________________
दायभाग:-मृतापुत्रधनाधिकारक्रमः
(८) तानि (वचनानि) अधिकारिमात्रपराणि न । भरणं चास्य कुर्वीरन् स्त्रीणामाजीवनक्षयात् । क्रमपराणि । एषामभावे पूर्वस्येति श्रौतक्रमेण पाठक्रमस्य । रक्षन्ति शय्यां भर्तुश्चेदाच्छिन्द्युरितरासु च ॥ बाधात् । न त्वेवासुराग्रुढस्त्रीपराणीति सर्वसिद्धान्तः। या तस्य दुहिता तस्याः पित्रंशो भरणे मतः ।
. ऋविता.३९२.३ आसंस्काराद्धरेद्भागं परतो विभृयात्पतिः ॥ '. . अपुत्रस्त्रीणां प्रजीवनमात्रम्
.. महाभारतम् भ्रातृभार्याणां स्नुषाणां च न्यायतः प्रवृत्ता- ___ मृतापुत्रधनहारिणः दुहितृदौहित्राः नामनपत्यानां पिण्डमात्रं गुरुर्दद्याज्जीर्णानि
युधिष्ठिर उवाचवासांस्यविकृतानि .
अथ केन प्रमाणेन पुंसामादीयते धनम् । ब्रह्मस्वं ब्राह्मणपरिषदः न राशः । बालस्त्रीधनादीन्यपि न राज्ञः। पुत्रवाद्ध पितुस्तस्य कन्या भावतुमहातं ।।.. अकृत्वा प्रेतकार्याणि प्रेतस्य धनहारकः।
भीष्म उवाचवर्णानां यद्वधे प्रोक्तं तद्ब्रतं नियतश्चरेत् ॥ यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा।
परिषद्गामि वा श्रोत्रियद्रव्यं न राजगामि, न . तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ।। हार्य राज्ञा देवब्राह्मणसंस्थितं सनिक्षेपोपनिधि- दोहित्र एव तद्रिक्थमपुत्रस्य पितुहेरेत् । क्रमागतं न बालस्त्रीधनानि । एवं ह्याह
ददाति हि स पिण्डान्वै पितुर्मातामहस्य च ॥ न हार्य स्त्रीधनं राज्ञा तथा बालधनानि च। ।
पुत्रदौहित्रयोरेव विशेषो नास्ति धर्मतः ।। नार्याः षडागमं वित्तं बालानां पैतृकं धनम् ॥
. कौटिलीयमर्थशास्त्रम् . परिषदब्राह्मणाः। उपनिधिार्ने क्षेपविशेषः । पारिजाते धय॑विवाहजाः पुत्रा दुहितरो वा रिक्थभाजः । अपुत्रधनभाज: क्रमागतं पितृपरम्परया आगतम् । षडागममध्यग्न्यादि ।
सोदरभ्रातरः कन्याश्च । तदभावे पिता भ्रातरो तत्पुत्राव
क्रमेण। अदायकं राजा हरेत् । ब्रह्मस्वं ब्राह्मणानामेव । , षडागमलब्धम् ।
+विर.५९८ अनपत्यमृतभ्रातृधनभाजो भ्रातरो न भार्या दुहितरो वा । ताः
द्रव्यमपुत्रस्य सोदया भ्रातरः सहजीविनो वा प्रजीवनमात्रभाजः।
हरेयुः कन्याश्च । रिक्थं पुत्रवतः पुत्रा दुहितरो xभ्रातृणामप्रजाः प्रेयात्कश्चिच्चेत्प्रव्रजेत वा। व्यकवत्, शंखः; चन्द्र.९८(-) जाः (जः) त्कश्चिच्चे (यः विभजेरन्धनं तस्य शेषास्ते स्त्रीधनं विना ।।
कश्चि) स्ते (स्तु); व्यप्र.५४१ शंखनारदौ; ब्यम.६८ शंखनारदौ.
(१) व्यक.१६० सु च (सु तत्) शंखः:१६२ शंखः; * बाल. वितावद्भावः ।।
विर.५९३ जीवन (जीवित) शंखः: ६०३ व्यकवत्, शंखः; - व्याख्यानं स्थलादिनिर्देशश्च दायानहप्रकरणे (पृ.१३९०) स्मृसा.७९, १४२,१४५,१४६ रन् (त) सु च (सु तत्) द्रष्टव्यः। + विचि. विरगतम् ।
शंखः:१३४ रन् (त) शय्यां (शयनं) सु च (सु तत्) शंखः : x 'भ्रातृणामप्रजाः' इति श्लोकत्रयव्याख्यासंग्रहः नारदे १३९ व्यकवत्, शंखः; मपा.६८० चा (वा) शंखः; दीक. संसृष्टिविभागे द्रष्टव्यः, निबन्धकारैस्तत्र नीतत्वात् । ४५ रन् (त) शंखः, विचि.२५० व्यकवत् , शंखः; चन्द्र.९८ (१) दात.१७२ शंखः; विच.८० शंखः.
| (= ) वन (वित); व्यप्र.५४१ शंखनारदौ; व्यम.६८ सु च (२) व्यक.१६१ सनि (न नि); विर.५९८ स्मृसा.१३७ (सु तु) शंखनारदौ; विता.४२५ चा (वा) पू., शंखनारदौ. वा श्रोत्रियद्न्यं (ब्रह्मस्वं) ब्राह्मण (तागण) सनि (न नि) : (२) व्यक.१६२ शंखः विर.६०३ पू., शंखः; स्मृसा. १४३-४ सनि (न नि) ह्याह (वा); विचि.२४३ (वा०) न+(तु) ७९,१३९,१४५,१४६ शंखः, विचि.२५० शो भरणे मतः (न हार्य राज्ञा...धनम्०) :२४४ (परिषद्गामि...ह्याह०) शंखः. (शे भरणं मतम् ) शंखः; चन्द्र.९८ (D)णे (f); व्यप्र.५४१ . (३) व्यक.१६२ स्ते (स्तु)शंखः; विर.६०३ बजे (म्रिये) त्रंशो (भ्योऽशो) शंखनारदौ; व्यम.६८ शो भरणे ‘मतः शंखः, स्मृसा.७९ जाः (जः) शंखः : १३९ जाः (जः) प्रेया- (व्यंशाद्भरणं मतम्) शंखनारदौ; विता.४२५ शंखनारदौ, स्कश्चिच्चेत् (कश्चित्-नियेत) स्ते (स्तु) शंखः:१४५,१४६ स्ते (३) भा.१३।४५।१०-१३, (स्तु) शंखः; मपा.६८० व्यकवत् , शंखः, विचि.२४९-५० । (४) को.३५.. ...