________________
दायभागः-मृतापुत्रधनाधिकारक्रमः
१४००
हरेरनृत्विजो वापि न्यायवृत्ताश्च याः स्त्रियः ॥ तदित्येतत्परम् । सकुल्यो मातुलादिर्बन्धुः तदभावे चाचा
(१)न च सपिण्डेष्वेव प्रत्यासत्तिर्नियामिका अपि तु योऽपि शिष्यो वा, यस्तदा प्रत्यासन्न इत्यर्थः। मवि. समानोदकादिष्वप्यविशेषेण धनग्रहणे प्राप्ते प्रत्यासत्ति
| (४) अस्य सामान्यवचनस्योक्तौरसादिसपिण्डमात्ररेव नियामिकेत्यस्मादेव वचनादवगम्यत इति । विषयत्वे वैयर्थ्यात्ततश्चानुक्तपल्यादिदायप्राप्त्यर्थमिदम् ।
xमिता.२।१३५(पृ.२२२) सपिण्डमध्यात्संनिकृष्टतरो यः सपिण्डः पुमान् स्त्री वा . (२) सकुल्यो विभक्तपिण्डः प्रतिप्रणप्तृतः प्रभृति तस्य मृतधनं भवति । तत्रैक एवौरसः पुत्र इत्युक्तपुरुषत्रयमधस्तनं वृद्धप्रपितामहादिसंततिश्च । तत्रापि प्रति- त्वात्सा एव मृतधने स्वाधिकारी। क्षेत्रजगुणवद्दत्तकप्रणपत्रादेरानन्तर्य पिण्डलेपद्वारेण तेषामुपकारकत्वात् । योस्तु यथोक्तं पञ्चमं षष्ठं वा भागं दद्यात् । कृत्रिमातदभावे च वृद्धप्रपितामहादिसंततिः मृतदेयपिण्डलेप- दिपुत्राणां संवर्धनमात्रं कुर्यात् । औरसाभावे पुत्रिका भोगिभ्यो वृद्धप्रपितामहादिभ्यः पिण्डदातृत्वात् । एवं. तत्पुत्रश्च । 'दौहित्र एव च हरेदपुत्रस्याखिलं धनमि'त्युविधसकुल्याभावे च समानोदकाः सकुल्यपदेनैवोपात्ता तत्वादौरसपुत्ररहित एव तत्रापुत्रो विवक्षितः। तदभावे मन्तव्याः। तेषामभावे आचार्यः, तस्याप्यभावे शिष्यः, क्षेत्रजादय एकादश पुत्राः क्रमेण पितृधनाधिकारिणः 'आचार्यः शिष्य एवेति मनुवचनात् । तदभावे परिणीतशूद्रापुत्रस्तु दशमभागमात्राधिकारी 'नाधिकं दसब्रह्मचारी, 'शिष्यः - सब्रह्मचारिण' इति निर्देशात् ।
शमाद्दद्याच्छूद्रापुत्राये'त्याद्युक्तत्वाद्दशमभागावशिष्टं धनं तदभावे चैकगोत्राः, तदभावे चैकप्रवराः, 'पिण्डगोत्रर्षि- संनिकृष्टसपिण्डो गृह्णीयात् । त्रयोदशविधपुत्राभावे पत्नी संबन्धा ऋक्थं भजेरन्नि'ति (गौध.२८।१९) गोतमवच- सर्वभर्तृधनभागिनी । यदुक्तं 'स्त्रीणां तु जीवनं दद्या. नात् ।
_ +दा.२१३ दि'ति संवर्धनमात्रवचनं, तद्दुःशीलाधार्मिकसविकार. (३) एषां मध्ये सपिण्डानां मतो योऽनन्तरो यथा यौवनस्थपत्नीविषयम् । अतो यन्मेधातिथिना पत्नीनापुत्रस्य 'पिता तस्य तत्पितेत्यादि । तस्य तस्य तु मंशभागित्वं निषिद्धमुक्तं तदसंबन्धम् । 'पत्नीनामंशतद्धनम् । असति तु पितरि पितामहस्य तदभावे तत्पि. भागित्वं बृहस्पत्यादिसंमतम् । मेधातिथिनिराकुर्वन्न प्रीतुरपि । अत्र च पितामहापेक्षया भ्रातुओतृपुत्रस्य च णाति सतां मनः॥पल्यभावेऽप्यपुत्रिका दुहिता तदभावे संनिकृष्टत्वात्पित्रभावे भ्राता तदभावे तत्सुतस्तदभावे पिता माता च तयोरभावे सोदर्यभ्राता तदभावे तत्सुतः । पितामहादियों यः संनिकृष्टस्तदभावे च समानोदकः स. 'मातर्यपि च वृत्तायां पितुर्माता हरेद्धनमिति वक्ष्यगोत्रो मातुलादिबन्धुरिति क्रमात्पूर्वपूर्वाभावे। एवं पिता
माणत्वात् । पितृमाता तदभावेऽन्योऽपि संनिकृष्टसपिण्डो महे वृत्ते तद्धनं पुत्रस्यैव धनं न पौत्रस्याधिकारः । यत्तु
मृतधनं गृह्णीयात् । तद्यथा पितामहसंतानेऽविद्यमाने 'तत्र स्यात्सदृशं स्वाम्यमिति तत्पुत्रेच्छया विभजनीयं
प्रपितामहसंतान एव । तदप्युक्तं-अत ऊर्च, सपिण्ड
संतानाभावे समानोदक आचार्यः शिष्यश्च क्रमेण धनं ' x पमा., सवि. मितावद्भावः । - + अधिकं दा.व्याख्यानं तथा अप.व्याख्यानं 'त्रयाणामुदक'
गृह्णीयात् ।
___xममु. इति मनुवचने (पृ.१३१५) द्रष्टव्यम् ।
(५) धनमपुत्रस्य, सकुल्योऽत्र समानोदकः ।। ४१७ भवे (हरे) पू. व्यप्र.५२२,५२७ पू.: ५३० अत
. . विर.५९२ ऊर्ध्व (तदभावे) उत्त.; ब्यम.६३,७२ पू., विता.४०५ पू. | (६) सकुल्पपदं बन्धोरप्युपलक्षणम् । शिष्यपदं तु ४०७ रः (रं) पू.: ४६८ पू., बाल.२।१३४ भवे (हरे) तीर्थानाम् ।
मच. पू.:२।१३५ (पृ.२१५ उत्त,, २२२ 'पू.); सेतु.४८ पू.; (७) अत्र सकुल्यशब्देन सगोत्रसमानोदकानां समु.१४२ ण्डाय (ण्डो य); विच.११८,१३२ पू. :१३३ मातुलादीनां बन्धुत्रयस्य च ग्रहणम्। व्यप्र.५३० चतुर्थपाद:. . (१) मस्म.९।१८७.इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम्। ४.दात..ममुग्रतम् ।. . . . ...