________________
१४७०
पत्न्यां भ्रातुपत्न्यां वा स्पष्टगर्भायामाप्रसवं प्रतीक्ष्य विभागः कार्यः । आपुत्रलाभादिति वचनात् स्पष्टगर्भासु प्रतीक्षाsस्पष्टगर्भासु तु नेत्यवगम्यते । व्यप्र.४६१-२ अपुत्रमृतधनभाजः क्रमेण सपिण्डाः आचार्यान्तेवासिनी राजा च । ब्रह्मस्वं श्रोत्रियाणामेव न राशः । येस्य पूर्वेषां षण्णां न कश्चिद्दायादः स्यात्सपिण्डाः पुत्रस्थानीया वा तस्य धनं विभजेरन् । तेषामलाभ आचार्यान्तेवासिनौ हरेयाताम् । तयोरभावे राजा हरेत् । न तु ब्राह्मणस्य राजा हरेत् । ब्रह्मस्वं तु विषं घोरम् ।
नं विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम् || त्रैविद्यसाधुभ्यः संप्रयच्छेत् ।
विष्णुः
व्यवहारकाण्डम्
अपुत्रमृतधनभाजः क्रमेण पत्नीदुहितृपितृमातृभ्रातृतत्पुत्रबन्धुसकुल्यसहाध्यायिराजानः । ब्रह्मस्वं ब्राह्मणानामेव न राशः । बीजग्रहणानुविधायिनं अंशं गृह्णीयात् । "दौहित्रान्तानामपाये मातापितरौ हरेयाताम् । अपुत्रस्य धनं पत्न्यभिगामि । तदभावे दुहितृगामि । तदभावे पितृगामि । तदभावे मातृगामि । तदभावे भ्रातृगामि । तदभावे भ्रातृपुत्रगामि । तदभावे बन्धुगामि । तदभावे सकुल्यगामि । तद्भावे सहाध्यायिगामि । तदभावे ब्राह्मणधनवर्ज राजगामि ।
(१) वस्मृ. १७।७२-६३ मभा. २८।२२ (तदभावे ऋत्विगाचार्यों) एतावदेव.
(२) वस्मृ. १७७७. (४) सवि.४२२.
ब्राह्मणार्थी ब्राह्मणानाम् *।
(१) विष्णुना च ' अपुत्रस्य धनं पत्न्यभिगामि तदभावे दुहितृगामि तदभावे पितृगामि' इत्येकशेषस्यैव कृतत्वात् मातापितरौ विभज्य गृह्णीयाताम् । मातरि मृतायां पत्नी पितृभ्रातृभ्रातृजाभावे पितुर्माता धनं गृह्णीयात् ।
ममु. ९।२१७
(२) बन्धुरत्र सपिण्डः, सकुल्यः, सगोत्र इति मिश्राः । विर. ५९५ (३) अत्र अपुत्रपदं पुत्रपौत्रप्रपौत्राभावपरं तेषां पार्वणपिण्डदातृत्वाविशेषात्, अत एव बौधायनवचने
* अत्रानुद्धृतदायभागादिनिबन्धानां व्याख्यानानि 'पत्नी दुहितरः' इति याज्ञवल्क्यवचने द्रष्टव्यानि । पमा. ५२६ त्रस्य (त्र) 'मातृगामि' इत्यन्तम्, बृहद्विणुः : ५२७ (अनपत्यस्य स्वर्यातस्य धनं परत्न्यभिगामि तदभावे मातृगामि तदभावे भ्रातृपुत्रगामि तदभावे सकुल्यगामि, तदभावे बन्धुगामि सहाध्यायिगामि तदभावे ब्राह्मणधनवर्ज राजगामि); रत्न. १५४-५ अपुत्रस्य (अपुत्र) दुहितृगामि + (तदभावे दौहित्रगामि) (तदभावे बन्धुगामि ० ) ( तदभावे सहा... राजगामि ० ); दीक. ४५ त्रस्य (त्र) ‘आतृगामि’ इत्यन्तम्; विचि. २३५ अपुत्र ( अनपत्य ) ( तदभावे भ्रातृपुत्रगामि ० ) शेषं विरवत् व्यनि. अपुत्रस्य (अनपत्यस्य प्रमीतस्य ) तदभावे सकुल्यगामि तदभावे बन्धुगामि इति क्रमः; नृप्र. ४० ' मातृगामि' इत्यन्तम् ; दात. स्मृचि. ३२; १८९ दुहितृगामि + (तदभावे दौहित्रगामि ) शेषं दावत्; मच. ९।२१७; चन्द्र.९३ तदभावे भ्रातृगामि तदभावे सगोत्रगामि तदभावे बन्धुगामि तदभावे शिष्यगामि तदभावे सहाध्यायिगामि इति क्रमः ; वीमि . २ १३६ 'मातृगामि' इत्य-' न्तम्; व्यप्र.४९४ त्रस्य ( 1 ) सकुल्यगामि + (शिष्यगामि); व्यड. १५१-२ ' दुहितृगामि' इत्यन्तम्, बृहद्विष्णु: : १५६ ( तदभावे सहाध्यायिगामि ) एतावदेव ; व्यम. ६२३ त्रस्य (त्र) दुहितृगामि + ( दौहित्रगामि ) ( तदभावे बन्धुगामि० ) ' सकुल्य - गामि' इत्यन्तम्; विता. ३८४ त्रस्य (त्र) बृहद्विष्णुः; बाल. २।१३६ (पृ.१८९,२०५, २०९); सेतु. ३२ ( = ),४५ अपुत्र (अनपत्य) दुहितृगामि + (दौहित्रगामि) 'मातृगामि' इत्यन्तम् ; समु. १४२ बृहद्विष्णुः; बिच. १२१ - २ दुहितृगामि + (दौहित्रगामि) शेषं दावत्.
(३) वस्मृ. १७/७८. (५) सवि. ४२३. _(६) विस्मृ.१७।४-१३; मिता. २।१३६ त्रस्य (त्र) (तदभावे भ्रातृ... राजगामि०) बृहद्विष्णुः दा. १५१ ( तदभावे सकुल्यगामि तदभावे बन्धुगामि तदभावे शिष्यगामि तद भावे सहाध्यायिगामि इति क्रम:); अप. २।१३४; स्मृच. २८४ 'दुहितृगामि' इत्यन्तम् : २९८ 'मातृगामि' इत्यन्तम्, बृहद्विष्णुः; व्यक. १६० ' भ्रातृगामि' इत्यन्तम्; ममु. ९।२१७ 'पितृगामि' इत्यन्तम् ; विर. ५९५ तदभावे मातृगामि तदभावे पितृगामि इति क्रमः; स्मृसा. ७२ सहाध्यायि (शिष्य): १३० 'मातृगामि' इत्यन्तम्, बृहद्विष्णुः १३६ : १४१, १४२ | गृह्णीयुः); व्यड. १५६; समु. १४२ व्यनिवत्, बृहद्विष्णुः.
(१) विस्मृ. १७१४; व्यनि. (ब्राह्मणधनं ब्राह्मणा एव