________________
दायभागः--मृतापुत्रधनाधिकारक्रमः
.१४६९ विस्तारोऽयं प्रपितामह इत्यादि । परिभाषा चैषा द्रष्टव्या। तासां चापुत्रलाभात् +। विभक्तेति । एतदुक्तं भवति-विभक्ताविभक्तशब्दौ (१) इति गर्भिण्यो रिक्थाहा इति दर्शयति । पुत्रव्यत्यस्तो कार्यो। संबन्धविशेषज्ञाने सति सपिण्डा उच्य- शब्दश्चायं अनपत्या इति वचनाद् गर्भोपलक्षणमेव । न्ते । संबन्धमात्रज्ञाने सकुल्याः । अतश्च सकुल्या अपि उत्पन्नं वा स्त्र्यपि, पुत्रिका यथा स्यात् । विश्व.२।१४० सपिण्डा एव, द्रव्यपरिग्रहे तु विशेषोऽस्ति । तदाह-अस- (२) गृहीतगर्भाणामाप्रसवात्पतीक्षणमिति योजनीस्वन्येष्विति । अन्येष्वौरसादिषु पुत्रेषु । तदभाव इति । यम्।
मिता.२११४० वाशब्दो विकल्पार्थः । स च व्यवस्थया। सा च पूर्व- (३) याः पितृस्त्रियोऽनपत्या गर्भस्थापत्यास्तासामा पूर्वाभावे उत्तरोत्तर इति । पिता पितृस्थानीयः । अनेन पुत्रलाभादा प्रसवात् सहवासेन स्थितानां भ्रातृणां अनपुत्रस्थानीयोऽपि लक्ष्यते । स च दाहादिसंस्कारकर्ता, पत्यस्त्रीणां च प्रसूतापत्यलिङ्गज्ञानानन्तरं दायविभागो न कथम् ? तथाऽऽह वसिष्ठः-'सपिण्डाः पुत्रस्थानीया पुनरेवंविधविषये नवश्राद्धानन्तरं दायविभाग इत्यर्थः । वा तस्य धनं विभजेरन्' इति । इतरथा सकुल्याभावे पिता | नन्वस्य वचनस्य नवश्राद्धानन्तरं भ्रातृणामनपत्यस्त्रीणां गृह्णीयादित्युक्ते पूर्वापरविरोधः स्यात् । तस्मात् पितृ- च दायविभागो भवतीति ऋजुरर्थः कथं परित्यज्यते । शब्देन पितृस्थानीयः पुत्रस्थानीयो ग्रहीतव्यः। तद- उच्यते । अनपत्यस्त्रीणामा पुत्रलाभादिति विरुद्धार्थाभाव इति । सदिति ब्राह्मणं प्रति निर्दिशति । इतरवर्णस्वं वगतेस्तत्परिहाराय परित्यज्यते स्त्रीणामदायानां दायतु सर्वाभावे राजैवाऽऽददीत ।
बौवि. विभागासंभवाच्च परित्यज्यते। स्मृच.२६७ : अथाऽप्युदाहरन्ति--
(४) स्त्रियोऽत्र भ्रातृजायास्ता यदि शङ्कितपुत्रास्तदा ब्रह्मस्वं पुत्रपौत्रघ्नं विषमेकाकिनं हरेत् । तासामपि भागो दातव्यः। पुत्रानुत्पत्तौ भागो भ्रातृणान विषं विषमित्याहुब्रह्मस्वं विषमुच्यते ।। मेव, तासां च भरणमात्र कार्यमित्यर्थः। विर.४८३ तेस्माद्राजा ब्राह्मणस्वं नाऽऽददीत कथंचन। . (५) जीवद्विभागेऽजीवद्विभागे वा कस्याञ्चित्पितपरमं ह्येतद्विषं यद्ब्राह्मणस्वमिति ॥ अस्मिन्पक्षे परकीयमतेन दोषमाह-अथाऽप्युदा
__ + सवि.व्याख्यानं 'यदि कुर्यात् समानंशान्' इति याज्ञहरन्तीति । राजग्रहणमुपलक्षणार्थ, अन्यो वा ब्राह्मणस्वं
वल्क्यवचने (पृ.१४०९) द्रष्टव्यम् । नाऽऽददीत। 'न विषं विषमित्याहर्ब्रह्मस्वं विषमुच्यते ।
* शेषं 'विभक्तेषु सुतो' इति याज्ञवल्क्यवचने द्रष्टव्यम् ।
पमा., मपा., व्यउ., व्यम., विता. मितागतम् । इयांस्तु विशेषः । ब्रह्मस्वं पुत्रपौत्रघ्नं विषमेकाकिनं हरेत् ।
___x सवि. स्मृचगतम् ।। बौवि.
स्मृसा. विरवद्भावः । विचि., वीमि. विरगतम् । वसिष्ठः
च्चये' 'याश्चानपत्या' इत्यादिसूत्रं 'अथ...भागः' इत्यस्याअविभक्तानपत्यमृतधनभाक् पत्नी
नन्तरं टिप्पण्यां समुल्लिखितम् ।]; विश्व.२।१४० स्त्रियः + तणां दायविभागो याश्चानपत्याः स्त्रियः (स्युः)मिता.२।१२२ सां चा (सामा); अप.२।१२०
स्त्रियः (स्युः) लाभात् + (विभागो भ्रातृणां स्त्रियो भार्याः) (१) बौध.१।५।१२०-१; व्यक.१३१(अथा...हरन्ति०) विष्णुः; स्मृच.२६७ मितावत् ; विर.४८३; स्मृसा. विष...हरेत् (हन्यादेकाकिन विषम् ) पू.; विर.५९७ व्यकवत्: ५६ विभागो (भागो); पमा.५०१ मितावत् ; मपा.६५६ स्मृसा.७४ (अथा...न्ति०) पूर्वार्धे (विषमेकाकिनं हन्ति अथ (अत्र) शेषं मितावत् ; विचि.२०४ स्मृसावत् : २३७ ब्रह्मस्वं पुत्रपौत्रकम् ) लोकार्थों व्यत्यासेन पठितौ:१३७, १४३ (अथ०) विभागो (भागो); नृप्र.३६, सवि.३५७,३७६ व्यकवत्; विचि.२४३ व्यकवत्.
मितावत् ; वीमि.२।११७ चापुत्र (च पुत्र); व्यप्र.४६१ (२) बोध.१।५।१२२ (कथंचन०); व्यक.१६१ परमं । मितावत् ; व्यउ.१५१ मितावत्। व्यम.४६ मितावत्; (परं); विर.५९७; विचि.२४३ पू.
विता.३२५ मितावदराका.४५२ मितावत् विभ.८३ (३) चस्मृ.१७॥३९ [ आनन्दाश्रममुद्रित स्मृतीनां समु- मितावत् समु.१२९ मितावत्..