________________
१४८२
व्यवहारकाण्डम् पयुक्तं चापास्य परिहृत्य राजगामि भवतीति संबन्धः।। नित्यानुवादो द्वयोः प्रणयन्तीत्याद्यर्थवादपालोचनयो. अस्यापवादः उत्तरार्धे । श्रोत्रियद्रव्यं च योषिद्भत्यौल- पात्र वपन्तीति मध्यमयोरेव वरुणप्रघाससाकमेधपर्वणोदेहिकमपास्य श्रोत्रियायोपपादयेदिति । तदप्यवरुद्धस्त्री- रुत्तरवेदिं विधत्त इति दर्शितम्।। विषयम् । योषिद्ग्रहणात् । नारदवचनं च 'अन्यत्र ब्राह्म- | यदपि मतं 'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव णारिक तु राजा धर्मपरायणः । तत्स्त्रीणां जीवनं वा' इति (मस्मृ.९।१८५) मनुस्मरणात् , तथादद्यादेष दायविधिः स्मृतः॥' इत्यवरुद्धस्त्रीविषयमेव । 'स्वर्यातस्य ह्यपुत्रस्य भ्रातृगामि द्रव्यं तदभावे पितरौ स्त्रीशब्दग्रहणात् । इह तु पत्नीशब्दादूदायाः संयताया | हरेयातां ज्येष्ठा वा पत्नी' इति शंखस्मरणाच्च, अपुत्रस्य धनग्रहणमविरुद्धम् । तस्माद्विभक्तासंसृष्टिन्यपुत्रे स्वर्याते | धनं भ्रातृगामीति प्राप्तं, 'भरणं चास्य कुर्वीरन्स्त्रीणामापत्नी धनं प्रथमं गृह्णातीत्ययमर्थः सिद्धो भवति । विभा- जीवनक्षयात्' इत्यादिवचनाच्च भरणोपयुक्तं धनं पत्नी गस्योक्तत्वात्संसृष्टिनां तु वक्ष्यमाणत्वात् । एतेनाल्पधन- लभत इत्यपि स्थितम् । एवं स्थिते बहुधने अपुत्रे स्वयर्यात विषयत्वं श्रीकरादिभिरुक्तं निरस्तं वेदितव्यम् । तथा | भरणोपयुक्तं पत्नी गृह्णाति शेषं च भ्रातरः। यदा तु ह्यौरसेषु पुत्रेषु सत्स्व पि जीवद्विभागे अजीवद्विभागे च | पत्नीभरणमात्रोपयुक्तमेव द्रव्यमस्ति ततो न्यूनं वा तदा पल्याः पुत्रसमांशग्रहणमुक्तम्--'यदि कुर्यात्समानंशान् किं पत्न्येव गृह्णात्युत भ्रातरोऽपीति विरोधे पूर्वबलीयस्त्वपल्यः कार्याः समांशिकाः' इति । तथा- 'पितुरूज़ | ज्ञापनार्थ 'पत्नी दुहितर' इत्यारब्धमिति । तदप्यत्र भगविभजतां माताऽप्यंशं समं हरेदिति च । तथा वानाचार्यों न मष्यति । यतः-'पिता हरेदपुत्रस्य रिक्थं सत्यपुत्रस्य स्वर्यातस्य धनं पत्नी भरणादतिरिक्तं न भ्रातर एव वा' (मस्मृ.९/१८५) इति विकल्पस्मरणान्नेदं लभत इति व्यामोहमात्रम् । अथ 'पत्न्यः कार्याः | क्रमपरं वचनमपि तु धनग्रहणेऽधिकारप्रदर्शनमात्रसमांशिकाः' इत्यत्र 'माताऽप्यंशं समं हरेत्' इत्यत्र च परम् । तच्चासत्यपि पल्यादिगणे घटत इति व्याचजीवनोपयुक्तमेव धनं स्त्री हरतीति मतं, तदसत् । अंश- चक्षे । शंखवचनमपि संसृष्टभ्रातृविषयमिति । अपि चाशब्दस्य समशब्दस्य चानर्थक्यप्रसङ्गात् । स्यान्मतम् ।। ल्पविषयत्वमस्माद्वचनात्प्रकरणाद्वा नावगम्यते। 'धनबहुधने जीवनोपयुक्तं धनं गृह्णाति अल्पे तु पुत्रांशसमांशं भागुत्तरोत्तरः' इत्यस्य च पत्नी दुहितर इति विषयद्वये गृह्णातीति । तच्च न विधिवैषम्यप्रसङ्गात् । तथाहि 'पत्न्यः वाक्यान्तरमपेक्ष्याल्पधनविषयत्वं, पित्रादिषु तु धनकार्याः समांशिकाः''माताप्यंशं समं हरेत्' इति च बहु- मात्रविषयत्वमिति पूर्वोक्तं विधिवैषम्यं तदवस्थमेवेति धने जीवनमात्रोपयुक्तं वाक्यान्तरमपेक्ष्य प्रतिपादयति, यत्किंचिदेतत् । यत्तु हारीतवचनम्-'विधवा यौवनस्था अल्पधने तु पुत्रांशसममंशं प्रतिपादयतीति । यथा चेन्नारी भवति कर्कशा । आयुष: क्षपणार्थ तु दातव्यं चातुर्मास्येषु 'द्वयोः प्रणयन्ति' इत्यत्र पूर्वपक्षिणा सौमिक- जीवनं तदा ।।' इति, तदपि शङ्कितव्यभिचारायाः सकप्रणयनातिदेशे हेतुत्वेन प्राप्ताया उत्तरवेद्या 'न वैश्व- लधनग्रहणनिषेधपरम् । अस्मादेव वचनादनाशङ्कितदेवे उत्तरवेदिमुपकिरन्ति न शुनासीरीये' इत्युत्तरवेदि. व्यभिचारायाः सकलधनग्रहणं गम्यते । एतदेवाभिप्रेप्रतिषेधे दर्शिते राद्धान्तैकदेशिना 'न सौमिकप्रणयनाति- त्योक्तं शंखेन 'ज्येष्ठा वा पत्नी' इति । ज्येष्ठा गुणज्येष्ठा देशप्राप्ताया उत्तरवेद्याः प्रथमोत्तमयोः पर्वणोरयं प्रति- अनाशङ्कितव्यभिचारा, सा सकलं धनं गृहीत्वा अन्यां षेधः किं तूपात्र वपन्तीति प्राकरणिकेन वचनेन प्राप्ताया कर्कशामपि मातृवत्पालयतीति सर्वमनवद्यम् । तस्मादउत्तरवेद्याः प्रतिषेधोऽयमित्यभिहिते पुनः पूर्वपक्षिणोपात्र | पुत्रस्य स्वर्यातस्य विभक्तस्यासंसृष्टिनो धनं परिणीता स्त्री वपन्तीति प्रथमोत्तमयोः पर्वणोः प्रतिषेधमपेक्ष्य पाक्षिकी- संयता सकलमेव गह्नातीति स्थितम् । मुत्तरवेदिं प्रापयति मध्यमयोस्तु निरपेक्षमेव नित्यवदु-. तदभावे दुहितरः, दुहितर इति बहुवचनं समानजातीत्तरवेदिं प्रापयतीति विधिवैषम्यं दर्शितम् । राद्धान्तेऽपि यानामसमानजातीयानां च समविषमांशप्राप्त्यर्थम् । तथा विधिवैषम्यभयात्प्रथमोत्तमयोः पर्वणोत्तरवेदिप्रतिषेधो चकात्यायनः-पत्नीभर्तुर्धनहरी या स्यादव्यभिचारिणी।