________________
दायभाग:-मतापुत्रधनाधिकारक्रमः
१४९३
वृत्तायां पितुर्माता धनं हरेत् ॥' (मस्मृ.९।१८५,२१७) | णान्तरं, प्रत्युत भ्रातृतत्सुतसाहचर्यात्पुमांस एव गोत्रजा इति । अपुत्रस्य पुत्रपत्नीदुहितृदौहित्ररहितस्येत्यर्थः। गम्यन्ते। किं च पत्नीदुहित्रादीनां शंखग्रहणेन दायाद___ एवं च कात्यायनमनुप्रतिपादितः पित्रादिपिता- त्वस्मृतेरगत्या 'तस्मास्त्रियो निरिन्द्रिया अदायादीरि'ति मान्तानां धनग्रहणक्रमः वचनैकनिबन्धनत्वविरुद्धनैया- श्रुतेः तेनैव स्वरूपैकशेषतया स्मृतेः सत्यां गतौ श्रुतियिकक्रमबाधक इति न्यायविरोधशङ्का तु न कार्या। विरोधिनी विरूपैकशेषता दूरोत्सारिता। अत एव 'जीवयाज्ञवल्कीयमेव वचनं क्रमपरं तत्परत्वस्य तत्र 'पूर्वा-पुत्रेभ्यो दायं विभजेत्' इत्यापस्तम्बसूत्रव्याचक्षाणेन भावे परः परः' इति कण्ठोक्त्या व्यक्तत्वात् । तेन च तद्भाष्यकारेण पुत्रेभ्य एव दायं विभजन् न स्त्रीभ्यो तद्विरुद्धानि 'पिता हरेदपुत्रस्य' इत्येवमादीन्यधि- | दुहितृभ्य इत्युक्तम् । कारमात्रपराणि न क्रमपराणीति व्याख्याऽप्युपेक्षणीया। यद्यपि 'भ्रातपुत्रौ स्वसदुहितुभ्याम्' इति शाब्दस्मृत्या 'माता वा तत्पितुः क्रममत्' इति 'मातर्यपि च वृत्ता- पुत्रेभ्य इत्यत्र विरूपैकशेषं कृत्वा दुहितृणामनुप्रवेशोऽत्र याम्' इति च, कात्यायनमनुवचनयोरपि कण्ठोक्त्या कर्तुं शक्यते तथापि पुमांसो दायादा न स्त्रियस्तस्मात् क्रमस्मृतेः। मातुः पूर्व भ्राता धनहारीत्यत्र विशेषमाह | 'स्त्रियो निरिन्द्रिया अदायादीरिति श्रुतेरिति, एतेनेदं बृहस्पतिः 'भार्यासुतविहीनस्य तनयस्य मृतस्य तु । माता निरस्तम् । यत्कैश्चिदुक्तम् । गोत्रजाः पितामही तत्सपिऋक्थहरी ज्ञेया भ्राता वा तदनुज्ञया ।।' इति। भार्या- ण्डाः समानोदकाश्च । तत्र पितामही प्रथमं धनभाक् । ग्रहणं न्यायवचनतो बद्धक्रमाणां दुहितृदौहित्रपितणा- 'मातर्यपि च वृत्तायां पितुर्माता धनं हरेत्' इति मातुरमुपलक्षणार्थम् । तेन सुतभार्यादुहितृदौहित्रपितृविहीनस्ये
नन्तरं पितामह्या धनग्रहणे प्राप्ते पित्रादीनां भ्रातृसुतपर्यत्यर्थो विज्ञेयः । एवं च 'पितरौ भ्रातरस्तथा' इत्युक्तक्रमस्य न्तानां बद्धक्रमत्वेन मध्येऽनुप्रवेशाभावात् उत्कर्षे तत्सुमातुरनुज्ञाविषये विद्यमानेन पितामहीविषये च कात्या- तानन्तरं पितामही गृह्णाति अविरोधात् इति । भ्रातृसंयनाद्यक्तक्रमेणापवादोऽनुसंधेयः।
तानानन्तरमपि तेषां गोत्रजानां च बद्धक्रमत्वाविशेषा. । एतेनेदं निरस्तं यत्कैश्विदुक्तं मातृपितृभ्रातृभ्रातृसुतानां
पितामह्या सहैवात्र क्रमो निबध्यते इति संबद्धम् । स्व'पितरौ भ्रातरस्तथा तत्सुता' इति वचनेन बद्धक्रम
रूपैकशेषत्वेन पुंसामेव गोत्रजानां भ्रातृसुतसहक्रमबन्ध त्वान्मध्येऽप्यनुप्रवेशाभावात् भ्रातृसुतानन्तरं हि पिता- नात् । न ह्यन्यगोत्रजा पितामही मृतगोत्रजाऽपीत्यलं मही गृह्णाति,तस्याः क्रमविशेषोक्त्यभावेनाविरोधादिति। | बहुना। न हि पितामह्याः क्रमविशेषोक्त्यभावः । कात्यायनवचन- | गोत्रजा इत्येकशेषकरणमपि पितरावितिवत् न्यायपाठस्तद्गतार्थशब्देन मानवीये 'मातर्यपि च वृत्तायां' इति । मूलावान्तरक्रमाभावादेव याज्ञवल्क्यस्येति मन्तव्यम् । पदद्वयेन च पितामह्याः क्रमविशेषोक्तेः प्राक्प्रदर्शितत्वा-न हि भ्रातृसुताभावे पितामहसुतो धनभागित्येवमाद्यदुद्धक्रमत्वान्न्यायमूलस्य मध्ये वचनमूलक्रमविशेषसंभ- वान्तरक्रमे कश्चिन्न्यायोऽस्ति । न हि पितामहमतिक्रम्य वाच ।
स्मृच.२९७-९ तत्सुतो धनभागिति केनोच्यते। 'भ्रातरस्तत्सुता' इत्यततश्च सोदरभ्रातृसुताभावे सापल्यभ्रातृसुता धन
भिधाय गोत्रजा इत्यभिदधता याज्ञवल्क्येनैवोच्यते । भाजः। तेषामप्यभावे के धनभाज इत्यपेक्षिते याज्ञ
गोत्रजशब्देनैव भ्रातृतत्सुतयोनिर्देशे गम्यमानेऽपि पृथक् वल्क्यः 'गोत्रजा' इति 'धनभाज' इति शेषः । गोत्रज
तयोरभिधानस्य गोत्रजेषु पितामहादिषु तस्य तस्य संततो शब्दोऽत्र गोबलीवर्दन्यायात्पूर्वोक्तपितृभ्रातृतत्सुतव्यतिरि- | पितृसततावाप
पितृसंततावपि च पुत्रपौत्रयोर्धनभागित्वज्ञापनार्थत्वात् । क्तपितामहसुतादिगोत्रजेषु वर्तते। तत्रापि स्वरूपैकशेषस्य | मनुनाऽप्ययमेवार्थः सूच्यते 'यो यो ह्यनन्तरः पिण्डात्तस्य स्वतोऽवगतेः पितामहदुहित्रादिस्त्रीव्यतिरिक्तेष वर्तते । तस्य धनं भवेत् । अत ऊर्ध्व सकुल्याः स्युराचार्यः कारणान्तरादेव हि कुक्कुटौ वायसौ मिथुनीकरिष्याम | शिष्य एव वा ॥ इत्येवमादौ विरूपैकशेषावगतिः । न चेह तथास्ति कार.. अत्रायं दायप्राप्तिक्रमः। भ्रातृसुताभावे पितामह