________________
व्यवहारकाण्डम् वा धर्मिष्ठेषु विवाहेषु जाताः । तदभावे पिता । (१) सर्वथा चापत्याभावेऽनपत्य इत्ययमेवास्य धरमाणः, पित्रभावे भ्रातरो भ्रातृपुत्राश्च । | विषयः।
विश्व.२०१३९ अदायादकं राजा हरेत् स्त्रीवृत्तिप्रेतकार्यवर्ज- (२) व्याख्यातोऽयं श्लोकः। मेधा. मन्यत्र श्रोत्रियद्रव्यात् । तत् विद्येभ्यःप्रयच्छेत्। (३) न च सपिण्डेष्वेव प्रत्यासत्तिर्नियामिका अपि तु
द्रव्यमिति । अपुत्रस्य प्रमीतस्य द्रव्यं, सोदर्या | समानोदकादिष्वपि, अविशेषेण धनग्रहणे प्राप्ते प्रत्याभ्रातरः सहजीविनः एकोदरजा भ्रातरः संसृष्टिनः सत्तिरेव नियामिकेत्यस्मादेव वचनादवगम्यत इति । हरेयुः । वेति वाक्यभूषणम् । कन्यानामपि सत्वे प्रति- यत्पुनर्धारेश्वरेणोक्तं- 'अनपत्यस्य पुत्रस्य' इति पत्तिमाह-कन्याश्चेति । तास्तु विवाहाद्यपेक्षितं द्रव्यं | मनुवचनाजीवत्यपि पितरि मातरि वृत्तायां पितुर्माता हरेयुः। रिक्थमिति । रिक्थं दायं, पुत्रवतः प्रमीतस्य, ! पितामही धनं हरेन्न पिता । यतः पितृगहीतं धनं विजापुत्राः, हरेयुरिति वर्तते । दुहितरो वा, धर्मिष्ठेषु ब्राह्मा- तीयेष्वपि पुत्रेषु गच्छति, पितामहीगहीतं तु सजातीयेदिषु चतुर्पु विवाहेषु जाताः, हरेयुः पुत्राभावे । तदभावे प्वेव गच्छतीति पितामह्येव गह्वातीति । तदप्यादुहित्रभावे, पिता, धरमाणो जीवन्, हरेत् । पित्रभावे चार्यों नानुमन्यते । विजातीयपुत्राणामपि धनग्रहणस्योभ्रातरः, भ्रातृपुत्राश्च भ्रात्रभावे, हरेयुः।
क्तत्वात् 'चतुस्त्रिोकभागाः स्युः' (मस्मृ.९।१८९) इत्या. दायादस्याप्यभावे धनस्य गतिमाह-अदायादक- दिनेति । यत्पुनः 'अहार्य ब्राह्मणद्रव्यं राज्ञा नित्यमिति, मिति । दायादरहितं धनं, राजा हरेत्, कथं हरेत् | स्थितिः' इति मनुस्मरणं तन्नृपाभिप्रायं न तु पुत्राभिस्त्रीवत्तिप्रेतकार्यवजे स्त्रीदेहयात्रार्थ प्रमीतौदैहिकार्थ प्रायम् । ___+मिता.२।१३५(पृ.२२२) च धनमपेक्षितं वर्जयित्वा । तत्रापवादमाह-अन्यत्र (४) तत् पितृपर्यन्ताभावे बोद्धव्यम् । न्यायागतं श्रोत्रियद्रव्यादिति । छन्दोध्यायिधनं तु न हरेत् । क चैतत् , दौहित्रात् परतो मातृतश्च पूर्व पितुरधिकार तर्हि तद् विनियुञ्जीतेत्याह-तत् त्रैविद्येभ्यः प्रयच्छेदिति। इति मृतपिण्डमृतभोग्यान्यपिण्डद्वयदातुदौहित्रात् मृततिस्रो विद्या अधीयते त्रैविद्यास्तेभ्यो दद्यात् । श्रीमू. भोग्यान्यपिण्डद्वयमात्रदातृतया पितुर्जघन्यत्वात् , मात्रा
* पिता हरेदपुत्रस्य' (मस्मृ.९।१८५) इति श्लोके मेधा- मृतापुत्रधनहारिणः दुहितृदौहित्राः
तिथिव्याख्यानं नोपलभ्यते, लुप्तश्च सोऽशः तत्रास्य श्लोकस्य +यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा।
व्याख्यायाः संभवः। तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ।। ___+ पमा., सवि., व्यउ., व्यम., विता. मितागतम् । दौहित्र एव च हरेदपुत्रस्याखिलं धनम् । द्यमा) मातर्य (तस्याम); मिता.२।१३५ (पृ.२१७,२२२); दा. दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत् । १८५:१८८ उत्त.; अप.२।१३५ हरेद्धनम् (धनं हरेत्); स एव दद्याद्वौ पिण्डौ पित्रे मातामहाय च ॥ व्यक.१६० दायमंवा (दायाद्यमा); स्मृच.२९८ अपवत: पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्मतः । ३०० अपवत्, उत्त.; विर.५९१-२ व्यकवतः स्मृसा. तयोहि मातापितरौ संभूतौ तस्य देहतः ॥
१३१ च (नि): १३५ च वृत्तायां (मृतायां च) शेष व्यकवतः . अनपत्यमृतधनभाजौ क्रमेण माता पितामही च
१४१ च वृत्तायां (मृतायां च); पमा.५२७ (-) अपवत् ,
उत्त.; रत्न.१५५ हरेद्धनम् (धनं हरेत् ) उत्त.; सुबो.२।१३६ अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् ।
उत्त.; विचि.२३९.४० अपवत् ; व्यनि. पू.; स्मृचि.३२% मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम् ।।
नृप्र.४१ उत्त.; दात.१९५ अपवत् ; सवि.४१६ अपवत् ; + 'यथैवात्मे' त्यादिचतुर्णा श्लोकानां व्याख्यानं स्थलादि- व्यप्र.४९४,५२५:५२६ तृतीयपादः:५२८ उत्त.; व्यउ. निर्देशश्च 'पुत्रप्रकाराः तेषां दायहरत्वविचारश्च' इति प्रकरणे | १५२,१५५; व्यम.६३ उत्त.; विता.३९२:४०४ उत्त: (पृ.१२९४-७) द्रष्टव्यः।
४०७, बाल.२।१३५ (पृ.२२१); सेतु.४७, समु.१४२% (१) मस्म.९।२१७, विश्व,२।१३९ दायमवा (दाया- | विच.१३१.