________________
दायभागः-मृतापुत्रधनाधिकारक्रमः
१४७९ (१) न कदाचिदपि ब्राह्मणद्रव्यं राजा गृह्णीयात्- | स्वर्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ॥ अहार्यमिति । क्षत्रियादिधनं सब्रह्मचारिपर्यन्तानामभावे | (१) एवं तावद् वैशेषिकः शूद्रस्य विधिरुक्तः । राजा हरेत् । न ब्राह्मणः । मिता.२।१३५(पृ.२२३-४) | अविशेषेणैव तु-पत्नीत्यादि । पत्नीत्यत्र गृहीतगर्भाभि(२) सर्वशब्देन ब्राह्मणपर्यन्तस्योपादानम् । प्रेता । तथा च वसिष्ठः-'अथ भ्रातणां दायविभागः
दा.२१७ याश्चानपत्याः स्त्रियः स्युस्तासां चापुत्रलाभादिति । (३) सर्वाभावे शिष्यपर्यन्ताभावे। मवि. गर्भिण्यो रिक्थाहा॑ इति दर्शयति । पुत्रशब्दश्चायं अन
(४) ब्राह्मणसंबन्धिधनं न राज्ञा कदाचिद्ग्राह्यमिति | पत्या इति वचनाद् गर्भोपलक्षणमेव । उत्पन्नं वा शास्त्रमर्यादा । किन्तूक्तलक्षणब्राह्मणाभावे ब्राह्मण- | स्यपि पुत्रिका यथा स्यात् । तथा च गौतमः-स्त्री मात्रेभ्योऽपि देयम् । क्षत्रियादिधनं पुनः पूर्वोक्तरिक्थ- चानपत्यस्येत्युक्त्वाह-'बीजं वा लिप्सेत' इति । हराभावे राजा गृह्णीयात् ।
ममु.
अनेन स्त्रीवचनं गर्भिण्यर्थमिति ज्ञापयति । दुहितरश्च याज्ञवल्क्यः
पुत्रिका एव । तथा च स्वायम्भुवं पुत्रिकामिप्रायेणेअपुत्रमृतधनभाजः क्रमेण पत्नी दुहितरः पितरौ भातरः त- वाह-'यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा । . त्मता गोत्रजा बन्धुः शिष्यः सहाध्यायिनश्च तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥' इति । पत्नी दुहितरश्चैव पितरौ प्रातरस्तथा । पुत्रजन्माशङ्कायां त्वपत्याभावे तदधिकारः । बहुवचनं तत्सुता गोत्रजा बन्धुः शिष्यः सब्रह्मचारिणः॥ पुत्रिकाबहुत्वज्ञापनार्थम् । चशब्दः समुच्चयेनापीच्छातो एषामभावे पूर्वस्य धनभागुत्तरोत्तरः ।
द्रव्यसंबन्धार्थः । एवकारः सर्वत्रावधारणार्थः। माता * स्मृच., पमा., मपा., विचि., सवि., व्यउ. मितागतम्
च पिता च पितरौ । सहाधिकारात्तु द्वन्द्वकरणमेकैकविरयत विचि.२४३ राशा(राक्षां) शेष विरवत् ; सवि.४२०
प्राप्त्यर्थम् । द्वन्द्व निर्देशेऽपि मातुरेव प्राथम्यम् । अहा (नाहा) स्थितिः (स्मृतेः); वीमि.२११३५ नारदः, यथाह-'अनपत्यस्य पुत्रस्य माता दायाद्यमाप्नुयात् । व्यप्र.५३१ विरवत् ; व्यउ.१५६ विरवत्, पृ.,१५७ उत्त.; तस्यामपि च वृत्तायां पितुर्माता हरेद्धनम् ॥' इति । विता.४१०; समु.१४३; विच.१३४ विरवत्.
सर्वथा चापत्याभावेऽनपत्य इत्ययमेवास्य विषयः । (१) यास्मृ.२।१३५, अपु.२५६।२२ ता (तो) जा (जो); नन्वेतदप्यस्ति-'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव विश्व.२०१३९ जा (जो); मिता. दा.१५१ ता (तो) जा (जो):
वा' इति । मातर्यसत्यामेतद् द्रष्टव्यम् । कथं, शंख१८३पू.; अप. जा (जो)न्धुः शिष्यः (न्धुशिष्य); व्यक.१६०;
वचनं 'स्वर्यातस्य ह्यपुत्रस्य भ्रातृगामि द्रव्यम् । तदउ.२।१४।२ प्रथमपादः; स्मृच.२९७ पू.: ३०१ चतुर्थपादः
भावे पितरौ हरेयातां ज्येष्ठा वा पत्नी'ति । उक्तलक्षणममु.९।१८२: ९।१८७ दावत; विर.५९४ दावत; स्मुसा,
पत्नीदुहित्रभावे सोदर्यभ्रात्रभिप्रायं तत् । यदि च ७२,१२८,१३६,१४३ दावत्, पमा.५२३ दावत् ; मपा. ६७२ दावत् ; सुबो.२।१३२, रत्न.१५२; विचि.२४०
पितुरन्या पत्नी स्यात् । तदभावे तु पितरौ, तत्र 'पिता दावत् ; व्यनि. दावत् ; नृप्र.४०, दात.१६२,१८८-९
हरेदपुत्रस्येति वचनात् पितैव वा पूर्वोऽस्तु । तदनुदावतः सवि.३९६ दावत्; मच.९।१८२ पू.: ९।१८५;
मते तु तत्पत्नी, अननुमते तु ज्येष्ठा वा पत्नीति । चन्द्र.९२ दावत्, दमी.३९ पू.; वीमि. दावत; व्यप्र.४८८ ममु.९.१८७; विर.५९४; स्मृसा.७२,१३६: १२८, न्धुः शिष्यः (न्धुशिष्य); संप्र.२१३, व्यउ.१५१ व्यप्रवत्; | १४३ वस्य (वेषां); पमा.५२३; मपा.६७२ विधिः (क्रमः); व्यम.६० व्यप्रवत; विता.३७. पू.: ३८१ व्यः (ष्य); विचि.२४०; व्यनि.; स्मृचि.३२ उत्त.; नृप्र.४०; दात. राको.४५६ दावतः बाल.२११३५ (पृ.२२१) व्यप्रवत् १६२-३,१८९; सवि.३९६, मच.९.१८५, चन्द्र.९३ सेतु.४२,४५ दावत् ; समु.१४२; विच.१२१ दावत् ; वैस्य (र्वेषां) पू.; वीमि.; व्यप्र.४८८ : ५०२ पू.; व्यउ. कृभ.८८०. .
| १५१व्यम.६०; विता.३७० उत्त.. ३८१ बाल.२।१३५ (२) यास्मृ.२।१३६ अपु.२५६।२३ र्वस्य (वः स्यात्); (पृ.२२१); राकौ.४५६; · सेतु.४२,४५, समु.१४२; विश्व.२।१४०, मिता. दा.१५१, अप.; व्यक.१६०; । विच.१२.१...
प. का. १८६