________________
दायभाग:-मृतापुत्रधनाधिकारक्रमः
१४०१
पुत्रपौत्रप्रपौत्रानुपक्रम्य 'सत्स्वङ्गजेषु तद्नामी ह्यर्थों मृतवानप्रस्थधनभाजौ क्रमेण आचार्य शिष्यौ भवति' इत्युक्तम् ।
दात.१८९
नानप्रस्थधनमाचार्यो गृह्णीयात शिष्यो वा। (४) 'अपुत्रस्य धनं पल्यभिगामि, तदभावे मातृ- | शङ्खः शङ्खलिखितौ च गामि, तदभावे पितृगामीति वचनजातविरोधाद्विभज्य । अपुत्रमृतधनभाजः क्रमेण भ्रातृपितृसगोत्रशिष्यसब्रह्मचारिणः । पितरौ गृह्णीयातामिति कुल्लूकः। मातापित्रोरयोगव्यव
भ्रात्रभावे ज्येष्ठा पत्नी वा । च्छेदमात्रं पत्नीगामित्वेऽपि संगतं त्रयाणां सत्त्वे त्रितय. अपुत्रस्य स्वर्यातस्य भ्रातृगामि द्रव्यम् । तदभावे मधिकारीति । 'अन्याभावसहकृतविकल्पस्याभावादिति
| पितरौ हरेतां पत्नी वा ज्येष्ठा । सगोत्रशिष्यतु तत्त्वम् ।
मच.९।२१७ सब्रह्मचारिणः । (५) बन्धुरत्र सपिण्डः । सकुल्यः सगोत्रः । बन्धु
___* गौमि.व्याख्यानं 'असंसृष्टिविभागः' इति गौतमवचने पदेन वक्ष्यमाणपितृबन्ध्वादिग्रहणे योगीश्वरोक्तक्रमविरो
- (पृ.१४६५) द्रष्टव्यम् । उ. व्याख्यानं 'पुत्राभावे' इति आपस्तम्बधापत्तेः।
1.४९४ । वचने (पृ.१४६७) द्रष्टव्यम् । सवि.व्याख्यानं 'भिन्नोदराणां' अपुत्रमृतधनभाक् न पुत्रिका बान्धवा वा किन्तु ज्ञातयः
इति विष्णुवचने द्रष्टव्यम् । व्यवहारप्रकाशे मिताक्षरापक्षः अनपत्यरिक्थं न बान्धवगामि । न पुत्रिकागामि
चन्द्रिकापक्षश्चोपन्यस्तः । स्वमतं च धात्रधिकारे 'पत्नी दुहिन बान्धवगामि । किन्त्वपुत्रस्य रिक्थिनो ज्ञातयो तर' इति याज्ञवल्क्यवचने. द्रष्टव्यम् । धनं हरेयुः ।
(१) विस्मृ.१७१५-१६ व्यक.१६१; विर.६०० ____अपुत्रमृतधनभाक् दौहित्रः
स्मृसा.७५,१३८,१४४; व्यनि. स्मृचि.३३; चन्द्र.९३, अपुत्रपौत्रसंताने दौहित्रा धनमाप्नुयुः ।।
व्यप्र.५३२व्यम.६५वानप्रस्थ (वनस्थस्य); बाल.२।१३७%, पूर्वेषां तु स्वधाकारे पौत्रदौहित्रकाः समाः ॥ समु.१४३. अपुत्रपौत्रेति दुहितृपर्यन्ताभावोपलक्षणम् ।
(२) विश्व.२।१४० अपुत्रस्य स्वर्यातस्य (स्वर्यातस्य अपुव्यप्र.५२१
त्रस्य) रेतां (रेयातां) पत्नी वा ज्येष्ठा (ज्येष्ठा वा पत्नी) (सगो
...रिणः०) शंखः, मिता.२।१३५ विश्ववत्, शंखः, दा. * सवि.व्याख्यानं 'पत्नी दुहितरः' इति याज्ञवल्क्यवचने
१५४ शंखलिखितपैठीनसियमाः; अप.२।१३६ अपु (अथापु) द्रष्टव्यम् ।
भावे + (माता) हरे (लभे) (सगो...रिण:०) (पृ.७४१ शंख:), + दा.व्याख्यानं 'यथा पितृधने' इति बृहस्पतिवचने (पृ.७४४ शंखलिखितपैठीनसयः); गौमि.२८।२५ भावे+ द्रष्टव्यम्। सवि.व्याख्यानं 'अकृता वा' इति मनवचने (माता) शिष्यस (शिष्यस्य) रिणः (रिणश्च) शंखलिखितपैठी(पृ.१३००) द्रष्टव्यम् ।
नसयः; उ.२।१४।२भ्रातृगामि द्रव्यम् (द्रव्यं भ्रातृगामि) भावे+ (१) सवि.४२४.
(माता) (सगो...रिणः०) शंखः; स्मृच.२९९(पत्नी...रिण:०) - (२) मिता.२।१३६ पौत्र...समाः (पौत्रा दौहित्रिका शेष विश्ववत् :३७५ विश्ववत्, शंखः, विर.५९२ (स्वर्यातस्य.) मताः); दा.१८१ त्रसंताने (त्रे संसारे); स्मृच.२९५ पौत्र | भावे + (माता) हरे (लभे) पैठीनसिः; स्मृसा.१३१ अपुत्रस्य ...समाः (पौत्रा दौहित्रका मता:); पमा.५२५ मितावत्; स्वातस्य (स्वर्यातस्य ह्यपुत्रस्य) तृगामि द्रव्यम् (तृणामेव तद्धनम् ) मपा.६७२ समाः . (मता:); रत्न.१५४ स्मृचवत् ;
पत्नी वा ज्येष्ठा (ज्येष्ठा वा पत्नी) (सगो...रिणः०) शंखः:१४१ व्यनि, पौत्र...समाः (पुत्रा दुहितुकाः स्मृताः); नृप्र.४० भावे + (माता) हरे (लभे); पमा.५४० अपुत्रस्य स्वर्यातस्य स्मृचवत् ; दात.१९१-२ तु (हि) शेषं दावत् ; सवि. (स्वर्यातस्य अपुत्रस्य) हरेतां...ज्येष्ठा (तदभावे त्वसंसृष्टः पिता ४१३ उत्त.: ४१४,४२५ स्मृचवत; व्यप्र.५१८ स्मृच.
तदभावे माता तदभावे ज्येष्ठा पत्नी) (सगो....रिण:०) शंखः, वत्,' उत्त.: ५२१ पौत्रदी (पौत्रा दौ); व्यउ.१५४ रत्न.१६० अपुत्रस्य स्वर्यातस्य (स्वर्यातस्य ह्यपुत्रस्य) तां स्मृचवत; व्यम.६२ स्मृचवत् ; विता.४०१.२ स्मृचवत् ; (यातां) पत्नी वा ज्येष्ठा (तदभावे ज्येष्ठा पत्नीति) (सगो... बाल.२।१३५ (पृ.१८७ पू. : २२३) स्मृचवत् ; सेतु.४४(=)/ रिणः); व्यनि. भावे + (माता) रेता+(तदभावे); सवि. दावत, पू. समु.१४१ स्मृचवत; विच.१२५ दातवत्, । ४३४ (तदभावे....रिणः०) शंखः, व्यप्र.४९४ तां (याता)
व्य. का. १८५