________________
१४८०
व्यवहारकाण्डम्
ज्येष्ठाशब्दः सवर्णार्थः । सर्वां वा, वाशब्दाद् यदि | तस्य शेषास्ते स्त्रीधनं विना ॥ भरणं चास्य कुर्वीरन्स्त्रीसवर्णाः स्युः । एतेनैतदपि व्याख्यातम् - ' भ्रातृणाम- णामाजीवनक्षयात् । रक्षन्ति शय्यां भर्तुश्चेदाच्छिन्द्युरिप्रजः प्रेयात् कश्चिच्चेत् प्रव्रजेत वा । विभजेरन् तरासु तु ॥ इति पत्नी सद्भावेऽपि भ्रातॄणां धनग्रहणं धनं तस्य भ्रातरः स्त्रीधनं विना ॥' इति । क्षत्रिया- पत्नीनां च भरणमात्रं नारदेनोक्तम् । मनुना तु - 'पिता दिषु पुत्राणां तु पितरि मातुरभावे पितुर्माता हरेद् धन- हरेंदपुत्रस्य रिक्थं भ्रातर एव वा । (मस्मृ. ९ | १८५) । मित्यस्य विषयः । भ्रातरस्तथेति तथाशब्दः प्रकारार्थः इत्यपुत्रस्य धनं पितुर्भ्रातुवैति दर्शितम् । तथा - 'अनपसापत्नादिसर्वभ्रातृसंग्राहकः । तत्सुतास्तदनुसारेणैव गोत्र- त्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां डमानोदकैकपुरुषैकर्षिसंबन्धाः क्रमेण पितुर्माता हरेद्धनम् ||' (मस्मृ. ९।२१७ ) इति मातुः द्रष्टव्याः । बन्धुर्मातुलादिः । आचार्योऽप्यर्थादनुक्तोऽपि पितामह्याश्च धनसंबन्धो दर्शितः । शंखेनापि – ' स्वर्यापितृसंस्तवाद् गृह्यते । शिष्य उपनीतः । सब्रह्मचार्येतस्य ह्यपुत्रस्य भ्रातृगामि द्रव्यं तदभावे पितरौ हरेकाचार्योपनीतः । एतेषां पूर्वाभावे पराधिकार इति । यातां ज्येष्ठा वा पत्नी' इति भ्रातॄणां पित्रोर्ज्येष्ठायाश्च स्पष्टमन्यत् । विश्व. २।१३९-४० पन्याः क्रमेण धनसंबन्धो दर्शितः । कात्यायनेनापि (२) मुख्यगौणसुता दायं गृह्णन्तीति निरूपितम् । 'विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् । भ्राता तेषामभावे सर्वेषां दायादक्रम उच्यते--पत्नीति | वा जननी वाथ माता वा तत्पितुः क्रमात् ॥' इत्येवपूर्वोक्ता द्वादशपुत्रा यस्य न सन्ति असावपुत्रः, तस्यामादीनां विरुद्धार्थानां वाक्यानां योगीश्वरेण व्यवस्था पुत्रस्य स्वर्यातस्य परलोकं गतस्य धनभाक् धनग्राही दर्शिता - 'पत्नी गृह्णीयात्' इत्येतद्वचनजातं विभक्तभ्रातृएषां पत्न्यादीनामनुक्रान्तानां मध्ये पूर्वस्य पूर्वस्याभाव स्त्रीविषयम् । सा च यदि नियोगार्थिनी भवति । 'उत्तर उत्तरो धनभागिति संबन्धः । सर्वेषु मूर्धावसि कुत एतत् नियोगसव्यपेक्षायाः पत्न्या धनहरणं न स्वतक्वादिषु अनुलोमजेषु प्रतिलोमजेषु वर्णेषु च ब्राह्मणा- न्त्राया इति । 'पिता हरेदपुत्रस्य' इत्यादिवचनात्तत्र व्यवदिषु अयं दायग्रहण विधिर्दायग्रहणक्रमो वेदितव्यः । स्थाकारणं वक्तव्यम् । नान्यद्व्यवस्था कारणमस्ति इति तत्र प्रथमं पत्नी धनभाक् । पत्नी विवाहसंस्कृता गौतमवचनाच्च 'पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन् स्त्री ''पत्युर्नो यज्ञसंयोगे' इति स्मरणात् । एकवचनं च वानपत्यस्य बीजं लिप्सेत ' इति । अस्यार्थः - पिण्डगोत्र जात्यभिप्रायेण । ताश्च बह्वयश्चेत्सजातीया विजातीयाश्च र्षिसंबन्धा अनपत्यस्य रिक्थं भजेरन्स्त्री वा रिक्थं भजेत् तदा यथांश विभज्य धनं गृह्णन्ति । वृद्धमनुरपि पत्न्याः यदि बीजं लिप्सेतेति । मनुरपि - 'धनं यो विभृयाद्भ्रातुः 1 समग्रधनसंबन्धं वक्ति—‘अपुत्रा शयनं भर्तुः पालयन्ती मृतस्य स्त्रियमेव वा । सोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव ते स्थिता | पत्न्येव दद्यात्तत्पिण्डं कृत्स्नमंशं लभेत तद्धनम् ॥' (मस्मृ. ९ । १४६ ) इति । अनेनैतद्दर्शयति च ॥' इति । वृद्धविष्णुरपि --- 'अपुत्रधनं पत्न्यभिगामि विभक्तधनेऽपि भ्रातर्युपरतेऽपत्यद्वारेणैव पत्न्या धनसं तदभावे दुहितृगामि तदभावे पितृगामि तदभावे मातृ- बन्धो नान्यथेति । यथाऽविभक्तधनेऽपि – ' कनीयाञ्ज्येगामि' इति । कात्यायनोऽपि - ' पत्नी पत्युर्धनहरी या ठभार्यायां पुत्रमुत्पादयेद्यदि । समस्तत्र विभागः स्यादिति स्यादव्यभिचारिणी । तदभावे तु दुहिता यद्यनूढा भवे धर्मों व्यवस्थितः ॥ (मस्मृ. ९।१२० ) इति । तथा ‘त्तदा ||' इति । तथा ‘अपुत्रस्यार्यकुलजा पत्नी दुहि - वसिष्ठोऽपि 'रिक्थलोभान्नास्ति नियोगः' इति रिक्थलोभातरोऽपि वा । तदभावे पिता माता भ्राता पुत्राश्च न्नियोगं प्रतिषेधयन् नियोगद्वारक एव पत्न्याः धनकीर्तिताः ॥' इति । बृहस्पतिरपि - 'कुल्येषु विद्यमानेषु संबन्धो नान्यथेति दर्शयति । नियोगाभावेऽपि पन्या पितृभ्रातृसनाभिषु । असुतस्य प्रमीतस्य पत्नी तद्भा भरणमात्रमेव नारदवचनात् 'भरणं. चास्य कुर्वीरन्स्त्रीगहारिणी ॥' एतद्विरुद्धानीव वाक्यानि लक्ष्यन्ते - ' भ्रातृ- णामाजीवनक्षयात्' इति । योगीश्वरेणापि किल वृक्ष्यतेणामप्रजाः प्रेयात्कश्चिच्चेत्प्रव्रजेत वा । विभजेरन्धनं 'अपुत्रा योषितश्चैषां भर्तव्याः साधुवृत्तयः । निर्वास्या