________________
१४७२
व्यवहारकाण्डम्
(१) उक्तलक्षणपत्नीदुहित्रभावे सोदर्यभ्रात्रभिप्रायं शंख:-स्वर्यातस्येति । स्वर्यातस्यापुत्रस्य पितृव्येण पित्रा तत् । यदि च पितुरन्या पत्नी स्यात् , तदभावे तु भ्रात्रा वा संसृष्टस्य संसृष्टाभावे भिन्नोदरासंसृष्टभ्रातृगामि पितरौ, तत्र पिता हरेदपुत्रस्येति वचनात् पितैव वा | द्रव्यमित्यर्थः। तथा च नारदः- 'संसृष्टानां तु यो पूर्वोऽस्तु। तदनुमते तु तत्पत्नी, अननुमते तु ज्येष्ठा वा भागस्तेषामेव च इष्यते । अतोऽन्यथा नांशभाजो पत्नीति । ज्येष्ठाशब्दः सवर्णार्थः। सर्वा वा, वाशब्दाद् निर्बीजेष्वितरानियात् ॥' अतोऽन्यथा संसृष्टेषु सत्सु यदि सवर्णाः स्युः।
विश्व.२११४० भिन्नोदरभ्रात्राद्यसंसृष्टिनो नांशभाजः । यदा तु सर्वे सं(२) शङ्खवचनमपि संसृष्टभ्रातृविषयमिति। सृष्टा निर्बीजाः संतानरहिता भवन्ति तदा चेतरान् भिन्नो
मिता.२११३५ (पृ.२२०) दरान् भ्रातृनियात् । संसृष्टानां भागं प्राप्नयादित्यर्थः । तत्र (३) शंखादिवचनेषु व्यवहितयोजना कार्या, अपुत्रस्य स्वर्यातस्य धनं ज्येष्ठा पत्नी हरेत्, तदभावे पितरौ ज्येष्ठग्रहणं सुसंयतत्वादिगुणवत्याः कथनार्थ न पुनर्म: हरेतां, तदभावे भ्रातृगामीति । तदभाव इति मध्यपठितं ध्यमादिनिवृत्यर्थम् । पुनरपि तदभाव इति वक्तव्ये पूर्वेण भ्रातृगामीत्यनेन परेण च पितरौ हरेतामित्यनेन वाशब्दः प्रयुक्तः । फलसाम्यात् । तथाहि वाशब्दाद्वि- . संबध्यते अविरोधात् न्यायस्योक्तत्वाच्च । न त्वश्रुताविभ- कल्पोऽवगम्यते। तथा च स्वाम्यनुरूपवस्तुनि तुल्यतसंसृष्टगोचरत्वकल्पना । अतोऽविशेषेणैव विभक्त- | वद्विकल्पः संभवति । न हि वस्तुनि विकल्पते. इति त्वाद्यनपेक्षयैव अपुत्रस्य भर्तः कृत्स्नधने पल्यधिकारो न्यायशास्त्रसिद्धत्वात् । तस्मादत्र वाशब्दादभावविकल्पाजितेन्द्रियोक्त आदरणीयः।
*दा.१६६ वगतेः फलस्वाम्यमस्त्येव । एवं चायं क्रमः। भ्रात्र" (४) तत्पितृधनानुपघातेनार्जिताविभक्तधनेषु भ्रातृषु
भावे पिता हरेत् । तदभावे माता। तदभावे पत्नी । द्रष्टव्यम् । अतादृशभ्रातृभावे च पितरौ ज्येष्ठा वा ततश्च विभक्तविषयोक्तपत्नीदुहित्रादिक्रमविरुद्धत्वात् पत्नी । तदुक्तलक्षणभ्रातृविलक्षणास्तु याज्ञवल्क्योक्तक्रमा- तदविरोधायैतत्संसृष्टांश विषयमिति कल्प्यते । विभक्त. नतिक्रमेण रिक्थभाजो मन्तव्याः। +अप.२११३५ | विषयोक्तनैयायिकपत्नीदुहित्रादिक्रमोऽस्मिन्विषये शं.
(५) तत्सामान्यविशेषन्यायेन विभक्तसंस्थितविषया- खोक्तवाचनिकक्रमेण बाध्यते। वाचनिक एवायं क्रमः । दन्यत्र संसृष्टस्वर्यातविषयेऽवतिष्ठते इत्यविरोधः । अस्मिन्क्रमे कस्यचिन्न्यायस्याभावात् । पत्नीनामभावे तु
स्मृच.२९९ संसृष्टापुत्रांशं तद्भगिनी लभेत । - +स्मृच.३०५-६ • , यदा तु पिता पितव्यो वा संसृष्टो न विद्यते तदा
(६)[बालरूपमते अविभक्तसंसृष्टविषयम् । त्वसंसृष्टिभिन्नोदरो भ्राता गृह्णीयात् । तदभावे त्वसंसृष्टः
स्मृसा.१३१ पिता, तदभावे माता, तदभावे पत्नी। तथा च
[हलायुधमते यच्च 'अपुत्रधनं पल्यभिगामी'त्यादि.
विष्णुवाक्येन भ्रातृसद्भावेऽप्यपुत्रधनं पन्य भिगामीति 1 * शेषं 'पत्नी दुहितरः' इति याज्ञवल्क्यवचने द्रष्टव्यम् ।
प्रतिपादितं तत् 'अपुत्रा शयनं भर्तुरि'त्यादिवृद्धमनुवाक्य| + विर.५९४ अपगतम् । ।
पर्यालोचनया भर्तृशयनपरिपालनश्राद्धकरणादिगुणोपेता पत्नी वा ज्येष्ठा (ज्येष्ठा वा पत्नी) (सगो....रिणः०) शंख
या पत्नी तद्विषयम् । या चैवंविधा न भवति तस्यां लिखितपैठीनसयः :५२६ शंखपैठीनसी :५३८विश्ववत्, शंख, Amino भातशाम्येव तटनम । स्मसा.१४१ व्यम.६८ विश्ववत् , शंख, विता.३९२ अपुत्रस्य स्वर्यातस्य (स्वर्यातस्य पुत्रस्य) पत्नी वा ज्येष्ठा (ज्येष्ठा वा पत्नी)
(७) यद्यप्येकशेषात् पितरावित्यत्र नं क्रमः प्रतीयते (गो....रिण:०) शंखः : ४२५ अपुत्रस्य स्वर्यातस्य (स्वर्या
तथाऽप्येतत्समानार्थे मातापितरौ इति शब्दे मातुशब्दस्य तस्य पुत्रस्य) द्रव्यम् (धन) तां+(तदमावे) पत्नी वा ज्येष्ठा
पूर्वपातदर्शनादस्त्येवात्र पाठक्रमः। रत्न.१६० (ज्येष्ठा पत्नी) (सगो...रिण:०) शंखः; बाल.२।१३५ | + पमा. स्मृचगतम् । x हलायुधमते शेष अपगतम् । (१.२२१) विश्ववत् , शंख, समु.१४४ शंखः. . । शेष स्मृचवत् । न्यम. रत्नगतम्।।..
.