________________
ब्यवाहारकाण्डम्
(८) इति मृतनिरूपिताया एव प्रत्यासत्तेः धना-। स्यैव स्यात् न पौत्रप्रपौत्रयोः। न च पुत्रादीनां त्रयाणां धिकारितावच्छेदकत्वेनाभिधानम् । व्यम.७२ युगपदधिकारप्रतिपादकं वचनमस्ति तस्मात् उपकार
(९) प्रेतवचनोऽयं पिण्डशब्दस्तयोरभेदोपचारात् | कत्वाविशेषादेव तुल्यवद्धनसंबन्धोऽभिधेयः। एवं च सर्वपिण्डादनन्तरः प्रत्यासन्नो यः सपिण्डस्तस्य धनं देयं त्रोक्तरीत्या मृतधनस्य मृतार्थत्वमनुसंधेयं उक्तक्रमेण । भवेत् । द्विवचनं क्रमप्राप्त्यर्थम् ।
नन्द. स चायमर्थः दायभागप्रकरणे पुत्रादीनामुपकारकत्वातिसर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः। शयाभिधानस्य अनन्यप्रयोजनकत्वात् 'पितृगामनृणश्चैव विद्याः शुचयो दान्तास्तथा धर्मो न हीयते । स तस्माल्लब्धुमर्हती'त्यानृण्यकरणस्य धनलाभहेतुत्वेन
(१) उक्तपर्यन्तानां तु सर्वेषामभावे ब्राह्मणाः तद्धनं कीर्तनात् 'दौहित्रोऽपि ह्यमुत्रनं संतारयति पौत्रवत्' गृह्णीयुः। भोगेन क्षीयमाणोऽपि धर्मस्तदीयधनस्य ब्राह्मण- (मस्म.९।१३९) इत्यनेनापि संतारणस्य धनसंबन्धगामित्वेनापरधर्मप्राप्त्या आपूर्यमाणो न हीयत इति। हेतुत्वेन निर्देशात् पुत्रादीनां च त्रयाणां संतारणादन्यस्य अत्रापि धनस्य तादर्थ्यमेव पुरस्करोति । तदभावे ब्राह्मण- तुल्यवद्धनसंबन्धकारणस्याभावात् 'त्रयाणामुदकमित्याधनवर्ज राजा गृह्णीयात् । गोत्रर्षिसंबन्धानां ब्राह्मणानां | देश्चानर्थक्यापत्तेः, क्लीबपतितजात्यन्धादीनां चानुपकारचाभावः तद्ग्रामे बोद्धव्यः। अन्यथा राजाधिकारस्य नि. कत्वादेवानंशित्वाभिधानस्योपपत्तेः, प्रतिसंबन्धिनां चाधिविषयत्वापत्तेः। तत्र यदि त्रयाणामित्यादिना पितृदौहित्र- कारार्थ वचनकल्पनागौरवात् , तदर्जितधनस्य च तदुपमातुलादीनामधिकारो नोक्तः स्यात् , तदा सकुल्यादीनां कारतारतम्येन तादर्थ्यसंपादनस्य न्याय्यत्वात् , उपकारनियतकमाणां मध्येऽनुप्रवेशाभावादधिकार एव न स्या- कत्वेनैव धनसंबन्धो न्यायप्राप्तो मन्वादीनामभिमत इति त् । न च मा भूदिति वाच्यं, याज्ञवल्क्येन तेषां गोत्रज- मन्यते । इति निरवद्यविद्याद्योतेन द्योतितोऽयमों विद्वबन्धुपदाभ्यां दर्शितत्वात् । तस्मात् मनुनापि त्रयाणा- | द्भिरादरणीयः । अथात्रापरितोषो विदुषां वाचनिक मित्यादिनैव दार्शतमिति वाच्यम् । तस्मात् यथायथा एवायमर्थः तथापि यथोक्त एव वचनयोरों ग्राह्य मृतधनस्य तदुपयुक्तत्वं भवति तथातथा अधिकारक्रमो- | इत्यस्तु किं विस्तरेण ।
दा.२१४.६ ऽनुसरणीयः । अत एव पुत्रपौत्रप्रपौत्राणां तुल्यवदेवाधि
(२) ब्राह्मणास्तग्रामवासिनः । विद्यास्त्रयीवेदिनः। कारः सिध्यति 'पुत्रेण लोकान् जयती'त्यादिवाक्येभ्यस्तु.
शुचयः स्वाचाराः । दान्ताः नियतेन्द्रियाः । एतच्च ब्राह्मल्योपकारश्रतेः तत्पिण्डदानाविशेषात् । अत एव जीव- धनविषयम् । इतरधनं राजगामि ।
मवि. पितृकयोः पौत्रप्रपौत्रयोरनधिकारः सिध्यति। न जीव
(३) एषामभाव इति वक्तव्ये सर्वेषामभाव इति न्तमतिदद्यादिति श्रुत्वा जीवन्तं पितरमतिक्रम्य तयोः
यदुक्तं तत्सब्रह्मचार्यादेरपि धनहारित्वार्थम् । सर्वेषामपार्वण निषेधादनुपकारकत्वात् अन्यथा मृतपितृकयोरिव
भावे ब्राह्मणा वेदत्रयाध्याबिनो बाह्यान्तरशौचयुक्ता जिते. तयोरपि स्यात् जननक्रमेण च सपिण्डानन्तर्यात् पुत्र
न्द्रिया धनहारिणो भवन्ति । ते एव च पिण्डदाः । तथा *व्यप्र, ब्यम, व्याख्यानं 'अहार्य ब्राह्मणधनं' इत्यग्रिम
सति धनिनो मृतस्य श्राद्धादिधर्महानिर्न भवति । ममु. लोकस्य ममु.व्याख्याने गतम् ।
अहार्य ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः । (१) मस्मृ.९।१८८मिता.२०१३५(पृ.२२३) दा.२१४ इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः ।। भागिनः (हारिणः) तथा (एवं); अप.२०१३५स्मृच.३०१ स्तथा (स्तदा); विर.५९७ स्मृसा.१३७; पमा.५२९;मपा.
* मच. मविगतं, ममुगतं च । । ६७५, रत्न.१५६ नृप्र.४१ पू. सवि.४२०%वीमि.२११३५ (१) मस्मृ.९।१८९; मिता.२११३५ (पृ.२२४); दा. नारदः व्यप्र.५३१७ व्यउ.१५६; ब्यम.६५ करतीयात् ; २१७ अप.२।१३५ (-); स्मृच.३०१ पू., ३०२ उत्त.; विता.४१० पू., बाल.२।१३५ (पृ.२२४ पू.); सेतु.४९ | विर.५९७ द्रव्यं (धन); स्मृसा.१३७ अहा (अनाहा) द्रव्यं रिक्थ (धन) शेषं दावत् ; समु.१४३, विच.१३४ सेतुवत्. । (स्वं) नित्य (इस्वर्ग्य); पमा.५३० मपा.६७५ रत्न.१५६