________________
दायभागः-मृतापुत्रधनाधिकारक्रमः
१४६० सर्वाभावे राजा दायं हरेत् ।।
तथा च शङ्ख:--अपुत्रस्य स्वर्यातस्य द्व्यं भ्रातृ. - (१) मासिकादिना तोगार्थ धर्मकृत्येष्विति अह- गामीत्यादि । देवल:-'ततो दायमपुत्रस्य विभजेरन् सहोवार्थत्वे हेतुः।
दा.२१० दराः' इत्यादि । याज्ञवल्क्यः-'संसृष्टिनस्तु संसृष्टी सोद(२) अथ मृते कुटुम्बिनि तद्धनस्य गतिमाह- र्यस्य तु सोदरः। दद्याच्चापहरेच्चाशं जातस्य च मृतस्य पुत्राभावे इति। 'पुत्राभावें इति वचनात् सत्सु पुत्रेषु ते च॥ अन्योदर्यस्तु संसृष्टी नान्योदर्यधनं हरेत् । एव गहीयुरविशेषात्समम् । अथ याज्ञवल्क्यः-'पितु- असंसृष्टयपि चादद्यात्सोदयों नान्यमातृजः ॥' इति । सर्व विभजतां माताऽप्यंशं समं हरेत्' इति । तदत्र अत्र सोदर्य इति विशेषवचनात् 'पत्नी दुहितरश्चे'नोक्तं पुत्रैरेव सह वृत्तिरस्या इति । एवं मातुरप्यभावे त्यत्र भ्रातृग्रहणं भिन्नोदरविषयमिति । प्रत्यासत्यतिशयात् तद्धनं भर्तृकुललब्धं स्वयमार्जितं च तत्पुत्रा अप्रत्ताश्च पितैवेत्याचार्यस्य पक्षः । तदभावे सोदर्यः, तदभावे दुहितरः समं गृह्णीयुः । पितृकुललब्धं चाऽप्रत्ता एव तत्पुत्रः, तदभावे भिन्नोदराः, तदभावे पितृव्य इत्यादि दुहितरः। यस्य तु ब्राह्मणी वन्ध्या मृता वा तत्र द्रष्टव्यम् । मात्रादयोऽपि स्त्रियो जीवनमात्र लमेरनिति । क्षत्रियादिसुतास्त्रियेकभागाः। यस्य त्वेकस्यामेव पुत्रस्स तदभावे इति । सपिण्डाभावे आचार्यो दायं हरेत् । सर्वे हरेत् शूद्रापुत्रवर्जम् ।
तस्याऽप्यभावे अन्तेवासी हरेत् । हृत्वा तदर्थेषु धर्म__एवमेतेषु शास्त्रेषु' (पुत्रप्रतिनिधिपरेषु) विद्य- कृत्येषु तडाकखननादिषूपयोजयेत् । वाशब्दात् स्वयं मानेषु यदाचार्येण पूर्वमुक्तं 'तेषां कर्मभिः संबन्धो वा उपयुञ्जीत । दुहितेति । दुहिता वा दायं हरेत् । दायेनाऽव्यतिक्रमश्चोभयो'रिति तद्धर्मपत्नीजे पुत्रे सति पुत्राभाव इत्येके। अनन्तरोक्ते विषय इत्यन्ये । सर्वाभावे क्षेत्रजादीनां समांशहरत्वप्रतिषेधपरं वेदितव्यम् । इति । सर्वग्रहणात् बन्धूनां सगोत्राणां चाऽप्यभावे। उ. तदभावे तु मृतस्य य: प्रत्यासन्नः सपिण्डः स किम् ? (३) एवं च यस्य मृतस्य धनं देशान्तरस्थतद्धना'दायं हरेदिति वक्ष्यमाणेन संबन्धः । 'लेप- धिकारिसत्वे तद्धनविनाशसंभावनायां तदौर्वदेहिकभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । सप्तमः कार्यार्थ तत् पुण्यार्थ च येन केनापि दातुं युक्तम् । पिण्डदातेषां सापिण्डथं साप्तपूरुषम् ॥' इति सपिण्ड
दात.१९७ लक्षणम् । तेषु यो यः प्रत्यासन्नः स स गलीयादिति । (४) अनेनास्मिन्वचने पुत्राभावे प्रत्यासन्न इत्यनेन भार्या तु रिक्थग्राहिणस्सपिण्डाद्या रक्षेयुः, न तु दाय- योनिसंबन्धो धनभाक्त्वे हेतुः, तदभावे आचार्य इत्याग्रहणमित्याचार्यस्य पक्षः। श्रयते हि- 'तस्मात् स्त्रियो दिना विद्यासंबन्धो धनभाक्त्वे निमित्तमिति । सवि.४१९ निरिन्द्रिया अदायादीः' इति । व्यासः-'द्विषाहस्रः (५) मिताटीका-यः प्रत्यासन्नः सपिण्ड इति । परो दायः स्त्रियै देयो धनस्य तु । यच्च भर्ना धनं दत्तं सा अनेन पल्यादिबान्धवान्तानां संग्रहः। यथाकाममाप्नुयात् ॥' इति । पणानां द्वे सहस्रे परिमाण
बाल.२।१३५(पृ.२१५) मस्य द्विषाहस्रः । एष परो दायः स्त्रिया नाधिक इति ।
बौधायनः एतत् प्रभूते धने, ज्ञातयश्च न रक्षेयुरिति शङ्कायाम् । सपिण्डसकुल्यनिरुक्तिः। अनपत्यमृतधनभाजः प्रत्यासन्नाः एवं 'पत्नी दुहितरचे'त्यादीनि यानि पल्या दायप्राप्ति- सपिण्डाः सकुल्याः आचार्यान्तेवासिऋत्विजः राजा च क्रमेण । पराणि तान्येवमेव द्रष्टव्यानि । गौतमस्तु पुत्राभावे
ब्रह्मस्वं न राज्ञः किंतु श्रोत्रियस्य । पल्याः सपिण्डादिभिः समांशमाह । (वयमप्येतमेव पक्षं प्रपितामहः पितामहः पिता स्वयं सोदर्या भ्रातरः रोचयामहे)। अत्र पितरि भ्रातरि सोदर्ये च जीवति सवर्णायाः पुत्रः पौत्रःप्रपौत्र एतानविभक्तदायादान सोदर्यो भ्राता गृह्णीयादित्येके मन्यन्ते ।
* व्याख्याने समुद्धृतानि सर्वाणि अन्यमुनिवचनानि नात्र दु (तद्दु) स्मृसा.१४२, दात.१९६. (१) आध.२।१४।५, हिध.१७.
(१) बौध.१।५।११३.४ प्रपिता (अपि च प्रपिता)
उद्धृतानि।