________________
दायभागः-मृतापुत्रधनाधिकारक्रमः
१४८१ व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥' इति । अपि च । नास्ति नियोगः' इति तदविभक्ते संसृष्टि नि वा भर्तरि द्विजातिधनस्य यथार्थत्वात्स्त्रीणां च यज्ञेऽनधिकाराद्धन- | प्रेते तस्य धनसंबन्धो नास्तीति स्वापत्यस्य धनसंबन्धार्थ ग्रहणमयुक्तम् । तथा च केनापि स्मृतम् -'यज्ञार्थे नियोगो न कर्तव्य इति व्याख्येयम् । यदपि नारदवचनंद्रव्यमुत्पन्नं तत्रानधिकृतास्तु ये । अरिक्थभाजस्ते सर्वे भरणं चास्य कुर्वीरन् स्त्रीणामा जीवनक्षयादिति । तदपि ग्रासाच्छादनभाजनाः ॥ यज्ञार्थ विहितं वित्तं तस्मात्तद्वि- 'संसृष्टानां तु यो भागस्तेषामेव स इष्यते' इति । नियोजयेत् । स्थानेषु धर्मजुष्टेषु न स्त्रीमूर्खविधर्मिषु ॥' संसृष्टानां प्रस्तुतत्वात्तत्स्त्रीणामनपत्यानां भरणमात्रप्रतिइति । तदनुपपन्नम् । 'पत्नी दुहितर' इत्यत्र नियोगस्या- पादनपरम् । न च 'भ्रातणामप्रजाः प्रेयादित्येतस्य प्रतीतेरप्रस्तुतत्वाच्च ।
संसृष्टिविषयत्वे 'संसृष्टानां तु यो भाग'इत्यनेन पौन. - अपि चेदमत्र वक्तव्यम् । पल्याः धनग्रहणे नियोगो
रुक्त्यमाशङ्कनीयम् । यतः पूर्वोक्तविवरणेन स्त्रीधनस्यावा निमित्तं तदुत्पन्नमपत्यं वा । तत्र नियोगस्यैव निमि- विभाज्यत्वं तत्स्त्रीणां च भरणमात्रं विधीयते । यदपि त्तत्वे अनुत्पादितपुत्राया अपि धनसंबन्धः प्राप्नोति । 'अपुत्रा योषितश्चैषामित्यादिवचनं तत् क्लीवादिस्त्रीउत्पन्नस्य च पुत्रस्य धनसंबन्धो न प्राप्नोति । अथ विषयमिति वक्ष्यते ।। तदपत्यस्यैव निमित्तत्वं तथा सति पुत्रस्यैव धनसंबन्धा- यत्त द्विजातिधनस्य यज्ञार्थत्वात्स्त्रीणां च यजेऽनधित्पत्नीति नारब्धव्यम् । अथ स्त्रीणां पतिद्वारको धन- कारात् धनग्रहणमयुक्तमिति तदसत् । सर्वस्य द्रव्यसंबन्धः पुत्रद्वारको वा नान्यथेति मतम् । तदप्यसत् ।। जातस्य यज्ञार्थत्वे दानहोमाद्यसिद्धेः। अथ यज्ञशब्दस्य 'अध्यग्न्यध्यावह निकं दत्तं च प्रीतिकर्मणि । भ्रातृमातृ- धर्मोपलक्षणत्वात् दानहोमादीनामपि धर्मत्वात्तदर्थत्वमा पितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥' (मस्मृ.९।१९४) विरुद्धमिति मतम् । एवं तीर्थकामयोर्धनसाध्ययोरइत्यादिविरोधात् । किं च । सर्वथा पुत्राभावे | सिद्धिरेव स्यात् । तथा सति 'धर्ममर्थ च कामं च 'पत्नी दुहितर' इत्यारब्धम् । तत्र नियुक्ताया धनसंबन्धं यथाशक्ति न हापयेत्। तथा 'न पूर्वाह्नमध्यन्दिनावदता क्षेत्रजस्यैव धनसंबन्ध उक्तो भवति । स च | | पराह्लानफलान् कुर्याद्यथाशक्ति धर्मार्थकामेभ्यः'। तथा प्रागेवाभिहित इत्यपुत्रप्रकरणे 'पत्नीति' नारब्ध- 'न तथैतानि शक्यन्ते संनियन्तुमसेवयेत्यादियाज्ञवल्क्यव्यम् । अथ 'पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन् स्त्री गौतममनुवचनविरोधः । अपि च धनस्य यज्ञार्थत्वे वाऽनपत्यस्य । बीज वा लिप्सेते'ति गौतमवचनान्नि- हिरण्यं धार्यमिति हिरण्यसाधारणस्य क्रत्वर्थता निराकरणेन युक्ताया धनसंबन्ध इति । तदप्यसत् । न हि यदि बीजं पुरुषार्थत्वमुक्तं तत्प्रत्युद्धतं स्यात् । किं च यज्ञशब्दस्य लिप्सेत तदाऽनपत्यस्य स्त्री धनं गृह्णीयादित्ययमर्थोऽस्मा | धर्मोपलक्षणपरत्वे स्त्रीणामपि पूर्तधर्माधिकाराद्धनग्रहणं प्रतीयते किं तु अनपत्यस्य धनं पिण्डगोत्रर्षिसंबन्धा युक्ततरम् । यत्तु पारतन्त्र्यवचनं 'न स्त्री स्वातन्त्र्यमहतीभजेरन्स्त्री वा सा स्त्री बीजं वा लिप्सेत, संयता वा त्यादि तदस्तु पारतन्त्र्यं, धनस्वीकारे तु को विरोधः ? भवेदिति तस्या धर्मान्तरोपदेशः । वाशब्दस्य पक्षा- कथं तर्हि यज्ञार्थ द्रव्यमुत्पन्नमित्यादिवचनम् । उच्यते। न्तरवचनत्वेन यद्यप्रतीतेः। अपि च संयताया एव यज्ञार्थमेवार्जितं यद्धनं तद्यज्ञ एव नियोक्तव्यं पुत्रादिधनग्रहणं युक्तम् ।न नियुक्ताया स्मृतिलोक निन्दितायाः। भिरपीत्येवंपरं तत्। 'यज्ञार्थ लब्धमददद्भासः काकोऽपि 'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पल्येव वा भवेदिति दोषश्रवणस्य पुत्रादिष्वप्यविशेषात् ।... दद्यात्तत्पिण्डं कृत्स्नमंशं लभेत च ॥ इति संयताया एव.. यदपि कात्यायनेनोक्तम्- 'अदायिकं राजगामि धनग्रहणमुक्तम् । तथा नियोगश्च निन्दितो मनुना- योषिद्भुत्यौह्मदेहिकम् । अपास्य श्रोत्रियद्रव्यं श्रोत्रिये'नान्यस्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः । भ्यस्तदर्पयेदिति। अदायिकं दायादरहितं यद्धनं तद्राजअन्यस्मिन् हि नियुञ्जाना धर्म हन्युः सनातनम् ॥ इत्या- गामि राज्ञो भवति, योनिद्भुत्यौवंदेहिकमपास्य तत्स्त्रीदिना (मस्मृ.९।६४)। यत्तु वसिष्ठवचनं-'रिक्थलोभा- णामशनाच्छादनोपयुक्तं और्ध्वदेहिकं धनिनः श्राद्धाद्य