________________
१४६८
व्यवहारकाण्डम : सपिण्डानाचक्षते । विभक्तदायादान् सकुल्याना. भोक्ता । एतेन वृद्धप्रपितामह प्रभृतयस्त्रयः पूर्वपुरुषाः यक्षते। ..
प्रतिप्रणातुश्च प्रभत्यधस्तनास्त्रयः पुरुषाः एकपिण्ड - असत्स्वङ्गजेषु तद्नामी ह्यर्थो भवति ।
भोक्तत्वाभावात् विभक्तदायादाः सकुल्या इत्याचक्षते । सेपिण्डाभावे सकुल्यस्तदभावेऽप्याचार्याऽन्ते- इदं च सपिण्डत्वं सकुल्यत्वं च दायग्रहणार्थमुक्तम् । वासी ऋत्विग्वा हरेत् । तदभावे राजा। अत एव मनुनापि । 'न भ्रातरो न पितरः पुत्रा रिक्थहराः
सत्स्वं त्रैविद्यवृद्धेभ्यः संप्रयच्छेत् । न त्वेव कदा- पितुरि'त्यभिधाय कुत इत्यपेक्षायां 'त्रयाणामुदकं कार्य त्रिषु चित्स्वयं राजा ब्राह्मणस्वमाददीत ।
पिण्डः प्रवर्तते । चतुर्थः संप्रदातैषां पञ्चमो नोपपद्यते ॥ - (१) अस्यार्थः-- पित्रादि पिण्डत्रये सपिण्डनेन अशौचाद्यर्थन्तु पिण्डलेपभुजामपि तद्दत्तपिण्डलेपभोका भोक्तृत्वात् पुत्रादिभिश्च त्रिभिः तत्पिण्डस्यैव दानात् त्वेन सपिण्डत्वं मार्कण्डेयपुराणे निर्दिष्टम् । यथायश्च जीवन् यत्पिण्डदाता स मृतः सन् सपिण्डनात् 'पिण्डलेपभुजश्चान्ये पितामह पितामहात् । प्रभृत्युक्तातत्पिण्डभोक्ता । एवं च सति मध्यस्थितः पुरुषः पूर्वेषां स्त्रयस्तेषां यजमानश्च सप्तमः ॥ इत्येवं मुनिभिः प्रोक्तः जीवन् पिण्डदाता स मृतः तत्पिण्डभोक्ता च परेषां | संबन्धः साप्तपौरुषः।' अशौचकर इत्यर्थः। अत एव मनुजीवतां पिण्डसंप्रदानभूत आसीत् । मृतैश्च तैः सह नाप्यक्तमशौचप्रकरणे । 'सपिण्डता तु पुरुषे सप्तमे विनिदौहित्रादिदेय पिण्डभोक्ता। अतो येषामयं पिण्डदाता ये वर्तते । समानोदकभावस्तु जन्मनाम्नोरवेदने ।।' (मस्मृ. वास्य पिण्डदातारः ते अविभक्तपिण्डरूपं दायमदन्ती- ५।६०)। अन्यथा त्रयाणामित्यनेन विरोधः स्यात् । त्यविभक्तदायादाः सपिण्डाः, पञ्चमस्य तु पूर्वस्य मध्यमः
*दा.१६३-४ पञ्चमो न पिण्डदाता न च तत्पिण्डभोक्ता, एवमधस्त- (२) इयं च परिभाषा दायविषया न त्वशौचादिनोऽपि पञ्चमो न मध्यमस्य पिण्डदाता नापि तत्पिण्ड- विषया । तत्र समान पिण्डाः सपिण्डाः, तेन विभक्तदायादा
अपि सपिण्डाः । ते च विभक्तदायादा अत्रासपिण्डाः । एतानविभक्तदायादान् (तत्पुत्रवर्ज तेषां च पुत्रपौत्रमविभक्त
अङ्गजेष्वौरसादिषु, तद्गामी सपिण्डादिगामी। दायं) दान् सकु (दानपि सकु); दा.१६३; व्यक.१६१ भ्रातरः
विर.५९६ (भ्रातरश्च) प्रपौत्र (प्रपौत्रश्च) यादान् सकु (यान् सकु); विर. ५९६, स्मृसा.७३-४ (-) प्रपौत्र एतान (तत्पुत्रवर्ज तान):
(३) तान् उक्तान्, तत्पुत्रवर्ज प्रपौत्रपुत्रं वर्ज१३६ र्या (4) एतान (तत्पुत्रवर्ज तान); व्यनि. दात.१८९;
यित्वा । पिताऽत्र पितृतुल्यः । अन्यथा सपिण्डत्वादेव व्यप्र.५०४ दान् सकु (दांश्च सकु); व्यउ.१५६; बाल. सिद्धेस्तदुपादानमफलं स्यात् । न च सकुल्याभावे २।१३५ (पृ.१८७).
पितुरधिकारः अन्तरङ्गपिण्डत्वात् । धनस्वामिनः (१) बौध.१।५।११५ त्स्वङ्गजेषु (त्स्वन्येषु); दा.८५, १६३
संतानविरहितस्य धनं पितुस्तत्संतानस्य च । पितृतत्संअस (स); व्यक.१६१७ विर.५९६, स्मृसा.७४ षु+ तानविरहे पितामहस्य तत्संतानस्य च । पितामह(त); व्यनि. दावत् ; दात.१६२, १८९ दावत; व्यप्र.५०४, तत्संतानाभावे प्रपितामहस्य तत्संतानस्य च । क्रमशोऽधि५५१ दावत् व्यउ.१५६ दावत् बाल.२।१३५ (पृ.१८७) कारः। एवं सप्तमपर्यन्तं आसप्तमाक्थाविच्छित्तिअसत्वङ्गजेषु (सत्स्वन्येषु); सेतु.४१ दावत; विभ.४५ दावत् ; रिति वचनात् ।
+स्मृसा.७४ विच.२५,१२१ दावत्.
. (४) द्रव्यसाध्यत्वात् पिण्डदानादेर्मुतस्य रिक्थं - (२) बौध.१५।११६.८ ऽप्याचा (पिताचा); दा.
लब्ध्वा पिण्डदानादिकं कुर्यादिति विवेक्तं सपिण्ड१.६३ऽप्याचा (चाचा); व्यक.१६१; विर.५९६; स्मृसा.
सकुल्यविवेकक्रमं तावदाह-अपि चेति । सापिण्ड्य एव ७४ऽप्याचा (पिताचा) ग्वा + (धनं) राजा (ब्राह्मणधनवर्ज
किंचिद्वक्तव्यमस्तीति मत्वाऽत्रापि चेत्याह । उक्तस्यैव राजा); विचि.२४२ऽप्या (आ); व्यनिः; बाल.२।१३५ (प.२१५) (अन्तवासी ऋत्विग् व्याहरेव) एतावदेव, शंखः. * दात., व्यप्र. दागतम् । (३) बौध.१।५।११८.९.
+ शेषं विरगतम् । पृ.१३६ विरगतम् ।