणां व्यम् । अतादृशभ्रातृभावे च पितरौ ज्येष्ठा वा पत्नी स्वामितोत्पन्नैव न तूत्पाद्या 'पाणिग्रहणाद्धि सहत्वम्' उक्तलक्षणभ्रातृविलक्षणास्तु भ्रातरो याज्ञवल्क्योक्तक्रमा- इत्यादिनाऽऽपस्तम्बवाक्येन भर्तधने स्त्रीणां स्वामित्वं नतिक्रमेण रिक्थभाजो मन्तव्या इति सर्वमविरुद्धम् । पाणिग्रहणमेव साधयतीति विधीयते । दुहितृणां पुत्रव• यदपि देवलेनोक्तं-'ततो दायमपुत्रस्य विभजेरन्स- | ज्जन्मनैव पितृधने स्वामिभाव सिद्धिरिति वेदितव्यम् । होदराः । तुल्या दुहितरो वाऽपि ध्रियमाणः पिताऽपि | ततश्च पल्यां दुहितरि सत्यां तयोः स्वामित्वं बाधित्वा वा ॥ सवर्णा भ्रातरो माता भार्या चेति यथाक्रमम् ॥ पित्रादिस्वामित्वविधिरनेन वाक्येन कार्यः। अभावे तु इति । तत्रापि शंखवचनव्यवस्थाप्रकारेण सोदराणां पूर्व पत्नीदुहित्रोर्बाधनिरपेक्षं विधायकत्वमस्येति वैरूप्यमापदायग्राहित्वं ज्ञातव्यम् । भ्रात्रभावे तत्सुतास्तदभावे | द्यते, ततस्तत्परिहारार्थ पत्न्याद्यभाव एव पित्रादीनां धनगोत्रजाः। .
अप. (पृ.७४४) भाक्त्वमिह प्रमेयम् । यत्तु शंखादिभिः पित्राद्यभावे पल्या एवं भ्राता तत्पुत्रस्तत्पौत्र इति पितृसंततौ त्रयः धनग्राहकत्वमुच्यते, तत्कारणान्तरेण भर्तृधने यस्या 'अप्रत्यासन्नाः सपिण्डाः। एवं पितामहसंततौ प्रपितामहसंततौ धिकारादिपदास्पदं स्वामित्वमपेतं तद्विषयं द्रष्टव्यम् । च । एषामभावे पित्रादित्रयस्य ये प्रपौत्रास्तेषां पुत्रादित्रयं उक्तं च कारणान्तरं --'हृताधिकारां मलिनां' सापिण्डयाद्धनग्राहकम् । गोत्रजाभावे बन्धुः पितष्वसा इत्यत्र भर्तृधने पत्न्याः स्वामित्वभ्रंशं प्रति । तस्मादुक्तैव मातुष्वसा मातुलसुतादिः। तदभावे शिष्य उपनीय वेद- व्यवस्था युक्ता । यदुक्तं स्त्रीणां खनिर्वाहसमर्थादधिमध्यापितो धनभाग्भवति । तदभावे सब्रह्मचारी एका- कोऽर्थो निरर्थक इति, तदपि नैव युक्तम् । उक्तं हि चार्यकः। यत्त कात्यायनेनोक्तं-'विभक्ते संस्थिते द्रव्यं स्त्रीणामभर्तृकाणां मन्त्राग्निसाध्यधर्मादन्यत्र धर्मे दानादापुत्राभावे पिता हरेत् । भ्राता वा जननी वाऽथ माता |
वस्त्यधिकार इति । तेन स्वतन्त्रोपयुज्यमानेऽर्थे तासामुवा तत्पितुः क्रमात् ॥ इति । तत्र पुत्राभाव इत्ये
पयोगः ।
अप. (पृ.७४६-७) तत्प्रदर्शनार्थम् । तेन पन्या दुहितणामभाव इति द्रष्ट- (५) एवं च पन्येव कृत्स्नमंशं लभेतेति विभक्ताव्यम् । पितुरभावे माता, मात्राऽनुमतो वा मा(भ्रा) संसृष्टविषय मिति मन्तव्यम् । तथा संग्रहकारः-'भ्रातृषु तैव' । 'माता रिक्थहरी ज्ञेया भ्राता वा तदनुज्ञया' इति प्रविभक्तेषु संसृष्टेष्वप्यसत्सु च । गुर्वादेशानियोगस्था वचनात् । एपामभावे मृतस्य पितामही। अप. (पृ.७४५) | पत्नी धनमवाप्नुयात् ॥' इति । गुर्वादेशान्नियोगस्थति
पत्नी दुहितर इत्यत्र वाक्ये केचित्पर्यनयञ्जते. धारेश्वरमतं विश्वरूपादिभिः सम्यक् दूषितत्वादुपेक्षणीयम् । यथा-स्त्रियाः सभर्तकाया एवेष्टापूर्तयोरधिकारो न ततश्च संग्रहकारोक्तविषये वृद्धमनूक्तगुणविशिष्टा पत्नी तु केवलायास्तस्या भर्तरहितत्वादेव च तया न कामः | भर्तधनमखिलमवाप्नुयादित्येतदेव मतमादर्तव्यम् । सेवनीयः किन्तु तपस्तीत्रम् । न च धर्मकामयोरनुपयुज्य- यत्तु श्रुतौ च उक्तं-'तस्मास्त्रियो निरिन्द्रिया अदामानोऽर्थो भवति पुरुषार्थः। तस्मात्पित्रादिषु धर्मकामो- | यादा' इति । तदपि न. वृद्धमन्वादिवचनबाधकम् । निरिपयोगिधनभाजनेषु सत्सु न पन्या धनभाक्त्वं, तस्मा- न्द्रियपुत्रसाहचर्यादपत्यभूतस्त्रीविषयत्वावगतेः । भवतु दपुत्रस्य मृतकस्य धनं पत्नी निर्वाहमात्रसमर्थमादद्या- वा सर्वस्त्रीविषयत्वावगतिः तथापि दायादतया शङ्गग्राहोनाधिक, तद्विषयं पल्या धनभाक्त्ववचनम् । यस्य
* 'एषामभावे' इति श्लोकव्याख्यानं मितागतम् । धारेश्वरतु पत्नीरहितस्य धनं दुहितृविवाहमात्रपर्याप्तं तद्विषयं
मतं तन्निरसनं च मितागतम् । दुहितृपदार्थों दावत् । धनस्य दुहितणां धनग्राहित्वमनेनोच्यते । अतोऽधिकस्य मृतक- पुरुषार्थत्वविचारो मितावत् । विशेषश्च 'त्रयाणामुदकं कार्यम्' धनस्य पत्नीदुहितसद्भावेऽपि सपिण्डाः पित्रादय एव इति मनुवचने (पृ.१३१५) द्रष्टव्यः । ममु. अपवद्भावः । ग्राहकाः शंखादिवाक्यसामर्थ्याद्भवन्तीति मन्तव्यमिति । | विशेषश्च 'अनन्तरः सपिण्डायः' इति मनुवचने (पृ.१४७७) तदयुक्तं, धनस्वामिनःप्रमये सति तद्धनेऽन्यस्य स्वामि- | द्रष्टव्यः । मच, ममुगतम् ।