________________
व्यवहारकाण्डम्
सुतस्य दायप्राप्तिः, तस्याभावे तत्सुतस्य तस्याभावे । क्षयात् । रक्षन्ति शय्यां भर्तुश्चेदाच्छिन्द्युरितरासु च ॥ वृद्धप्रपितामहसुतस्य, तस्याभावे तत्सुतस्य, तस्याभावे | इति, भरणमात्रं शंखेनोक्तं तद्वैधव्यव्रतादिरहिताव्य भिसपिण्डातीतपुरुषसुतस्य, तस्याभावे तत्सुतस्य, तस्याभावे चारिणीमात्रविषयम् । यत्तु याज्ञवल्क्येन, 'पितरौ भ्रातरसमानोदकाद्यपुरुषसुतस्य, तस्याभावे तत्सुतस्य, एव- स्तथे'ति भ्रातृसद्भावे पित्रोरेवाधिकार उक्तः, स पितृपितामेवोपरितनषट्समानोदकसंततावप्यनुसंधेयम् । ज्ञाति- महाद्यार्जितधनविषयः । यच्च पितृद्रव्याविरोधेनार्जितं, सकुल्यबन्धुषु वाचनिकासन्नन्तराभावे यथाकथंचिदप्या- तत्पित्रोः सद्भावे भ्रातृणामेव । देवल:-'ततो दायमपुत्रस्य सन्नन्तरा मुख्याः ।
विभजेरन् सहोदराः । तुल्या दुहितरो वापि ध्रियमाणः ___ अस्मन्मते तु पितर्य विद्यमाने तु मातुर्धन, तदभावे पितापि वा ॥ सवर्णा भ्रातरो माता भार्या चेति यथापितामह्यास्तदभावे तु धनिकपितृसंततेतृतत्सुतात्मि- क्रमम् । एषामभावे गृह्णीयुः कुल्यानां सहवासिनः ॥' काया इत्यनुसंधेयम् । एवमुक्तमपुत्रधनविषयं सर्व यथा तुल्याः सोदर्याः । पिता ध्रियमाणः सस्पहश्चेति शेषः । योग्यं अनुपनीतोपकुर्वाणकब्रह्मचारिसमावृत्तगृहस्थाश्रमा अत्र हलायुधेन यथाक्रमं यथा याज्ञवल्क्यादिक्रममिति न्तर्बहि तस्नातकस्वामिविषयम्। *स्मृच.३००-२ विरोधमाशङ्क्य परिहृतम् । अत्रेदं शास्त्रतत्वमित्युप
(६) अनपत्यस्य मृतस्य पत्नी सगोत्राद्देवरसपिण्ड- क्रम्य लिखितं च पत्नीमारभ्य श्रोत्रियपर्यन्तस्यापुत्रयोरन्यतरस्मात् अपत्यमुत्पाद्य अस्मै मृतस्वामिस्वत्वोप- ब्राह्मणधने राजपर्यन्तस्यापुत्राब्राह्मणधनेऽधिकारित्वम् । लक्षितमृक्थजातं दद्यान्न स्वयमाददीतेति पारिजातः । एतद्दर्शनाच्च शंखलिखितवचनेऽपि व्यवहितकल्पना
विर.५८९ । कार्येति । देवलवचने अलब्धक्रमे याज्ञवल्क्यविष्णूक्तः एवमपुत्रधने विद्यमानायां साध्व्यां भार्यायां तस्या क्रमोऽन्वेतीति देवलवचनलिखनानन्तरं याज्ञवल्क्य विष्णुअधिकारः । तदभावे तु विद्यमानाया दुहितुरधिकारः ।। वचने लिखितवतः कल्पतरुकारस्याभिप्रेतम् । वस्तुतस्तु
विर.५९१ पैठीनसिवाक्ये 'अपुत्रस्य प्रमीतस्य भ्रातृगामि द्रव्यपितामह्यधिकारः पितृभ्रातृसपिण्डाभावे द्रष्टव्यः । मिति पितृपितामहाद्यर्जितधनेतरधने, तदभावे मातामातुरभावे पित्रादीनामधिकारस्य स्थितत्वात् । दायाद्यं पितरावित्यपि अन्यत्र खण्डे क्रमादर्शनमेवेति न दायादग्राह्यमृक्थम् । गौतमः 'असंसृष्टविभागः प्रेतानां | विरोधः । ज्येष्ठस्य ।' असंसृष्टानां विभक्तानां भ्रातृणां मध्ये योऽन- | पत्नी चात्रोत्तमगुणा विवक्षिता । अपुत्रत्वमत्र पौत्रपत्यः प्रैति, तस्य भागो ज्येष्ठस्यैव भवतीत्यर्थः। एतदपि प्रणप्तृशून्यत्वमपि विवक्षितमिति प्रकाशकारेण द्योतिपत्नीमातापित्रसत्वे बोद्धव्यम्। पैठीन सिः-'अपुत्रस्य भ्रात- तम् । युक्तं चैतद्यवहारिकत्वात् । यद्यपि पितराविति समु. गामि द्रव्यं तदभावे मातापितरौ लभेताम् । पत्नी वा ज्येष्ठा चितनिर्देशेन समुच्चिताधिकार 'आपाततो भाति तथापि सगोत्रशिष्यसब्रह्मचारिणः ।' अज्येष्ठा पतिव्रतात्वान्य- ! 'भार्यासुतविहीनस्य तनयस्य मृतस्य च । माता ऋक्थस्वल्पविधवाकर्तव्य नियमवती, न तु मर्वतत्कर्तव्यवती, | हरी शेयेति पितृनरपेक्ष्येणैव भार्यासुताभावे मातुरधिकारतस्या भ्रात्रपेक्षया पतिऋक्थग्रहणे मुख्यत्वात् । नापि | बोधनात्, मात्रभावे पित्रधिकारबोधनमनेनेति । व्यभिचारिणी, तस्या निर्वास्यत्वात् । सब्रह्मचार्यत्र सहा
+विर.५९२-५ ध्यायी, यच्च 'भरणं चास्य कुरिन् स्त्रीणामाजीवित
+ भ्रातृपितृविकल्पः अपवत् । स्मृसा. विवादरत्नाकरी* दुहितृपदार्थविशेषणानि अस्मिन्नेव प्रकरणे बृहस्पती यापुत्रधनाधिकारप्रकरणोक्तवचनक्रमानुसार्येव । स्मृतिसारोक्तकात्यायने च द्रष्टव्यानि । पत्नीपदार्थः दुहितृपदस्य पुत्रिका- | कल्पतरुपारिजातहलायुधमतेषु वचनोपन्यास एव न व्याख्या पदार्थत्वपक्षनिरसनं च बृहस्पतौ नारदे च द्रष्टव्यम् । पत्नी- दृश्यते । पारिजातमते मातृपितृक्रमः न विवादरत्नाकरानुसारी दुहितृदौहित्रोपकारकत्वं नारदे द्रष्टव्यम् । 'शिष्य' इत्यादि- तथैव भ्रातृपितृक्रमे विषयविभागो न रत्नाकरवत् । श्रीकरमतं बाक्यशेषव्याख्यानं मितागतम् ।
'त्रयाणामुदकम्' इति मनुवचने (पृ.१३१५) द्रष्टव्यम् । .