________________
दायभागः-मृतापुत्रधनाधिकारक्रमः
दिभ्यस्तु मृतभोग्यान्यपिण्डद्वयदातृतया 'बीजस्य चैवं | रभाव पित्रादीनामधिकारस्य स्थितत्वात् । दायाचं दायायोन्याश्च बीजमुत्कृष्टमुच्यते' (मस्मृ. ९।३५) इति मनु- | दग्राह्यमृक्थम् ।
विर.५९२ वचनावगतोत्कर्षेण च बलवत्त्वात् । दा.१८६ | (९) (बालरूपमते) पित्रभावे मातुः। मातुरभावे ___ ससंतानायां वृत्तायामित्यर्थः । अपिशब्दचकारयोश्चो- भ्रातृतत्पुत्राभावे वचनमिदम् । स्मृसा.१३१ भयत्रान्वयः कार्यः, तेन मातरि च वृत्तायां पितामह्यपि | (१०) सकुल्यान्तशून्यस्य धनं पितामही हरेदित्यर्थः। गृह्णीयात् किं पुनर्धात्रादयः पितामहपर्यन्ता इति, अपि
विचि.२४० शब्दसूचिताः भ्रात्रादयः । तदयं वचनार्थ:-दौहित्रा.
(११) यथा पित्रभावे माता तथा पितामहाभावे न्तात् मृतसंतानात् परतः स्वसंतानाच्च पूर्व उक्तक्रमेण
| पितामही ।
दात.१९५ पित्रोरधिकारः, अतः स्वसंतानात् पूर्व पितामहपितामह्यो
| (१२) तदभावे पिता । तदभावे भ्रातरो धनभाजः। रधिकारोऽनेनैव दर्शितः अत एव याज्ञवल्क्येन मातुर- | मातृसोदराः प्रथमं गृह्णीयुः।
व्यनि. धिकारप्रदर्शनेनैव पितृव्यादिभ्यः पूर्व पितामह पिता- (१३) मम तु प्रतिभाति 'मातर्यपि च वृत्तायां' मह्योरधिकारस्याप्युक्तत्वात् न पृथगुक्तः। दा.१८८ | इति मनुवाक्ये 'तदभावे मातापितरौं' इति शंखपैठी(५) पत्नीदुहित्रभावेऽपुत्रस्य धनं पितृगामीति प्रा
नसिवचनयोः, 'ततो दायमपुत्रस्य विभजेरन् सहोदराः । क्सूचितं तत्र विशेषमाह-अनपत्यस्येति । मातर्यपि
तुल्या दुहितरो वापि ध्रियमाणः पितापि वा ॥ सवर्णा वृत्तायां पश्चापितरि तद्ग्रहीतरि वृसे भ्रातृतत्सुतेष्व |
भ्रातरो माता भार्या चेति यथाक्रमम् । तेषामभावे सत्सु तस्य वित्तान्तरोपार्जनासंभवे चायमनुग्रह उक्तः ।
गृह्णीयुः कुल्यानां सहवासिनः ॥' इति देवलवचने, मवि.
सर्वत्रापि 'वृत्तायां' 'तदभावे यथाक्रमम्' इत्यादिपदैः (६) भ्रातृसंतानानन्तरमपि तेषां गोत्रजानां च
क्रमप्रतीतेोगीश्वरबहद्विष्णुवचनयोरेव क्रमपरत्वमितबद्धक्रमत्वाविशेषात्पितामह्या सहैवात्र क्रमो निबध्यते
रेषां त्वधिकारमात्रपरत्वेन तदविरोधेन तत्तत्स्थान निवेशेइति संबद्धम् । स्वरूपैकशेषत्वेन पुंसामेव गोत्रजानां
ऽप्यक्षतिरिति समाधि व साधुः, किन्तु क्षेत्रजादिपुत्रस्थले भ्रातृसुतसहक्रमबन्धनात् । न ह्यन्यगोत्रजा पितामही
यथा स्मृतिवचनक्रमविपर्यास औरसानुकूल्यप्रातिकूल्य
गुणवत्त्वागुणवत्त्वादिभिर्व्यवस्थापितस्तथात्रापि दायमृतगोत्रजाऽपीत्यर्ल बहुना।
स्मृच.३००
भागप्रकरणे पुत्रादीनां पित्राद्युपकारकत्त्वकीर्तनस्य गुण(७) अनपत्यस्य पुत्रस्य धनं माता गृह्णीयात्पूर्व
वत्त्वादिकीर्तनस्य वाऽनन्यप्रयोजनत्वात्प्रत्यासत्तितार'पिता हरेदपुत्रस्य ऋक्थमि'त्युक्तत्वात् । इह माता हरे
तम्यवत् धनस्वाम्युपकारातिशयानतिशयगुणवत्त्वागुणदित्यादि याज्ञवल्क्येन पितरावित्येकशेषकरणात् ।
ववादिभिर्यथावचनं स सर्वोऽपि क्रमविपर्यासः समाविष्णुना च-'अपुत्रस्य धनं पन्य भिगामि तदभावे
धेयोऽन्ये तु समाधयः कुशकाशावलम्बनमात्रतुल्या अनु. दुहितगामि तदभावे पितृगामी'त्येक शेषस्यैव कृतत्वात् ,
पादेया इति । एवमग्रेऽपीति सर्व सुस्थम् । मातापितरौ विभज्य गृह्णीयाताम् । मातरि मृतायां
व्यप्र.५२६-७ पत्नीपितृभ्रातृभ्रातृजाभावे पितुर्माता धनं गृह्णीयात् ।
अपुत्रमृतधनभाज: पिता भ्रातरः प्रत्यासन्नाः सपिण्डाः सकुल्या +ममु.
आचार्यशिष्यो राजा च क्रमेण। ब्रह्मस्वं ब्राह्मणानामेव न राशः। (८) अनपत्यत्वमत्र पुत्रपल्यादिशून्यत्वं विवक्षितम् । 'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा ॥ पितामह्यधिकारः पितृभ्रातृसपिण्डाभावे द्रष्टव्यः। मातु
* स्मृतिसारोद्धतपारिजातमतं, बाल.२॥१३५ (पृ.२२२) ४ स्वमतं 'न भ्रातरो न पितरः' इति मनुवचने 'पत्नी | व्याख्यानं च विरगतम् ।। दुहितरश्चैव' इति याज्ञवल्क्यवचने च द्रष्टव्यम् ।
:शेषं विरगतम् । + सवि, (पृ.४१६) श्रीकरमत्रं ममुवत् । . . (१) मस्मृ.९।१८५ वा (च) उत्त, विश्व.२०१३९ मिता,