________________
१४७६
व्यवहारकाण्डम्
(१) मातर्यसत्यामेतद् द्रष्टव्यम् । विश्व.२।१३९ ।। (७) (बालरूपमते) इत्येवमादिवाक्यमपि भार्यासुता(२) विकल्पस्मरणान्नेदं क्रमपरं वचनमपि तु धन- | भावे बोद्धव्यम् ।
स्मृसा.७३ ग्रहणेऽधिकारप्रदर्शनमात्रपरम् । तच्चासत्यपि पल्यादि. | मात्रभावे भ्रातर इति । पित्रमावे मातुः । स्मृसा.१३० गणे घटत इति व्याचक्षते। मिता.२।१३५(पृ.२२०). (८) पित्रभावे भ्रातरो धनभाजः। +सवि.४१६ :: (३) भ्रातर एव. हरेयुनं तु भ्रातृपुत्रोऽधिकारीत्याह । (९) 'तदभावे पिता तदभावे माता' इति प्राग्द
दा.१९० र्शितबृह द्विष्णुवचनात् । योगीश्वरवचने तु पितरावित्यत्र . (४) पिता हरेदविभक्तस्य । भ्रातर एव वा पित्रनु- विज्ञानेश्वरोक्तरीत्या प्राङ्माता तदनु पिता । अन्यमते मत्या। विभक्तत्वे तु पल्येव तदभावे तु दुहित्रादेर्याश- संभूय विभागः पितुर्वा प्राथम्यमिति विप्रतिपत्तौ पितुल्क्योक्तेः। .. ...
मवि. रधिकमान्या या माता सा पितुरपेक्षया प्रथमाधिकारिणी। (५) अक्षरार्थो व्यक्तः । तात्पर्यार्थस्त्वव्यक्तः संग्रह- या तु पितुरपेक्षया न्यूनमानभाक् सा पितुः पश्चात् । कारेण दर्शितः 'अशेषात्मजहीनस्य मतस्य धनिनो धनम्। युक्तं चैतत् । वृत्या दिसंविधानमकुर्वतः पितुरपेक्षया केनेदानी ग्रहीतव्यं इत्येतन्मनुनोच्यते ॥' अस्यायमर्थः। मातुरेवाधिकोपकारकत्वाद्धनग्रहणम् । वृत्त्यादिसंविधानमुख्यगौणपुत्रविहीनस्य धनवतो मृतस्य धनमिदानी कर्तुस्तु तस्य यावजीवं भरणपोषणादिनाऽतिशयितोपतन्मरणानन्तरं केन. हर्तव्यमित्याकाङ्क्षायां पित्रादिना | कारकस्य धनग्रहणमिति सर्वस्मृतीनां सर्व निबन्धानां हर्तव्यमित्येतदधुना पित्राद्यपेक्षया बहुविधोपकारकासन्न- चादुःस्थता भातीत्यादि सुधीभिर्विभाव्यम् । व्यप्र.५२६ जनाभावे मनुनोच्यत इति । अत एव पित्रादिभ्यो गौण- । (१०) मिताटीका-(पक्षान्तरम् ) पितेति मनुवाक्यं पुत्राणामासन्नतरत्वं ज्ञात्वा संग्रहकारेण 'पिता हरेदपुत्रस्य' ...संसष्टिविषयमेव। ...। संसष्टत्वं च यतो न येनकेनइत्यस्याशेषात्मजहीनस्येति तात्पर्यमुक्तं तदनवद्यमेव । चित्सह अपि तु पित्रा भ्रात्रा पितृव्येण वा। किन्तु यथा गौणपुत्राणां दृष्टादृष्टोपकारकत्वेन पित्राद्यपे
. बाल.२।१३५(पृ.२२२) क्षयाऽग्रेसरत्वात् तदपेक्षया चासन्नतरत्वं तथा पल्या
(११) भ्रतरः सोदराः, एवशब्देनापुत्रस्य रिक्थहरणे अपि दृष्टादृष्टोपकारकरणे श्रतिस्मत्यादिपर्यालोचनया भ्रातृणां पितृतो विशिष्टत्वं सूचितम् । नन्द. पित्राद्यपेक्षया आसन्नतरत्वमस्ति । पल्या अभावे 'पिता
मृतापुत्रधनभाजः क्रमेण प्रत्यासन्नाः सपिण्डा; सकुल्याः आचार्यः हरेदपुत्रस्य' इति एतन्मनुनोच्यते इत्येवं तात्पर्यमूह्यम् ।
. शिष्यः ऋत्विजः सस्त्रियश्च
अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत् ।
स्मृच.२९० (६) अविद्यमानमुख्यपुत्रस्य पत्नीदुहितरहितस्य च
अत ऊवें सकुल्यः स्यादाचार्यः शिष्य एव वा ॥ पिता धनं गहीयात्तेषां मातुश्चाभावे भ्रातरौ धनं गृह्णीयुः । | + सवि. (पृ.४०५) स्मृचगतम् । एतच्चानन्तरं प्रपञ्चयिष्यामः ।
xमम.
(१) मस्मृ.९।१८७; मिता.२।१३५(पृ.२२२)पू. दा.
२११:२१३ अत ऊर्ध्व (तदभावे) उत्त; अप.२।१३५ पू., * पमा. मितागतम् । ४ मच. ममुगतम् ।
व्यक.१६०-१, स्मृच.३०१ अनन्तरः सपिण्डाधस्त (यो यो २।१३५ (पृ.२१७,२२०); दा.१९०; अप.२०५१, व्यक. ह्यनन्तरः पिण्डात्त) ल्यः स्यादा (स्याः स्युरा): ३०६ र: १६०, गौमि.२८।२५मस्मृवत्, स्मृच.२८८,२९०,२९८; (रं) पू.; विर.५९२, स्मृसा.१३३ पू.:१३५:१४१ तस्य विर.५९२, स्मृसा.७३,१३०,१४१,१४५,१४७; पमा. धनं (वै तद्धनं):१४७, पमा.५२७ पू.:५२९ अनन्तरः २७२,५२६ मस्मृवत् : ५३१ विचि.२४०% व्यनिस्मृचि. सपिण्डायस्त (यो यो ह्यनन्तरः पिण्डात्त) वा (च): ५४१(-) ३२ मस्मृवत् नृप्र.४०,४१ मस्मृवत्: सवि.४०५ मस्मृवत्: पू. रत्न.१५५ पिण्डाद्यस्त (पिण्डो यस्त) पू.; विचि.२४० पू.; ४१६; वीमि.२०१३५, व्यप्र.४९४,५२६; व्यउ.१५९; | व्यनि. ण्डाय (ण्डो य) भवे (हरे) पू., स्मृचि.११ ण्डाद्य विता.३९२, राकौ.४५६मस्मृवत्; बाल.२।१३५(पृ.२२१); (ण्डो य) तस्य धनं (तं सधनं); नृप्र.४० पू.,४१ उत्त. दात.
। १९५ भवे (हरे) पू.: सवि.४१६ रः (रं) भवे (हरे) पू. :